व्यतिरेकः द्विविधः।उपमानाद् उपमेयस्य उत्कर्षे, उपमानाद् उपमेयस्य न्यूनत्वे च।

उपमानाद् उपमेयस्य उत्कर्षे व्यतिरेकः द्विविधः।श्लेषे अश्लेषे च।

उपमानाद् उपमेयस्य उत्कर्षे श्लेषे व्यतिरेकः त्रिविधः।शाब्दौपम्ये आर्थौपम्ये आक्षिप्तौपम्ये च।

उपमानाद् उपमेयस्य उत्कर्षे श्लेषे शाब्दौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य उत्कर्षे श्लेषे आर्थौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य उत्कर्षे श्लेषे आक्षिप्तौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य उत्कर्षे अश्लेषे व्यतिरेकः त्रिविधः। शाब्दौपम्ये आर्थौपम्ये आक्षिप्तौपम्ये च।

उपमानाद् उपमेयस्य उत्कर्षे अश्लेषे शाब्दौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य उत्कर्षे अश्लेषे आर्थौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य उत्कर्षे अश्लेषे आक्षिप्तौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

०००००

उपमानाद् उपमेयस्य न्यूनत्वे व्यतिरेकः द्विविधः।श्लेषे अश्लेषे च।

उपमानाद् उपमेयस्य न्यूनत्वे श्लेषे व्यतिरेकः त्रिविधः।शाब्दौपम्ये आर्थौपम्ये आक्षिप्तौपम्ये च।

उपमानाद् उपमेयस्य न्यूनत्वे श्लेषे शाब्दौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य न्यूनत्वे श्लेषे आर्थौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य उत्कर्षे श्लेषे आक्षिप्तौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य न्यूनत्वे अश्लेषे व्यतिरेकः त्रिविधः। शाब्दौपम्ये आर्थौपम्ये आक्षिप्तौपम्ये च।

उपमानाद् उपमेयस्य उत्कर्षे अश्लेषे शाब्दौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य न्यूनत्वे अश्लेषे आर्थौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य न्यूनत्वे अश्लेषे आक्षिप्तौपम्ये व्यतिरेकः चतुर्विधः। उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्यहेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमेयगताधिक्यहेतुः उपमानगतन्यूनत्वहेतुश्च इति अनयोः द्वयोः एव उपादाने केवलोपमेयगताधिक्यहेत्वनुपादाने केवलोपमानगताधिक्य-हेत्वनुपादाने तयोः द्वयोः एव अनुपादाने च।

उपमानाद् उपमेयस्य न्यूनत्वे द्विविधः।श्लेषे अश्लेषे च।


काव्यालङ्कारभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=व्यतिरेक:&oldid=6263" इत्यस्माद् प्रतिप्राप्तम्