मूलम्
आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते।पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव।।५.३४ । ।

पदच्छेदः
आशास्यम् अन्यत् पुनरुक्तभूतं श्रेयांसि सर्वाणि अधिजग्मूषः ते।पुत्रं लभस्व आत्मगुणानुःपं भवन्तम् ईड्यं भवतः पिता इव॥३४॥

अन्वयः
सर्वाणि श्रेयांसि अधिजग्मूषः ते अन्यत् आशास्यम् पुनरुक्तभूतम्।भवतः पिता ईड्यं भवन्तम् (लब्धवान्) इव (त्वम्) आत्मगुणानुःपं पुत्रं लभस्व ॥३४॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=३४_आशास्यम्_अन्यत्...&oldid=6061" इत्यस्माद् प्रतिप्राप्तम्