'कारिका- प्रतिपाद्यम्

कारिका क्र. प्रतिपाद्यम्
01 साङ्ख्यशास्त्रारम्भ: किमर्थम्?
02 साङ्ख्यशास्त्रारम्भ: किमर्थम्?
03 पूर्वतनकारिकायाम् उक्तानां व्यक्त-अव्यक्त-ज्ञपदानाम् अर्था:।(साङ्ख्यशास्त्रे प्रमेयपदार्था: )
04 साङ्ख्यशास्त्रे प्रमाणपदार्था:
05 प्रमाणानां लक्षणानि।
06 केन प्रमाणेन कस्य प्रमेयस्य सिद्धि: शक्या?
०7 प्रत्यक्षप्रमाणस्य मर्यादा:।
08 व्यक्त-अव्यक्त-ज्ञपदार्थानां प्रत्यक्षज्ञानं किमर्थं न भवति? अनुमानेन कथं भवति?
09 सत्कार्यवाद:।(अव्यक्तस्य सिद्ध्यर्थम्)
10 व्यक्ताव्यक्तयो: वैधर्म्यम्।
11 व्यक्ताव्यक्तयो: परस्परं साधर्म्यम्। व्यक्ताव्यक्तयो: पुरुषात् वैधर्म्यम्।
12 पूर्वतनकारिकायां ‘ ‘ त्रिगुणम् ’ इति पदमस्ति , तस्य विवरणम्।
13 त्रिगुणनामानि। तेषां प्रवृत्ति: किमर्थं भवति?
14 व्यक्ताद् अव्यक्तस्य सिद्धि:। तस्य अविवेकित्वादिधर्माणां (11 कारिका) च सिद्धि:।
15 व्यक्ताद् अव्यक्तस्य सिद्धि:। (अनुमानम् ।)
16 अव्यक्ताद् व्यक्तं कथं जायते?(प्रकारद्वयम्)
17 अव्यक्तादिपदार्थेभ्य: पुरुष: इति भिन्न: पदार्थ: अस्ति। (पुरुषस्य सिद्धि:।)
18 पुरुषबहुत्वस्य सिद्धि:।
19 पुरुषस्य धर्मा:।
20 चैतन्यं पुरुषे चेत् कर्तृत्वं प्रकृतौ कथम्? इति विरोधस्य समाधानम्।
21 सर्गस्य कारणं प्रकृतिपुरुषयो: संयोग:। तस्य संयोगस्य प्रयोजनम्?
22 सर्गस्य क्रम: ।
23 सर्गस्थपदार्थानां क्रमश: वर्णनम् । तत्र प्रथमं बुद्धे: लक्षणम्।
24 अहङ्कारलक्षणम्।अहङ्कारात् द्विविध: सर्ग:।
25 अहङ्कारात् द्विविध: सर्ग: कथं भवति?
26 पञ्च ज्ञानेन्द्रियाणि। पञ्च कर्मेन्द्रियाणि।
27 एकादशम् इन्द्रियम्।
28 दशानामिन्द्रियाणां वृत्तय: (व्यापारा:।)
29 अन्त:करणत्रयस्य वृत्तय:।(व्यापारा:।)
30 अन्त:करणत्रयस्य युगपत् क्रमश: च प्रवृत्ति:।
31 करणस्य (इन्द्रियस्य) प्रवृत्ति: केन हेतुना भवति?
32 करणस्य 13 प्रकारा:, 10 कार्याणि।
33 त्रयोदशविधस्य करणस्य उपभेदा:।
34 बाह्येन्द्रियाणां विषयानां विवेचनम्।
35 त्रयोदशसु इन्द्रियेषु गौणमुख्यविवेक:।
36 मन: तथा अहङ्कार: एताभ्यां बुद्धि: प्रधाना।
37 बुद्धि: प्रधाना इति एतस्य अधिकं विवरणम्।
38 5 तन्मात्रा: तथा 5 भूतानि।भूतानां त्रय: भेदा:।
39 भूतानां त्रय: उपभेदा:।(सूक्ष्मदेह-स्थूलदेह-प्रभूता: )
40 धर्माधर्मादिभावै: युक्तस्य सूक्ष्मदेहस्य विविधेषु स्थूलदेहेषु संसरणम् ।
41 संसरणं बुद्धे: अथवा सूक्ष्मदेहस्य? (बुद्धि: तथा सूक्ष्मशरीरमिति अनयो: आश्रयाश्रयिभाव:।)
42 सूक्ष्मशरीरं किमर्थं स्थूलदेहं धारयति? (निमित्तनैमित्तिकभावानां प्रसङ्गेन)
43 निमित्तनैमित्तिकभावा: कुत्र सन्ति?
44 निमित्तनैमित्तिकभावानां परस्परं सम्बन्ध:।
45 अज्ञानरूपस्य निमित्तस्य (ज्ञानरहितस्य वैराग्य-राग-ऐश्वर्यस्य ) फलस्य वर्णनम्।
46 विपर्यय: अशक्ति: तुष्टि: सिद्धि: इति भावा: (कारिका 40 ) बुद्धे: धर्मा:। तेषां 50 भेदा: ।
47 50 भेदानां गणनम्।
48 विपर्यय: बुद्धे: धर्म: । तस्य भेदा: उपभेदा: च।
49 अशक्ति: बुद्धे: धर्म: । तस्या: उपभेदा:।
50 तुष्टि: बुद्धे: धर्म: । तस्या: उपभेदा:।
51 सिद्धि: बुद्धे: धर्म: । तस्या: उपभेदा:।
52 तन्मात्रसर्ग: तथा प्रत्ययसर्ग: (द्विविध: प्रवर्तते सर्ग:।-कारिका 24) उभयो: आवश्यकता।
53 प्रत्ययसर्गस्य विवरणं समाप्तम्।इदानीं भूतादिसर्गस्य वर्णनम्।
54 भूतादिससर्ग: ऊर्ध्व-मध्य-मूलभेदेन त्रिविध: ।
55 अयं सर्ग: दु:खमय:।
56 पुरुषस्य मोक्षार्थम् अयं सर्ग: प्रकृत्या क्रियते।
57 जडा प्रकृति: कथं सर्गं करोति?
58 प्रकृति: किमर्थं सर्गं करोति?
59 प्रकृति: किमर्थं निवर्तते?
60 पुरुषसंयोगेन प्रकृते: न कोऽपि लाभ:।
61 एकवारमेकस्मात् पुरुषात् निवृत्ता प्रकृति: पुन: तस्मिन् पुरुषे न प्रवर्तते।
61 जगत्कारणविषये अन्येषां मतानि।
62 वस्तुत: बन्धमोक्षौ प्रकृते:, न तु पुरुषस्य ।
63 प्रकृते: बन्ध: कथं भवति मोक्ष: च कथं भवति?
64 एतस्य तत्वज्ञानस्य अभ्यासेन तत्त्वसाक्षात्कार:।
65 तत्त्वसाक्षात्कारेण प्रक्र्ते: निवृत्ति:।
66 एकवारं निवृत्ता प्रकृति: पुन: कथं न प्रवर्तते?
67 सम्यग्ज्ञानानन्तरं शरीरस्य का गति:?
68 शरीरपाते सति ऐकान्तिकम् आत्यन्तिकं च कैवल्यम्।
69 एतत् साङ्ख्यशास्त्रं परमर्षिणा कपिलेन प्रतिपादितम्।
70 कपिल: आसुरि: पञ्चशिख: इति शिष्यपरम्परा।
71 अस्याम् एव परम्परायाम् अस्ति कारिका-कार: ईश्वरकृष्ण:।
72 षष्टितन्त्रे यत् प्रतिपादितं तदेव एतस्मिन् ग्रन्थे प्रतिपादितम्।



"https://sa.wikibooks.org/w/index.php?title=प्रथमं_परिशिष्टम्&oldid=5305" इत्यस्माद् प्रतिप्राप्तम्