साङ्ख्यकारिका अकारादिक्रमेण।

कारिका क्र.
अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्। ०७
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम्। २३
अन्त:करणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्। ३३
अभिमानोऽहङ्कारस्तस्माद् द्विविध: प्रवर्तते सर्ग:। २४
अविवेक्यादे: सिद्धिस्त्रैगुण्यात्तद्विपर्ययेऽभावात्। १४
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति। ५३
असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात्। ०९
आध्यात्मिक्यश्चतस्र: प्रकृत्युपादानकालभाग्याख्या:। ५०
इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्त:। ५६
उभयात्मकमत्र मन: सङ्कल्पकमिन्द्रियं च साधर्म्यात्। २७
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलत: सर्ग:। ५४
ऊह: शब्दोऽध्ययनं दु:खविघातास्त्रय: सुहृत्प्राप्ति:। ५१
एकादशेन्द्रियवधा: सह बुद्धिवधैरशक्तिरुद्दिष्टा। ४९
एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ। ७०
एते प्रदीपकल्पा: परस्परविलक्षणा गुणविशेषा:। ३६
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्। ६४
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्य:। ४६
औत्सुक्यनिवृत्यर्थे यथा क्रियासु प्रवर्तते लोक:। ५८
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्। ३२
कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणत: समुदयाच्च। १६
कारणमीश्वरमेके ब्रुवते कालं परे स्वभावं वा। ६१अ
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया। ४१
जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च। १८
तत्र जरामरणकृतं दु:खं प्राप्नोति चेतन: पुरुष:। ५५
तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्य:। ३८
तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य। १९
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। २०
तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित्। ६२
तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्। ६५
त्रिगुणमविवेकि विषय: सामान्यमचेतनं प्रसवधर्मि। ११
दु:खत्रयाभिघाताद् जिज्ञासा तदपघातके हेतौ। ०१
दृष्टमनुमानमापतवचनं च सर्वप्रमाणसिद्धत्वात्। ०४
दृष्टवदानुश्रविक: स ह्यविशुद्धिक्षयातिशययुक्त:। ०२
दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या। ६६
धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण। ४४
न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्ति:। ५२
नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंस:। ६०
पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात्। ४७
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रदानस्य। २१
पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम्। ६९
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन। ४२
पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। ४०
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशक:। २२
प्रकृते: सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। ६१
प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम्। ०५
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्ते:। ६८
प्रीत्यप्रीतिविषादात्मका: प्रकाशप्रवृत्तिनियमार्था:। १२
बुद्धीन्द्रियाणि चक्षु:श्रोत्रघ्राणरसनत्वगाख्यानि। २६
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि। ३४
भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोह:। ४८
भेदानां परिमाणात् समन्वयात् शक्तित: प्रवृत्तेश्च। १५
मूलप्रकृतिरविकृतिर्महदाद्या: प्रकृतिविकृतय: सप्त। ०३
युगपच्चतुष्टयस्य तु वृत्ति: क्रमशश्च तस्य निर्दिष्टा। ३०
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्। ५९
रूपै: सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृति:। ६३
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य। ५७
वैराग्यात्प्रकृतिलय: संसारि भवति राजसाद्रागात्। ४५
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्ति:। २८
शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभि:। ७१
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात्। १७
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रज:। १३
सप्तत्या किल येऽर्थास्तेऽर्था: कृत्स्नस्य षष्टितन्त्रस्य। ७२
सम्यग् ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ। ६७
सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धि:। ३७
सांसिद्धिकाश्च भावा: प्राकृतिका वैकृतिकाश्च धर्माद्या:। ४३
सात्त्विक एकादशक: प्रवर्तते वैकृतादहङ्कारात्। २५
सान्त:करणा बुद्धि: सर्वं विषयमवगाहते यस्मात्। ३५
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात्। ०६
सूक्ष्मा मातापितृजा: सह प्रभूतैस्त्रिधा विशेषा: स्यु:। ३९
सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धे:। ०८
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। २९
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्। ३१
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्। १०
"https://sa.wikibooks.org/w/index.php?title=द्वितीयं_परिशिष्टम्&oldid=5306" इत्यस्माद् प्रतिप्राप्तम्