मूलम्
किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम्।अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा।।५.३३।।

पदच्छेदः
किम् अत्र चित्रं यदि कामसूः भूः वृत्ते स्थितस्य अधिपतेः प्रजानाम्।अचिन्तनीयः तु तव प्रभावः मनीषितं द्यौः अपि येन दुग्धा॥३३॥

अन्वयः
वृत्ते स्थितस्य, प्रजानाम् अधिपतेः भूः यदि कामसूः,किम् अत्र चित्रम् ?तु तव प्रभावः अचिन्तनीयः, येन द्यौः अपि मनीषितं दुग्धा॥३३॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=३३_किमत्र_चित्रं...&oldid=6060" इत्यस्माद् प्रतिप्राप्तम्