"काव्यमीमांसा" इत्यस्य संस्करणे भेदः

New page: ==शास्त्रसंग्रहः प्रथमो ऽध्यायः १== काव्यमीमांसा ऽप्रकाशऽ अथ कविरहस्य...
 
पङ्क्तिः ३०२:
 
== आध्यय ४ ==
 
 
शिष्यप्रतिभे चतुर्थो ऽध्यायः
 
 
शिष्यप्रतिभे द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्यबुद्धिश्च | <br>
यस्य निसर्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् | <br>
यस्य च शास्त्राभ्यासः संस्कुरुते बुद्धिमसावाहार्यबुध्दिः | <br>
त्रिधा च सा, स्मृतिर्मतिः प्रज्ञेति | <br>
अतिक्रान्तस्यार्थस्य स्मर्त्रीस्मृतिः | <br>
वर्त्तमानस्य मन्त्री मतिः | <br>
अनागतस्य प्रज्ञात्री प्रज्ञेति | <br>
सा त्रिप्रकारापि कवीनामुपकर्त्री | <br>
तयोर्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहते ऽपोहति तत्त्वं चाभिनिविशते | <br>
आहार्यबुद्धेरप्येत एव गुणाः किन्तु प्रशास्तारमपेक्षन्ते | <br>
अहरहः सुगुरुपासना तयोः प्रकृष्टे गुणः | <br>
सा हि बुद्धिविकासकामधेनुः | <br>
तदाहुः-
 
ऽप्रथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे तदनु जनयत्यूहापोहक्रियाविशदं मनः | <br>
अभैनिविशते तस्मात्तत्त्वं तदेकमुखोदयं सह परिचयो विद्यावृद्धैः क्रमादमृतायतेऽ || <br> <br>
 
 
ताभ्यामन्यथाबुद्धिर्दुर्बुद्धिः | <br>
तत्र बुद्धिमतः प्रतिपत्तिः | <br>
स खलु सकृदभिधानप्रतिपन्नार्थः कविमार्गं मृगयितुं गुरुकुलमुपासीत | <br>
आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः सन्देहश्च | <br>
स खल्वप्रतिपन्नमर्थं प्रतिपत्तुं सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत | <br>
दुर्बुद्धेस्तु सर्वत्र मतिविपर्यास एव | <br>
स हि नीलीमेचकितसिचयकल्पो ऽनाधेयगुणान्तरत्वात् तं यदि सारस्वतो ऽनुभावः प्रसादयति तमौपनिषदिके वक्ष्यामः | <br>
ऽकाव्यकर्मणि कवेः समाधिः परं व्याप्रियते इति श्यामदेवः | <br>
मनस एकाग्रता समाधिःऽ | <br>
समाहितं चित्तमर्थान्पश्यति, उक्तञ्च-
ऽसारस्वतं किमपि तत्सुमहारहस्यं दद्गोचरं च विदुषां निपुणैकसेव्यम् | <br>
तत्सिद्धये परमयं परमो ऽभ्यपायो यच्चेतसो विदितवेद्यविधेः समाधिः || <br> <br>
 
 
ऽऽभ्यासःऽ इति मङ्गलः | <br>
अविच्छेदेन शीलनमभ्यासः | <br>
स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते | <br>
समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः | <br>
तावुभावपि शक्तिमुद्भासयतः | <br>
ऽसा केवलं हेतुःऽ इति यायावरीयः | <br>
विप्रसृतिश्च सा प्रतिभाव्युत्पत्तिभ्याम् | <br>
शक्तिकर्तृकेहि प्रतिभाव्युत्पत्तिकर्मणी | <br>
शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते | <br>
या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्तिमार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा | <br>
अप्रतिभस्य पदार्थसार्थः परोक्ष इव, प्रतिभावतः पुनरपश्यतो ऽपि प्रत्यक्ष इव | <br>
यतो मेघाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते | <br>
किञ्चन महाकवयो ऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृर्ति निबध्नन्तिस्म | <br>
तत्र देशान्तरव्यवहारः-
ऽप्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया | <br>
ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तर्स्मिस्तपस्यन्त्यमी || <br> <br>
 
 
द्वीपान्तरव्यवहारः-
 
अनेन सार्द्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु | <br>
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवे मरुद्भिः || <br> <br>
 
 
कथापुरुषव्यवहारः-
 
हरो ऽपि तावत्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः | <br>
उमामुखे बिम्बफलाधरोष्टे व्यापारयामास विलोचनानि || <br> <br>
 
 
आदिग्रहणात्-
 
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे | <br>
बाले व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श || <br> <br>
 
 
सा च द्विधा कारयित्री भावयित्री च | <br>
कवेरुपकुर्वाणा कारयित्री | <br>
सापि त्रिविधा सहजाऽहार्यौपदेशिकी च | <br>
जन्मान्तरसंस्कारापेक्षिणी सहजा | <br>
इह जन्मसंस्कारयोनिराहार्या | <br>
मन्त्रतन्त्राद्युपदेशप्रभवा औपदेशिकी | <br>
ऐहिकेन कियतापि संस्कारेण प्रथमां तां सहजेति व्यपदिशन्ति | <br>
महता पुनराहार्या | <br>
औपदेशिक्याः पुनरैहिक एव उपदेशकालः, ऐहिक एव संस्कारकालः | <br>
त इमे त्रयो ऽपि कवयः सारस्वतः, आभ्यासिकः, औपदेशिकश्च | <br>
जन्मान्तरसंस्कारप्रवृत्तसरस्वतीको बुद्धिमान्सारस्वतः | <br>
इह जन्माभ्यासोद्भासितभारतीक आहार्यबुद्धिराभ्यासिकः | <br>
उपदेशितदर्शितवाग्विभवा दुर्बुद्धिरौपदेशिकः | <br>
तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम् | <br>
ऽनहि प्रकृतिमधुरा द्राक्षा फाणिततसंस्कारमपेक्षतेऽ इत्याचार्याः | <br>
ऽनऽिति यायावरीयः | <br>
 
एकार्थं हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते | <br>
ऽतेषां पूर्वः पूर्वः श्रेयान्ऽ इति श्यामदेवः | <br>
 
सारस्वतः स्वतन्त्रघः स्याद्भवेदाभ्यासिको मितः | <br>
औपदेशकविस्त्वत्र वल्गु फल्गु च जल्यपि || <br> <br>
 
 
ऽुत्कर्षः श्रेयान्ऽ इति यायावरीयः | <br>
स चानेकगुणसन्निपाते भवति | <br>
किञ्च-
ऽबुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च | <br>
कवेश्चोपनिषच्छक्तिस्त्रयमेकत्रघ दुर्लभम् || <br> <br>
काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः | <br>
मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा कविराजताऽ || <br> <br>
कवीनां तारतम्यतश्चैष प्रायोवादः | <br>
यथा-
ऽेकस्य तिष्ठति कवेर्गृह एव काव्यम् अन्यस्य गच्छति सुहृद्भवनानि यावत् | <br>
न्यस्याविदग्धवदनेषु पदानि शश्चत् कस्यापि सञ्चरति विश्चकुतूहलीवऽ || <br><br>
सेयं कारयित्री | <br>
भावकस्योपकुर्वाणा भावयित्री | <br>
सा हि कवेः श्रममभिप्रायं च भावयति | <br>
तया खलु फलितः कवेर्व्यापारतरुः | <br>
अन्यथा सो ऽवकेशी स्यात् ऽकः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविःऽ इत्याचार्याः | <br>
तदाहुः-
ऽप्रतिभातारतम्येन प्रतिष्ठा भ्रुवि भूरिधा | <br>
भावकस्तु कविः प्रायो न भजत्यधमां दशम् || <br><br>
"नऽिति कालिदासः | <br>
पृथगेव हि कवित्वाभ्दावकत्वं, भावकत्वाच्च कवित्वम् | <br>
स्वरुपभेदाद्विषयभेदाच्च | <br>
यदाहुः-
ऽकश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति | <br>
नह्येकस्मिन्नतिशयवतां सन्निपातो गुणानाम् एकः सूते कनकम्रुपलस्तत्परीक्षाक्षमो ऽन्यः || <br><br>
"ते च द्विधारोचकिनः, सतृणाभ्यवहारिणश्चऽ इति मङ्गलः | <br>
ऽकवयोपि भवन्तिऽिति वामनीयाः ऽ | <br>
चतुर्धाऽ इति यायावरीयः ऽमत्सरिणस्तत्त्वाभिनिवेशिनश्चऽ | <br>
ऽतत्र विवेकिनः पूर्वे तद्विपरीतास्तु ततो ऽनन्तराःऽिति वामनीयाः | <br>
ऽरोचकिता हि तेषां नैसर्गिकी, ज्ञानयोनिर्वा | <br>
नैसिर्गिकीं हि संस्कारशतेनापि वङ्गमिव कालिकां ते न जहति | <br>
ज्ञानयोनौ तु तस्यां विशिष्टज्ञायवति वचसि रोचकितावृत्तिरेवऽ इति यायावरीयः | <br>
. किञ्च सतृणाभ्यवहारिता सर्वसाधारणी | <br>
तथाहि-व्युत्पित्सोः कौतुकिनः सर्वस्य सर्वत्र प्रथमं सा | <br>
प्रतिभाविवेकविकलता हि न गुणागुणयोर्विभागसूत्रं पातयति | <br>
ततो बहु त्यजति बहु च गृह्णाति | <br>
विवेकानुसारेण हि बुद्धयो मधु निष्यन्दन्ते | <br>
परिणामे तु यथार्थदर्शी स्यात् | <br>
विभ्रमभ्रंशश्च निःश्रेयसं सन्तिधत्ते | <br>
मत्सरिणस्तु प्रतिभातमपि न प्रतिभातं, परगुणेषु वाचंयमत्वात् | <br>
स पुनरमत्सरी ज्ञाता च विरलः | <br>
तदुक्तम्-
ऽकस्त्वं भोः कविरस्मि काप्यभिनवा सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रुयताम् | <br>
यः सम्पग्विविनक्ति दोषगुणयोः सारं, स्वयं सत्कविः सो ऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरःऽ || <br><br>
तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकस्तदुक्तम्-
ऽशब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्दं लेढि रसामृतं विचिनुते तात्पर्यम्रुद्रां च यः | <br>
पुण्यैः सङ्घटते विवेक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो जनः || <br><br>
स्वानी मित्रं च मन्त्री च शिष्यश्याचार्य एव च | <br>
कवेर्भवति ही तित्रं किं हि तद्यन्न भावकः || <br><br>
काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना | <br>
नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश || <br><br>
सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे | <br>
द्वित्रास्तु भावकमनः शिलापट्टनिकुट्टिताः || <br><br>
सत्काव्ये विक्रियाः कश्चिद्भावकस्योल्लसन्ति ताः | <br>
सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न, याः || <br><br>
वाग्भवको भवेत्कश्चित्कश्चिद्धृदयभावकः | <br>
सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः || <br><br>
गुणादानपरः कश्चिद्दोषादानपरो ऽपरः | <br>
गुणदोषाहृतित्यागपरः कश्चन भावकः || <br><br>
अभियोगे समाने ऽपि विचित्रो यदयं क्रमः | <br>
तेन विद्मः, प्रसादे ऽत्र नृणां हेतुरमानुषः || <br><br>
न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः | <br>
विडम्बयति सात्मानमाग्रहग्रहिलः किल || <br><br>
कवित्वं न स्थितं यस्य काव्ये च कृतकैतुकः | <br>
तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः || <br><br>
यदान्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः | <br>
तदा स सिद्धो मन्तव्यः, कुकविः कविरेव वा || <br><br>
कारयित्रीभावयिघत्र्यावितीमे प्रतिभाभिदे | <br>
अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम्ऽ || <br><br>
 
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे शिष्यप्रतिभाव्याख्यानः चतुर्थो ऽध्यायः
 
 
 
 
== आध्यय ५ ==
 
व्युत्पत्तिकविपाकाः
 
 
पञ्चमो ऽध्यायः ५.
 
 
व्युत्पत्तिकविपाकाः ऽबहुज्ञाता व्युत्पत्तिःऽ इत्याचार्याः | <br>
सर्वतोदिक्का हि कविवाचः | <br>
तदुक्तम् -
ऽप्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य | <br>
इदमेव तत्कवित्वं यद्वाचः सर्वतोदिक्का || <br><br>
"उचितानुचितविवेको व्युत्पत्तिःऽ इति यायावरीयः | <br>
ऽप्रतिभाव्युत्पत्त्योः प्रतिभा श्रेयसीऽ इत्यानन्दः | <br>
सा हि कवेरव्युत्पत्तिकृतं दोषमशेषमाच्छादयति | <br>
तदाह-
ऽव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः | <br>
यस्त्वशक्तिकृतस्तस्य भ्कगित्येवावभासतेऽ || <br><br>
शक्तिशब्दश्चायमुपचरितः प्रतिभाने वर्त्तते | <br>
प्रतिभा यथा-
ऽेतत्किं शिरसि स्थितं मम पितुः, खण्डं सुधाजन्मनो लालाटं किमिदं विलोचनमिदं, हस्ते ऽस्य किं पन्नगाः | <br>
इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः || <br><br>
"व्युत्पत्तिः श्रेयसीऽ इति मङ्गलः | <br>
सा हि कवेरशक्तिकृतं दोषमशेषमाच्छादयति | <br>
यथा हि-
ऽकवेः संव्रियते ऽशक्तिर्व्युत्पत्त्या काव्यवर्त्मनि | <br>
वैदग्धीचित्तानां हेया शब्दस्य गुम्फनाऽ || <br><br>
व्युत्पत्तिर्यथा-
ऽकृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता कृशं लीलापत्रं श्रवसि निहितं कुण्डलम्रचि | <br>
न कौशेयं चित्रं वसनमवदातं तु वसितं समासन्नीभूते निधुवनविलासे वनीतया || <br><br>
"प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ इति यायावरीयः | <br>
न खलु लावण्यलाभादृते रुपसम्पदृते रुपसम्पदो वा लावण्यलब्धिर्महते सौन्दर्याय | <br>
उभययोगो यथा-
ऽजङ्घाकाण्डोरुनाले नखकिरणलसत्केसरासीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः | <br>
भर्त्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी-सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याःऽ || <br><br>
प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते | <br>
स च त्रिधा | <br>
शास्त्रकविः काव्यकविरुभयकविश्च | <br>
ऽतेषामुत्तरोत्तरीयो गरीयान्ऽ इति श्यामदेवः | <br>
ऽनऽिति यायावरीयः | <br>
यथास्वविषये सर्वो गरीयान् | <br>
नहि राजहंसश्चन्द्रिकापानाय प्रभवति, नापि चकोरो ऽद्भयः क्षीरोद्धरणाय | <br>
यच्छास्त्रकविः काव्ये रससम्पदं विच्छिनत्ति | <br>
यत्काव्यकविःशास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथयति | <br>
उभयकविस्तूभयोरपि वरीयान्यद्युभयत्र परं प्रवीणः स्यात् | <br>
तस्मात्तुल्यप्रभावावेव शास्त्रकाव्यकवी | <br>
उपकार्योपकारकभावं तु मिथः शास्त्रकाव्योरनुमन्यामहे | <br>
यच्छास्त्रसंस्कारः काव्यमनुगृह्णाति शास्त्रैकप्रवणता तु निगृह्णाति | <br>
काव्यसंस्कारो ऽपि शास्त्रघवाक्यपाकमनुरुणद्धि काव्यैकप्रवणता तु विरुणद्धि | <br>
तत्रघ त्रिधा शास्त्रकविः | <br>
यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं संवलिधत्ते, यो ऽपि काव्ये शास्त्रार्थं निधत्ते | <br>
काव्यकविः पुनरष्टधा | <br>
तद्यथा-रचनाकविः, शब्द-कविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रसकविः, मार्गकविः, शास्त्रार्थकविरिति | <br>
तत्र रचनाकविः-
ऽलोलल्लाङ्गूलवल्लीवलयितबकुलानोकहस्कन्धगोलैर् गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु | <br>
षण्डेषूद्दण्टपिण्डीतगरलनाः प्रतिरे येन वेलामालङ्घयोत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाःऽ || <br><br>
त्रिधा च शब्दकविर्नामाख्यातोभयभेदेन | <br>
तत्र नामकविः-
ऽविद्येव पुंसो महिमेव राज्ञः प्रज्ञेव वैद्यस्य दयेव साधोः | <br>
लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैवऽ || <br><br>
आख्यातकविर्यथा-
ऽुच्चैस्तरां जहसुराजहृषुर्जगर्जुराजध्निर भुजतटीनिकरैः स्फुरद्भिः | <br>
सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भाम्ऽ || <br><br>
नामाख्यातकविः-
ऽहतत्विषो ऽन्धाः शिथिलांसबाहवः स्त्रियो विषादेन विचेतना इव | <br>
न चुक्रुशुर्नो रुरुदुर्न सस्वनुर्न चेलुरासुर्लिखिता इव क्षणम्ऽ || <br><br>
अर्थकविः-
ऽदेवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटाहृतगिरा चामुण्डयालिङ्गिते | <br>
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातर्जरजरत्स्थूलास्थिजन्मा रवःऽ || <br><br>
द्विधालङ्कारकविः शब्दार्थभेदेन | <br>
तयोः शब्दालङ्कारः-
ऽन प्रात्पं विषमरणं प्रात्पं पापेन कर्मणा विषमरणं च | <br>
न मृतो भागीरथ्यां मृतो ऽहमुपगुह्य मन्दभागी रथ्याम्ऽ || <br><br>
अर्थालङ्कारः-
ऽभ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः | <br>
दंष्ट्राशलाकादारिद्यं कर्त्तु योग्यो ऽस्ति मे भुजःऽ || <br><br>
उक्तिकविः-
ऽुदरमिदनिन्द्यं मानिनीश्वासलाव्यं स्तनतटपरिणाहे दोर्लतालेह्यसीमा | <br>
स्फुरति च वदनेन्दुर्द्दक्प्रणालीनिपेयस्तद् इह सुदृशि कल्याः केलयो यौवनस्यऽ || <br><br>
यथा वा-
ऽप्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् | <br>
परिम्लानप्रायामनुवदति दृष्टिः कमलिनीम् इतीयं माधुर्यं स्पृशति च तनुत्वं च भजतेऽ || <br><br>
रसकविः-
ऽेतां विलाकय तनूदरि ताम्रपर्णीम् अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि | <br>
यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषुऽ || <br><br>
मार्गकविः-
ऽमूलं बालकवीरुधां सुरभयो जातीतरुणां त्वचः सारश्चन्दनशाशिनां किसलयान्यार्द्राण्यशोकस्य च | <br>
शैरीषी कुसुमोग्दतिः परिणमन्मोचं च सो ऽयं गणो ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चषवेऽ || <br><br>
शास्त्रार्थकविः-
ऽात्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः | <br>
यं वीक्षिन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम्ऽ || <br><br>
एषां द्वित्रैर्गुणैः कनीयान्, पञ्चकैर्मध्यमः, सर्वगुणयोगी महाकविः | <br>
दश च कवेरवस्था भवन्ति | <br>
तत्र च बुद्धिमदाहार्यबुद्धयोः सत्प, तिस्त्रश्च औपदेशिकस्य | <br>
तद्यथा-काव्यविद्यास्नातको, हृदयकविः, अन्यापदेशी, सेविता, घटमानः, महाकविः, कविराजः, आविच्छेदी, सङ्क्रामयिता च | <br>
यः कवित्वकामः काव्यविद्योपविद्याग्रहणाय गुरुकुलान्युपास्ते स विद्यास्नातकः | <br>
यो हृदय एव कवते निह्नुते च स हृदयकविः | <br>
यः स्वमपि काव्यं दोषभयादन्यस्येत्यपदिश्य पठति सो ऽन्यापदेशी | <br>
यः प्रवृत्तवचनः पौरस्त्यानामन्यतमच्छायामभ्यस्यति स सेविता | <br>
यो ऽनवद्यं कवते न तु प्रबध्नाति स घटमानः | <br>
यो ऽन्यतरप्रबन्धे प्रवीणः स महाकविः | <br>
यस्तु तत्र तत्रघ भाषाविशेषे तेषु तेषु प्रबन्धेषु तस्मिंस्तस्मिंश्च रसे स्वतन्त्रः स कविराजः | <br>
ते यदि जगत्यपि कतिपये | <br>
यो मन्त्राद्युपदेशवशाल्लब्धसिद्धिरावेशसमकालं कवते स आविशिकः | <br>
यो यदैवेच्छति तदैवाविच्छिन्नवचनः सो ऽविच्छेदी | <br>
यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं सङ्क्रामयति स सङ्क्रामयिता | <br>
सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति | <br>
ऽकः पुनरयं पाकः?ऽ इत्याचार्याः | <br>
ऽपरिणामःऽ इति मङ्गलः | <br>
ऽकः पुनरयं परिणामः?ऽ इत्याचार्याः | <br>
ऽसुपां तिङ्गां च श्रवः सैषा व्युत्पत्तिःऽिति मङ्गलः | <br>
सौशब्द्यमेतत् | <br>
ऽपदनिवेशनिष्कम्पता पाकःऽित्याचार्याः | <br>
तदाहुः-
ऽावापोद्धरणे तावद्यावद्दोलायते मनः | <br>
पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती || <br><br>
"आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्तिवैमुख्यं पाकःऽिति वामनीयाः | <br>
तदाहुः-
ऽयत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् | <br>
तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते || <br><br>
"इयमशक्तिर्न पुनः पाकःऽित्यवन्तिसुन्दरी | <br>
यदेकस्मिन्वस्तुनि महाकवीनामिनेको ऽपि पाठः परिपाकवान्भवति, तस्माद्रसोचितशब्दार्थसूक्तिनिबन्धनः पाकः | <br>
यदाह-
ऽगुणालङ्काररीत्युक्तिशब्दार्थग्रथनक्रमः | <br>
स्वदते सुधियां येन वाक्यपाकः स मां प्रतिऽ || <br><br>
तदुक्तम्-
ऽसति वक्तरि सत्यर्थे शब्दे सति रसे सति | <br>
अस्ति तन्न विना येन परिस्त्रवति वाङ्मधु || <br><br>
"कार्यानुमेयतया यत्तच्छब्दनिवेद्यः परं पाको ऽभिधाविषयस्तत्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौऽिति यायावरीयः | <br>
स च कविग्रामस्यकाव्यमभ्यस्यते नवधा भवति | <br>
तत्राद्यन्तयोरस्वादु पिचुमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चास्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुकपाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकेरपाकमिति | <br>
तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः | <br>
वरमकविर्न पुनः कुकविः स्यात् | <br>
कुकविता हि सोच्छ्रवासं मरणम् | <br>
मध्यमाः संस्कार्याः | <br>
संस्कारो हि सर्वस्य गुणमुत्कर्षयति | <br>
द्वादशवर्णमपि सुवर्णं पावकपाकेन हेमीभवति | <br>
शेषा ग्राह्याः | <br>
स्वभावशुद्धं हि न संस्कारमपैक्षते | <br>
न मुक्तामणेः शाणस्तारतायै प्रभवति | <br>
अनवस्थितपाकं पुनः कपित्थपाकमामनिन्ति | <br>
तत्र पलालधूननेन अन्नकणलाभवत्सुभाषितलाभः | <br>
सभ्यगभ्यस्यतः काव्यं नवधा परिपच्यते | <br>
हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् || <br><br>
अयमत्रैव शिष्याणां दर्शितस्त्रघिविधो विधिः | <br>
किन्तु वैविध्यमप्येतत्घत्रिजगत्यस्य वर्त्तते || <br><br>
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे व्युत्पत्तिकविपाकानां निरुपणं पञ्चमो ऽध्यायः || <br><br>
 
 
 
 
== आध्यय ६ ==
 
पदवाक्यविवेकः
 
 
षष्ठो ऽध्यायः ६
 
 
पदवाक्यविवेकः व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टस्तदभिधेयो ऽर्थस्तौ पदम् | <br>
तस्य पञ्च वृत्तयः सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः, कृद्वृत्तिः, तिङ्वृत्तिश्च | <br>
गौरश्वः पुरुषो हस्तीति जातिवाचिनः शब्दाः | <br>
हरो हरिर्हरण्यगर्भः काल आकाशं दिगिति द्रव्यवाचिनः | <br>
श्वेतः कृष्णो रक्तः पीत इति च गुणवाचिनुः | <br>
पाचकः पाठक इति क्रियावाचिनः प्रादयश्चादयश्वासत्त्ववचनाः | <br>
नगरमुप प्रस्थितः पन्थाः, वृक्षमनु द्योतते विद्युदिति कर्मप्रवचनीयाः | <br>
"सेयं सुब्वृत्तिः पञ्चतय्यपि वाङ्मयस्य माता"इति विद्वांसः | <br>
सुब्वृत्तिरेव समासवृत्तिः | <br>
व्याससमासावेसानयोर्भेदहेतू | <br>
सा च षोढा द्वन्दादिभेदेन | <br>
तत्र पट्समासीसमाससूक्तम्-
"द्वन्दो ऽस्मि द्विगुरस्मि च गृहे च मे सततमव्ययीभावः | <br>
तत्पुरुष कर्म धारय येनाङ्गं स्यां बहुव्रीहिः" || <br><br>
तद्वितवृत्तिः पुनरनन्ता | <br>
तद्धि शास्त्रप्रायोवादो यदुततद्धितमूढाः पाणिनीयाः | <br>
माञ्जिष्टं रौचनिकं सौरं सैन्धवं वैयासीयमिति वद्धितान्ताः | <br>
प्रातिपदिकविषया चेयम् | <br>
कृद्वृत्तिश्च धातुविषया | <br>
कर्त्ता हर्त्ता कुम्भकारो नगरकार इति कृदन्ताः | <br>
तिङ्वृत्तिर्दशधा दशलकारीभेदेन | <br>
द्विधा च सा धातुसुब्धातुविषयत्वेन | <br>
अपाक्षीत् पचति पक्ष्यतीति धातवीयान्याख्यातानि | <br>
अपल्लवयत् पल्लवयति पल्लवयिष्यतीति सौब्धातवीयानि | <br>
तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्त्रीयमानमानन्त्याय कल्पते | <br>
तज्जन्मा चैष विदुषां वादो यत्किल दिव्यं समासहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता तथापि नान्तः शब्दराशेरासीत् | <br>
तत्र दयितसुब्वृत्तयो विदर्भाः | <br>
वल्लभसमासवृत्तयो गौडाः | <br>
प्रियतद्धिता दाक्षिणात्याः | <br>
कृत्प्रयोगरुचय उदीच्याः | <br>
अभीष्टतिङ्गवृत्तयः सर्वे ऽपि सन्तः | <br>
तेषां च विशेषलक्षणानुसन्धानेनावर्द्धताख्यातगणः | <br>
उक्तञ्च-
"विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये | <br>
आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते" || <br><br>
पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम् | <br>
"तस्य च त्रिधाभिधाव्यापारः" इत्यौद्भटाः | <br>
वैभक्तः शाक्तः शक्तिविभक्तिमयश्च | <br>
प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा वैभक्तः | <br>
लुत्पास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ शाक्तः | <br>
उभयात्मा च शक्तिविभक्तिमयः | <br>
तत्र वैभक्तः-
"नमस्तस्मै वराहाय लीलयोद्धरते महीम् | <br>
खुरयोर्मध्यगो यस्य मेरुः खणखणायते" || <br><br>
शक्तिः-
"वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः | <br>
अधिष्टितौदार्यगुणो ऽसिपत्रजितावनिर्नास्ति नृपस्त्वदन्यः" || <br><br>
यथा वा-
"कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः | <br>
हरिभीत्याश्रिताशेषकालियाहिकुला इव" || <br><br>
शक्तिविभक्तिमयः-
"अथागादेकदा स्पष्टचतुराशामुखद्युतिः | <br>
तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः" || <br><br>
तत्र वाक्यं दशधा | <br>
एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्यातम्, एकाभिधेयाख्यातं, परिणताख्यातम्, अनुवृत्ताख्यातं, समुचुताख्यातम्, अध्याहृताख्यातं, कृदभिहिताख्यातम्, अनपेक्षिताख्यातमिति || <br><br>
तत्रैकाख्यातम्-
"जयत्येकपदाक्रान्तसमस्तभुवनत्रयः | <br>
द्वितीयपदविन्यासव्याकुलाभिनयः शिवः" || <br><br>
अनेकाख्यातम्-
तच्च द्विधा सान्तरं निरन्तरम् || <br><br>
तयोः प्रथमम्-
"देवासुरास्तमथ मन्थगिरां विरामे पद्मासनं जय जयेति बभाषिरे च | <br>
प्राग्भेजिरे च परितो बहु मेनिरे च ट स्वाग्रेसरं विदधिरे च ववन्दिरे च" || <br><br>
द्वितीयम्-
"त्वं पासि हंसि तनुषे मनुषे बिभर्षि विभ्राजसे सृजसि संहरसे विरौषि | <br>
आःसे निरस्यसि सरस्यसि रासि लासि सङ्क्रीडसे ब्रुडसि मेघसि मोदसे च" || <br><br>
"आख्यातपरतन्त्रघा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि" इत्याचार्याः | <br>
"एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्तेरेकमेवेदं वाक्यम्" इति यायावरीयः | <br>
आवृत्ताख्यातम्-
"जयत्यमलकौस्तुभस्तबकितांसपीठो हरिर् जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमः | <br>
ततो जयति मल्लिका तदनु सर्वसंवेदना-विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः" || <br><br>
एकाभिधेयाख्यातम्-
"हृष्यति चूतेषु चिरं तुष्यति बकुलेषु भोदते मरुति | <br>
इह हि मधौ कलकूजुषु पिकेषु च प्रीयते रागी" || <br><br>
परिणताख्यातम्-
"सो ऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः | <br>
ते च चैत्रे विचित्रैलाकक्कोलीकेलयो ऽनिलाः" || <br><br>
अनुवृत्ताख्यातम्-
"चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः | <br>
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते" || <br><br>
समुचिताख्यातम्-
"परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् | <br>
मनो गन्त्रीव कुपथे चीत्करोति च याति च" || <br><br>
यथा च-
"स देवः सा दंष्ट्रा किटिकृतविलासस्मितसिता द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति च | <br>
उदञ्चद्भियस्तरलितनिवेशा वसुमत्ती यदग्रे यच्छ्रवासैर्गिरिगुडकलीलामुदवहति" || <br><br>
अध्याहृताख्यातम्-
"दोर्दण्डताण्डवभ्रष्टमुडुखण्डं बिभर्ति यः | <br>
व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः" || <br><br>
कृदभिहिताख्यातम्-
"अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकथोदयं | <br>
विनयवाधितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः" || <br><br>
अनपेक्षिताख्यातम्-
"कियन्मात्रं जलं विप्र? जानुदध्नं नराधिप | <br>
तथापीयमवस्था ते न सर्वत्रघ भवादृशाः" || <br><br>
गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् || <br><br>
"असत्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्"इत्येके || <br><br>
यथा-
"स्तेमः स्तोको ऽपि नाङ्गे श्रसितमविकलं चक्षुषां सैव वृत्तिः मध्येक्षीराब्धि मग्नाः स्फुतमथ च वयं को ऽयमीदृक्प्रकारः | <br>
इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" || <br><br>
यथा च -
"भ्रश्यद्भूग्नभोगीश्वरफणपवनाध्मातपातालतालुः त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः | <br>
उद्यन्निरन्ध्रलीविधुरसुरवधूमुच्यमानोपशल्यः कल्योद्योगस्य यस्य त्रिभुवनदमनः सैन्यसंमर्द आसीत्" || <br><br>
आहुश्च-
"दृष्टं किञ्चिददृष्टमन्यदपरं वाचालवार्त्तार्पितं भूयस्तुण्डपुराणतः परिणतं किञ्चिञ्च शास्त्रश्रुतम् | <br>
सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः" || <br><br>
"न" इति यायावरीयः-
"नासत्यं नाम किञ्चन काव्ये यस्तु स्तुत्येष्वर्थवादः | <br>
स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च" || <br><br>
तत्र श्रौतः-
"पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः | <br>
शेरे ऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हृताः" || <br><br>
शास्त्रीयः-
"आपः पवित्रं प्रथमं पृथिव्यामपां पवित्रं परमं च मन्त्राः | <br>
तेषां च सामर्ग्यजुषां पविघत्रं महर्षयो व्याकरणं निराहुः" || <br><br>
किञ्च-
"यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्वयवहारकाले | <br>
सो ऽनन्तमान्पोति जयं परघत्र वाग्योगविदुष्यति चापशब्दैः" || <br><br>
"कः? | <br>
वाग्योगविदेव | <br>
कुत एतत् ? | <br>
योहि शब्दाञ्जानात्यपशब्दानप्यसौ जानाति | <br>
यथैव हि शब्दज्ञाने धर्मः, एवमपशब्दज्ञघानेप्यधर्मः | <br>
अथवा भूयानधर्मः प्रान्पोति | <br>
भूयांसो हृपशब्दा अल्पीयांसः शब्दाः | <br>
एकैकस्य हि शब्दस्य बहवो ऽप्रभ्रंशाः | <br>
तद्यथा | <br>
गौरित्यस्य शब्दस्य गावो गोणी गोता गोपातलिकेत्येवमादयो ऽपभ्रंशाः | <br>
अथ यो ऽवाग्योगविद् अज्ञानं तस्य शरणम् | <br>
विषम उपन्यासः | <br>
नात्यन्तायाज्ञानं शरणं भवितुमर्हति | <br>
यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबेत्से ऽपि मन्ये पतितः स्यात् | <br>
एवं तर्हि सो ऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः | <br>
कः? | <br>
अवाग्योगविदेव | <br>
अथ यो वाग्योगविद् विज्ञघानं तस्य शरणम् | <br>
क्व पुनरिदं पठितम्? | <br>
भ्राजा नाम श्लोकाः | <br>
किञ्च भोः श्लोका अपि प्रमाणम्? | <br>
किञ्चातः? | <br>
यदि प्रमाणमयमपि श्लोकः प्रमाणं भवितुमर्हति | <br>
" "यद्युदुम्बरवर्णानां घटीनां मण्डलं महत् | <br>
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्" || <br><br>
इति | <br>
"प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव"इति गोनर्दीयः | <br>
लौकिकः-
"गुणानुरागमिश्रेण यशसा तव सर्पता | <br>
दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" || <br><br>
"असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्" इत्यपरे | <br>
यथा एवं-
"वयं बाव्ये डिम्भांस्तरुणिमनि यूनः परिणताव् अपीच्छामो दृद्धान्परिणयविधेस्तु स्थितिरियम् | <br>
त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोघत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत्" || <br><br>
"अस्त्ययमुपदेशः किन्तु निषेध्यत्वेन न विधेत्वेन" इति यायावरीयः | <br>
य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबुध्येतेति कवीनां भावः | <br>
किञ्च कविवचनायत्ता लोकयात्रा | <br>
"सा च निःश्रेयसमूलम्" इति महर्षयः | <br>
यदाहुः-
"काव्यमय्यो गिरो यावञ्चरन्ति विशदा भुवि | <br>
तावत्सारस्वतं स्थानं कविरासाद्य मोदते" || <br><br>
किञ्च-
"श्रीमन्ति राज्ञां चरितानि यानि प्रभुत्वलालाश्व सुधाशिनां याः | <br>
ये च प्रभावास्तपसामृषीणां ताः सत्कविभ्यः श्रुतयः प्रसूताः" || <br><br>
उक्तञ्च-
"ख्याता नराधिपतयः कविसंश्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम् | <br>
राज्ञा समो ऽस्ति न कवेः परमोपकारी राज्ञे न चास्ति कविना सदृशः सहायः" || <br><br>
"बल्मीकजन्मा स कविः पुराणः कवीश्वरः सत्यवतीसुतश्च | <br>
यस्य प्रणेता तदिहानवद्यं सारस्वतं वर्त्म न कस्य वन्द्यम् ?" || <br><br>
"असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्" इति च केचित् | <br>
यथा-
"प्रसर्पन्प्रग्रीवैर्भृतभ्रुवनकुक्षिर्झणझणा-करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु | <br>
विलासव्यत्यासाज्जघनफलकास्फालनघन-स्फुदच्छेदोत्सोक्तः कलकनककाञ्चीकलकालः" || <br><br>
अपि च-
"नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी-ताटङ्कतानविपण्डुरगण्डलेखाः | <br>
स्निह्यन्तु रत्नरशनारणनाभिराम-कामार्तिनर्तितनितम्बतटास्तरुण्यः" || <br><br>
"प्रकमापन्नो निबन्धनीय एवायमर्थः" इति यायावरीयः | <br>
यदिदं श्रुतौ शास्त्रे चोपलभ्यते | <br>
तत्र याजुषः-
"उपोप मे परामृश मा मे दभ्राणि मन्यथाः | <br>
सर्वाहमस्ति रोमशा गान्धारीणामिवाविका" || <br><br>
शास्त्रीयः-
"यस्याः प्रसन्नधवलं चश्रुः पर्यन्तपक्ष्मलम् | <br>
नवनीतोपमं तस्या भवति स्मरमन्दिरम्" || <br><br>
पदवाक्यविवेको ऽयमिति किञ्चित्प्रञ्चितः | <br>
अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत || <br><br>
 
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे षष्ठो ऽध्यायः पदवाक्यविवेकः || <br><br>
 
 
 
 
== आध्यय ७ ==
 
 
वाक्यविधयः
 
 
सत्पमो ऽध्यायः ७
 
 
वाक्यविधयः, काकुप्रकाराः, पाठप्रतिष्ठा वाक्यं वचनमिति व्यवहरन्ति | <br>
तच्च त्रिधा प्रणेतृभेदेन ब्राह्यं, शैवं, वैष्णवमिति | <br>
तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्यं वचः पञ्चधा स्वायम्भुवमैश्वरमार्षमार्षीकपुत्रकं च | <br>
स्वयम्भूर्ब्रह्मा तस्य स्वायम्भुवम् | <br>
तन्मनोजन्मानो भृगुप्रभृतयः पुत्रास्ते ईश्वरास्तेषामैश्वरम् | <br>
ईश्वराणां सुता ऋषयस्तेषामार्षम् | <br>
ऋषीणामपत्यानि ऋणीकास्तेषामार्षीकम् | <br>
ऋषीकाणां सूनव ऋषिपुत्रकास्तेषामार्षिपुत्रकम् | <br>
स्वयम्भुवः प्रथमं वचः श्रुतिः, श्रुतेरन्यञ्च स्वायम्भुवम् | <br>
तदाहुः-
"सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् | <br>
क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत्" || <br><br>
तदेव स्तोकरुपान्तरपरिणतमैश्वरं वचः | <br>
उक्तञ्च-
"व्यक्तक्रममसंक्षित्पं दीत्पगम्भीरमर्थवत् | <br>
प्रत्यक्षं च परोक्षं च लक्ष्यतामैश्वरं वचः" || <br><br>
आर्षम्-
"यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः | <br>
प्रत्यक्षाभिहितार्थं च तदृषोणां वचः स्मृतम्" || <br><br>
आर्षीकम्-
"नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् | <br>
न चापि सुमहद्वाक्यमृषीकाणां वचस्तु तत्" || <br><br>
आर्षिपुत्रकम्-
"अविस्पष्टपदप्रायं यच्च स्याद्वहुसंशयम् | <br>
ऋषिपुत्रवचस्तत्स्यात् ससर्वपरिदेवनम्" || <br><br>
तदुदाहरणानि पुराणेभ्य उपलभेत | <br>
सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति | <br>
ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरम् | <br>
क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते | <br>
देवयोनयस्तु-
"विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः | <br>
सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः" || <br><br>
तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनः, मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः | <br>
अत्सरसस्तु प्राकृतभाषया | <br>
तद्दिव्यं वचश्चतुर्द्धा | <br>
वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च | <br>
शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन | <br>
तत्र वैबुधम्-
"समासव्याससंदृब्धं शृङ्गाराद्भुतसम्भृतम् | <br>
सानुप्रासमुदारं च वचः स्यादमृताशिनाम्" || <br><br>
यथा-
"यञ्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य | <br>
तद्वः पुनातु हिमशैलशिलानिकुञ्ज-भ्फात्कारडम्बरविरावि सुरापगाम्भः || <br><br>
" वैद्याधरम्-
"स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च | <br>
द्राधीयसा समासेन विद्धि वैद्याधरं वचः || <br><br>
" यथा-
"प्रणतसुरकिरीटप्रांशुरत्नांशुवंशच्छुरित-नखशिखाग्रोद्भासमानारुणाङ्घ्रे | <br>
उदिततरणिवृन्दोद्दामधामोर्ध्वनेत्र-ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते" || <br><br>
यथा वा-
"भ्रमति भ्रमरकरविम्बतनन्दरवनचम्पकस्तबकगौरः | <br>
वात्याहत इव वियति स्फुटलक्ष्मा रोहणीरमणः" || <br><br>
गान्धर्वम्-
"ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया | <br>
तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती" || <br><br>
यथा-
"नमः शिवाय सोमाय सगणाय ससूनवे | <br>
सवृषव्यालशूलाय सकपालय सेन्दवे" || <br><br>
योगिनीगतम्-
"समासरुपकप्रायं गम्भीरार्थपदक्रमम् | <br>
सिद्धान्तसमयस्थायि योगिनीनामिदं वचः" || <br><br>
यथा-
"दुःखेन्धनैकदहनामृतवर्शषमेघ? संसारकूपपतनैकरावलंब? | <br>
योगीन्द्रदर्पण? जगद्गतकृत्स्नतेजः-प्रत्यक्षचौरवर? वीरपते? नमस्ते" || <br><br>
महाप्रभावत्वाद्भौजङ्गममपि दिव्यमित्युपचर्यते | <br>
"प्रसन्नमधुरोदात्तसमासव्यासभागवत् | <br>
अनोजस्विपदप्रायं वचो भवति भोगिनाम्" || <br><br>
यथा-
"सुसर्जितां श्रोतसुखां सुरुपामनेकरत्नोज्ज्वलचित्रिताङ्गीम् | <br>
ऽेकस्य तिष्ठति कवेर्गृह एव काव्यम् अन्यस्य गच्छति सुहृद्भवनानि यावत् | <br>
विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि" || <br><br>
न्यस्याविदग्धवदनेषु पदानि शश्चत् कस्यापि सञ्चरति विश्चकुतूहलीवऽ || <br> <br>
"किमर्थं पुनरनुपदेश्ययोर्ब्राह्यपारमेश्वरयोर्वाक्यमार्गयोरुपमन्यासः?" इत्याचार्याः | <br>
सेयं कारयित्री | <br>
"सो ऽपि कवीनामुपदेशपरः" इति यायावरीयः | <br>
भावकस्योपकुर्वाणा भावयित्री | <br>
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वाक्यानि विधेयानीति दिव्यम् | <br>
सा हि कवेः श्रममभिप्रायं च भावयति | <br>
इह हि प्रयोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासुदेवस्य वचो वैष्णवं तन्मानुषमिति व्यपदिशन्ति | <br>
तया खलु फलितः कवेर्व्यापारतरुः | <br>
तच्च त्रिधा रीतित्रयभेदेन | <br>
अन्यथा सो ऽवकेशी स्यात् ऽकः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविःऽ इत्याचार्याः | <br>
तदाहुः-
"वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः | <br>
ऽप्रतिभातारतम्येन प्रतिष्ठा भ्रुवि भूरिधा | <br>
आशु च साक्षान्निवसति सरस्वती तेन लक्ष्यन्ते" || <br><br>
भावकस्तु
रीतिरुपं वाक्यत्रितयं काकुः पुनरनेकयति | <br>
"काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोयम्" इति रुद्रटः || <br><br>
"अभिप्रायावान्पाठधर्मः काकुः, स कथमलङ्कारी स्यात्?" इति यायावरीयः | <br>
सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च | <br>
वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा, वाक्योत्तरभाविनी निराकाङ्क्षा | <br>
तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् | <br>
तदेव काकुमन्तरेणनिराकाङ्क्षम् | <br>
आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा | <br>
विधिरुपा, उत्तररुपा, निर्णयरुपेति निराकाङ्क्षा | <br>
तत्राक्षेपगर्भा-
"यदि मे वल्लभा दूती तदाहमपि वल्लभा | <br>
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः" || <br><br>
एवमेव निर्देष्टुर्विधिरुपा | <br>
प्रश्नगर्भा-
"गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु | <br>
वर्त्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः" || <br><br>
इयमेवोपदेष्टिरुत्तररुपा | <br>
वितर्कगर्भा-
"नवजलधरः सन्नद्धो ऽयं न दृत्पनिशाचरः सुकधनुरिदं दूराकृष्टं न नाम शरासनम् | <br>
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी" || <br><br>
इयमेवोपदेष्टुर्निर्णयरुपा | <br>
ता इमास्तिस्रो ऽपि नियतनिबन्धाः | <br>
तद्विपरीताः पुनरनन्ताः | <br>
तत्राभ्युपगमानुनयकाकू-
"युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्रात्पा नाम विगर्हणा स्थितिमतां मध्ये ऽनुजामामपि | <br>
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव" || <br><br>
अभ्यनुज्ञोपहासकाकू-
"मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पुबाम्युरस्तः | <br>
सञ्चूर्णयामि गदया न सुयोधनोरु सन्धिं करोतु भवतां नृपतिः पणेन" || <br><br>
एवं त्रिचतुरकाकुयोगो ऽपि | <br>
तत्र त्रियोगः-
"सेयं पश्यति नो कुरङ्गकवधूस्त्रस्तैवमरद्वीक्षते तस्याः पाणिरयं न मारुतवलत्पत्राङ्गुलिः पल्लवः | <br>
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति" || <br><br>
चदुर्योगः-
"उच्यतां स वचनीयमशेषं नेश्
"https://sa.wikibooks.org/wiki/काव्यमीमांसा" इत्यस्माद् प्रतिप्राप्तम्