४५ संहार–विक्षेप–लघुक्रियेण...

मूलम्
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दं ।बभौ स भिन्दन्बृहतस्तरङ्गान्वार्यर्गलाभङ्ग इव प्रवृत्तः । । ५.४५

पदच्छेदः
संहार–विक्षेप–लघुक्रियेण हस्तेन तीराभिमुखः सशब्दम्।बभौ सः भिन्दन् बृहतः तरङ्गान्–वारी–अर्गला–भङ्गे इव प्रवृत्तः॥४५॥

अन्वयः
संहार–विक्षेप–लघुक्रियेण हस्तेन, सशब्दम् , बृहतः तरङ्गान् भिन्दन्, तीराभिमुखः सः(गजः) वारी–अर्गला–भङ्गे प्रवृत्तः इव बभौ॥४५॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः