"प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्य संस्करणे भेदः

No edit summary
→‎top: clean up using AWB
 
पङ्क्तिः १:
प्रज्ञां-परिमित-हृदय-सूत्र
 
|| नमः सर्वज्ञाय ||
 
आर्यावलोकितेश्वर बोधिसत्त्वो गम्भीरायां प्रज्ञांपारमितायां चर्यां चरमाणो व्यवलोकयति स्म|<br>
पंच स्कन्धा:ताम्श्चा स्वभावशून्यान्पश्यति स्म ||<br>
 
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं|<br>
रूपान्न पृथक् शून्यता शून्यताया न पृथग्रूपं|<br>
यद्रूपं सा शून्यता या शून्यता तद्रूपं ||<br>
एवमेव वेदानासंज्ञा संस्कार विज्ञानानि ||<br>
 
इहं शरिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा <br>
पङ्क्तिः १७:
न चक्षुर्धातुरर्यावन्ना मनोविज्ञानधातुः ||<br>
न विद्या नाविद्या नविद्याक्षयो नविद्याक्षयो यावन्ना जरामरणं ना जरामरणक्षयो <br>
न दुःखसमुदयनिरोधमार्गा नज्ञानानां न प्रप्तिर्नाप्रप्ति: ||<br>
 
बोधिसत्त्वस्य(श्चा?) प्रज्ञापारमितामाश्रित्य विहरति चित्तावारण:|<br>
चित्तावरणनास्तित्वादात्रस्तो विपर्यासातिक्रान्तो निष्ठानिर्वाण: |<br>
त्र्यध्वव्यवस्थिता सर्वबुद्धा: प्रज्ञापारमितामाश्रित्यानुत्तारां सम्याक्सम्बोधिमभिसम्बुद्धा: ||<br>
 
तस्माज्ज्ञातव्यः प्रज्ञांपारमितामाहामंत्रो महाविद्यामंत्रो ऽनुत्तरमंत्रो ऽसमसममंत्र:<br>
सर्वदु:खप्रशमन:मंत्र: सत्यममिथ्यत्वात् प्रज्ञांपारमितायामुक्तो मंत्र:|<br>
 
'''प्रज्ञांपारमिता मंत्र:'''<br>
 
तद्यथा | गते गते पारगते पारसंगते बोधि स्वाहा||<br>
 
|| इति: प्रज्ञां-परिमित-हृदय-सूत्र सम्पूर्णम् ||
"https://sa.wikibooks.org/wiki/प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्माद् प्रतिप्राप्तम्