४६ शैलोपमः शैवलमञ्जरीणां...

मूलम्
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प । । ५.४६ । ।

पदच्छेदः
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन् उरसा सः पश्चात्।पूर्व तद्–उत्पाटित–वारि–राशिः सरित्–प्रवाहः तटम् उत्ससर्प<॥४६॥

अन्वयः
शैलोपमः सः(गजः) शैवलमञ्जरीणां जालानि उरसा कर्षन् तटम् उत्ससर्प। पूर्व तद्–उत्पाटित–वारि–राशिः सरित्–प्रवाहः पश्चात्(तटम् उत्ससर्प )॥४६॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः