मूलम्
स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले ।निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यं । । ५.४२ । ।

पदच्छेदः
सः नर्मदा–रोधसि सीकरार्द्रैः मरुद्भिः आनर्तित–नक्तमाले।निवेशयामास विलङिघत–अध्वा क्लान्तं रजो–धूसर–केतु सैन्यम्॥४२॥

अन्वयः
विलङिघत–अध्वा सः(अजः), सीकरार्द्रैः मरुद्भिः,आनर्तित–नक्तमाले नर्मदा–रोधसि ।क्लान्तं , रजो–धूसर–केतु सैन्यं निवेशयामास ॥४२॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=४२_स_नर्मदारोधसि...&oldid=6074" इत्यस्माद् प्रतिप्राप्तम्