"समय-मातृका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३४९:
परिहास-पुरे पूर्वं पान्थावसथ-पालिका ।
 
बभूव भूमिका नाम ... ॥३ ॥॥३॥
 
 
.... कन्यका ।
 
Line ३७२ ⟶ ३७४:
कुङ्कुमार्थी वणिक्-सूनुर् अथ तेनाययौ युवा ।
 
सुन्दरः पूर्णिको नाम पूर्ण-वर्ण-सुवर्णवान् ॥८ ॥॥८॥
 
 
सभायां नेत्र-वलनालोल-भ्रू-लास्य-विभ्रमैः ।
 
Line ४०५ ⟶ ४०९:
निर्गच्छतां प्रविशतां प्रतिपालयतां बहिः ।
 
बभूव तद्-गृहे सङ्ख्या न शुनाम् इव कामिनाम् ॥१५ ॥॥१५॥
 
 
कूपे प्रपायाम् उद्याने सूद-पौष्पिक-वेश्मसु ।
 
Line ७३५ ⟶ ७४१:
गृहीत्वा पशुपालस्य स्थूलं निक्षेप-कम्बलम् ।
 
गत्वावन्तिपुरं चक्रे ताराख्यापूप-विक्रयम् ॥७६ ॥॥७६॥
 
 
क्रीत्वा गणेश-नैवेद्यम् अण्डकानां करण्डकम् ।
 
Line २,२७१ ⟶ २,२७९:
नित्यातुरामात्य-वैद्य-प्रसिद्धस्य गुरोः सुतः ।
 
प्रच्छन्न-कामो जाड्यः धनः ॥६४॥
 
 
"https://sa.wikibooks.org/wiki/समय-मातृका" इत्यस्माद् प्रतिप्राप्तम्