मूलम्
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार । । ५.४९ । ।

पदच्छेदः
सः छिन्नबन्ध–द्रुतयुग्य–शुन्यं भग्न–अक्ष–पर्यस्त–रथं क्षणेन।रामा–परित्राणा–विहस्त–योधं सेना–निवेशं तुमुलं चकार॥४९॥

अन्वयः
सः छिन्नबन्ध–द्रुतयुग्य–शुन्यं, भग्न–अक्ष–पर्यस्त–रथं, रामा–परित्राणा–विहस्त–योधं,सेना–निवेशं क्षणेन तुमुलं चकार॥४९॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=४९_स_च्छिन्नबन्ध...&oldid=6081" इत्यस्माद् प्रतिप्राप्तम्