मूलम्
अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षिः ।स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्सः।। ५.३२ । ।

पदच्छेदः
अथ उष्ट्र–वामीशत–वाहित–अर्थं प्रजेश्वरं प्रीतमनाः महर्षिः।स्पृशन् करेण आनतपूर्वकायं सम्प्रस्थितः वाचम् उवाच कौत्सः॥३२॥

अन्वयः
अथ प्रीतमनाः सम्प्रस्थितः महर्षिः कौत्सः उष्ट्र–वामीशत–वाहित–अर्थं आनतपूर्वकायं प्रजेश्वरं करेण स्पृशन् वाचम् उवाच ॥३२॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=३२_अथोष्ट्रवामी...&oldid=6059" इत्यस्माद् प्रतिप्राप्तम्