संनिपात: क्षीणदोषाणाम् - चतुर्विध: - एकातिशयक्षीणदोषसंनिपात-द्व्यतिशयक्षीणदोषसंनिपात- तुल्यातिशयक्षीणदोषसंनिपात-तरतमक्षीणदोषसंनिपातभेदात् - अ.हृ.सू.१२.७६
संनिपात: क्षीणदोषाणाम् एकातिशयानाम् - त्रिविध: - क्षीणतरवातक्षीणपित्तकफ- क्षीणतरपित्तक्षीणवातकफ- क्षीणतरकफक्षीणवातपित्त-भेदात् - अ.हृ.सू.१२.७६
संनिपात: क्षीणदोषाणाम् तरतमानाम् - षड्विध: - क्षीणवातक्षीणतरपित्तक्षीणतमकफ- क्षीणवातक्षीणतमपित्तक्षीणतरकफ- क्षीणतरवातक्षीणपित्तक्षीणतमकफ-क्षीणतरवातक्षीणतमपित्तक्षीणकफ-क्षीणतमवातक्षीणपित्तक्षीणतरकफ-क्षीणतमवातक्षीणतरपित्तक्षीणकफभेदात् - संनिपात: क्षीणदोषाणाम् तुल्यातिशयानाम्-एकविध:-क्षीणवात-क्षीणपित्त-क्षीणकफरूप: - अ.हृ.सू.१२.७६
संनिपात: क्षीणदोषाणाम् द्व्यतिशयानाम् - त्रिविध: - क्षीणतरवातपित्तक्षीणकफ- क्षीणतरवातकफक्षीणपित्त- क्षीणतरपित्तकफक्षीणवात- भेदात् - अ.हृ.सू.१२.७६
संनिपात: वृद्धदोषाणाम् - चतुर्विध: - एकातिशयवृद्धदोषसंनिपात-द्व्यतिशयवृद्धदोषसंनिपात- तुल्यातिशयवृद्धदोषसंनिपात-तरतमवृद्धदोषसंनिपातभेदात् - अ.हृ.सू.१२.७५
संनिपात: वृद्धदोषाणाम् एकातिशयानाम् - त्रिविध: - वृद्धतरवातवृद्धपित्तकफ- वृद्धतरपित्तवृद्धवातकफ- वृद्धतरकफवृद्धवातपित्त-भेदात् - अ.हृ.सू.१२.७५
संनिपात: वृद्धदोषाणां तरतमानाम् - षड्विध: - वृद्धवातवृद्धतरपित्तवृद्धतमकफ- वृद्धवातवृद्धतमपित्तवृद्धतरकफ- वृद्धतरवातवृद्धपित्तवृद्धतमकफ-वृद्धतरवातवृद्धतमपित्तवृद्धकफ-वृद्धतमवातवृद्धपित्तवृद्धतरकफ-वृद्धतमवातवृद्धतरपित्तवृद्धकफभेदात् - अ.हृ.सू.१२.७६
संनिपात: वृद्धदोषाणां तुल्यातिशयानाम् - एकविध: - वृद्धवात-वृद्धपित्त-वृद्धकफरूप: - अ.हृ.सू.१२.७६
संनिपात: वृद्धदोषाणां द्व्यतिशयानाम् - त्रिविध: - वृद्धतरवातपित्तवृद्धकफ- वृद्धतरवातकफवृद्धपित्त- वृद्धतरपित्तकफवृद्धवात- भेदात् - अ.हृ.सू.१२.७५
संसर्ग: क्षीणदोषयो: - द्विविध: - समक्षीणदोषसंसर्ग-एकातिशयक्षीणदोषसंसर्ग-भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: क्षीणदोषयो: एकातिशययो: - षड्विध: - क्षीणवातक्षीणतरपित्त-क्षीणतरवातक्षीणपित्त-क्षीणवातक्षीणतरकफ- क्षीणतरवातक्षीणकफ क्षीणपित्तक्षीणतरकफ-क्षीणतरपित्तक्षीणकफ-भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: क्षीणदोषयो: समयो: - त्रिविध: - क्षीणवातक्षीणपित्त-क्षीणवातक्षीणकफ-क्षीणपित्तक्षीणकफ- भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: वृद्धदोषयो: - द्विविध: - समवृद्धदोषसंसर्ग-एकातिवृद्धदोषसंसर्गभेदात् - अ.हृ.सू.१२.७५
संसर्ग: वृद्धदोषयो: एकातिशययो: - षड्विध: - वृद्धवातवृद्धतरपित्त-वृद्धतरवातवृद्धपित्त-वृद्धवातवृद्धतरकफ- वृद्धतरवातवृद्धकफ वृद्धपित्तवृद्धतरकफ-वृद्धतरपित्तवृद्धकफभेदात् - अ.हृ.सू.१२.७४,७५
संसर्ग: वृद्धदोषयो: समयो: - त्रिविध: - वृद्धवातवृद्धपित्त-वृद्धवातवृद्धकफ-वृद्धपित्तवृद्धकफ-भेदात् - अ.हृ.सू.१२.७४
स्नेहनम् - त्रिविधम् - शोधनपूर्व-शमन-बृंहणभेदात् - अ.हृ.सू.१६.१८-२०
स्नेहनम् बृंहणम् - त्रिविधम् - प्राग्भक्त-मध्यभक्त-उत्तरभक्तभेदात् - अ.हृ.सू.१६.२२
स्नेहप्रयोग: - द्विविध: - अच्छपेय-विचारणाभेदात् - अ.हृ.सू.१६.१६
स्नेहमात्रा - चतुर्विधा - ह्रसीयस-ह्रस्व-मध्य-उत्तमभेदात् - अ.हृ.सू.१६.१७
स्वेद: - चतुर्विध: - ताप-उपनाह-ऊष्म-द्रवभेदात् - अ.हृ.सू.१७.१
स्वेद: - त्रिविध: - हीन-मध्यम-उत्कृष्टभेदात् - अ.हृ.सू.१७.१२
स्वेद: - द्विविध: - रूक्ष-स्निग्धभेदात् - अ.हृ.सू.१७.१३
स्वेद: अनग्नि: - दशविध: - निवातगृह-आयास-गुरुप्रावरण-भय- उपनाह -आहव-क्रोध-भूरिपान-क्षुधा-आतप-भेदात् - अ.हृ.सू.१७.२८

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=स&oldid=5463" इत्यस्माद् प्रतिप्राप्तम्