"समय-मातृका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
॥१॥ <br> <br>
 
 
यस्या दुर्धर-घोर-वक्त्र-कुहरे विश्व-क्षये लक्ष्यते
 
क्षुब्धाब्धाव् इव लोल-बाल-शफरी कुत्रापि लोक-त्रयी । <br>
 
ताम् अज्ञात-विशाल-काल-कलनां तैस् तैः पुराणैर् अपि
 
प्रौढां देहि-समूह-मोहन-मयीं कालीं करालां नुमः ॥२॥ <br> <br>
 
 
क्षेमेन्द्रेण रहस्यार्थ-मन्त्र-तन्त्रोपयोगिनी ।
 
क्रियते वार-रामाणाम् इयं समय-मातृका ॥३॥
 
क्षेमेन्द्रेण रहस्यार्थ-मन्त्र-तन्त्रोपयोगिनी । <br>
क्रियते वार-रामाणाम् इयं समय-मातृका ॥३॥ <br> <br>
 
अस्ति स्वस्तिमतां विलास-वसतिः सम्भोग-भङ्गी-भुवः
 
केलि-प्राङ्गणम् अङ्गना-कुल-गुरोर् देवस्य शृङ्गारिणः । <br>
 
कश्मीरेषु पुरं परं प्रवरता-लब्धाभिधा-विश्रुतं
 
सौभाग्याभरणं मही-वर-तनोः सङ्केत-सद्म श्रियः ॥४॥ <br> <br>
 
 
यत्र त्रिनेत्र-नेत्राग्नि-त्रस्तस् त्यक्त्वा जगत्-त्रयीम् । <br>
पौरस्त्री-त्रिवली-कूले वसत्य् असम-सायकः ॥५॥ <br> <br>
 
पौरस्त्री-त्रिवली-कूले वसत्य् असम-सायकः ॥५॥
तत्राभूद् अभिभूतेन्दु-द्युतिः कन्दर्प-दर्प-भूः । <br>
कान्ता कलावती नाम वेश्या वश्याञ्जनं दृशोः ॥६॥ <br> <br>
 
कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः । <br>
नेत्रयोः श्यमलत्वेन वेश्या-वृत्तम् अदर्शयत् ॥७॥ <br> <br>
 
तत्राभूद् अभिभूतेन्दु-द्युतिः कन्दर्प-दर्प-भूः ।
सा हर्म्य-शिखरारूढा कदाचिद् गणिका-गुरुम् । <br>
कामिनां नर्म-सुहृदं ददर्श पथि नापितम् ॥८॥ <br> <br>
 
कान्ता कलावती नाम वेश्या वश्याञ्जनं दृशोः ॥६॥
श्मश्रू-राशी-चित-मुखं काच-काचर-लोचनम् । <br>
पीवरं तीर-मण्डूकैर् मार्जारम् इव शारदम् ॥९॥ <br> <br>
 
विटानां केलि-पटहं तप्त-ताम्र-घटोपमम् । <br>
दधानं रोम-मालान्तं स्थूल-खल्वाट-कर्परम् ॥१०॥ <br> <br>
 
कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः ।
ताम्बूल-ष्ठीवन-त्रासाद् उपरि क्षिप्त-चक्षुषम् । <br>
आनिनाय तम् आहूय सा नेत्राञ्चल-संज्ञया ॥११॥ <br> <br>
 
नेत्रयोः श्यमलत्वेन वेश्या-वृत्तम् अदर्शयत् ॥७॥
स सम्भ्येत्य तां दृष्ट्वा चिन्ता-निश्चल-लोचनाम् । <br>
 
पप्रच्छ विस्मितः कृत्वा नर्म-प्रणय-संवृतिम् ॥१२॥ <br> <br>
 
सा हर्म्य-शिखरारूढा कदाचिद् गणिका-गुरुम् ।
 
कामिनां नर्म-सुहृदं ददर्श पथि नापितम् ॥८॥
 
 
श्मश्रू-राशी-चित-मुखं काच-काचर-लोचनम् ।
 
पीवरं तीर-मण्डूकैर् मार्जारम् इव शारदम् ॥९॥
 
 
विटानां केलि-पटहं तप्त-ताम्र-घटोपमम् ।
 
दधानं रोम-मालान्तं स्थूल-खल्वाट-कर्परम् ॥१०॥
 
 
ताम्बूल-ष्ठीवन-त्रासाद् उपरि क्षिप्त-चक्षुषम् ।
 
आनिनाय तम् आहूय सा नेत्राञ्चल-संज्ञया ॥११॥
 
 
स सम्भ्येत्य तां दृष्ट्वा चिन्ता-निश्चल-लोचनाम् ।
 
पप्रच्छ विस्मितः कृत्वा नर्म-प्रणय-संवृतिम् ॥१२॥
 
 
ध्यानालम्बनम् आननं कर-तले व्यालम्बमानालकं
 
लुप्त-व्यञ्जनम् अञ्जनं नयनयोर् निःश्वास-तान्तोऽधरः । <br>
 
मौन-क्लीब-निलीन-केलि-विहगं निद्रायमाणं गृहे
 
वेषः प्रोषित-योषितां समुचितः कस्माद् अकस्मात् तव ॥१३॥ <br> <br>
 
 
किं मेखला मदन-वन्दि-वधूर् नितम्बे
 
सुश्रोणि नैव बत गायति मङ्गलानि । <br>
 
अङ्गं कृशाङ्गि किम् अनङ्ग-यशः-प्रभेण
 
कर्पूर-चन्दन-रसेन न लिप्तम् एतत् ॥१४॥ <br> <br>
 
 
प्राप्तं पुरः प्रचुर-लाभम् असंस्पृशन्ती
 
भावि-प्रभूत-विभवाय कृताभियोगा । <br>
 
किं केनचित् सुचिर-सेवन-निष्फलेन
 
मिथ्योपचार-वचनेन न वञ्चितासि ॥१५॥ <br> <br>
 
 
लोभाद् गृहीतम् अविभाव्य भयं भवत्या
 
दर्पात् प्रदर्शितम् अशङ्कितया सखीभिः । <br>
 
दत्तं तवाप्रतिमम् आभरणं नृपार्हं
 
चौरेण किं प्रलपितं नगराधिपाग्रे ॥१६॥ <br> <br>
 
 
दानोद्यतेन धनिकेन विशेष-सङ्गात्
 
सक्तोऽयम् इत्य् अथ शनैर् अवसायितेन । <br>
 
लब्धान्तर-स्वजन-मित्र-विरोधितेन
 
किं त्वन्-निकार-कुपितेन कृतो विवाहः ॥१७॥ <br> <br>
 
 
दत्त्वा सकृत् तनु-विभूषणम् अंशुकं वा
 
यद् वानुबन्ध-विरलीकृत-कामुकेन । <br>
 
यक्षेण सर्व-जनता-सुख-भूः प्रपेव
 
तीक्ष्णेन भीरु किम् उ केनचिद् आवृतासि ॥१८॥ <br> <br>
 
 
वित्त-प्रदान-विफलेन पलायमाना
 
कौटिल्य-चारु-चटुला शफरीव तोये । <br>
 
गूढं वशीकरण-चूर्ण-मुचा कचेषु
 
किं केनचिन् न कुहकेन वशीकृतासि ॥१९॥ <br> <br>
 
 
निष्कासितुं हृदय-स्ञ्चित-तीव्र-वैरे
 
सन्दर्शित-प्रकट-कूट-धनोपचारे । <br>
 
लोभात् त्वयानपचयैः पुनर् आवृतेव
 
प्राप्तः किम् उ प्रसभयम् अर्थ-वशाद् अनर्थः ॥२०॥ <br> <br>
 
 
कैर् नित्य-सम्भव-निजं वणिजं त्यजन्त्या
 
यान्त्या तृण-ज्वलन-दीप्ति-नियोग-लक्ष्मीम् । <br>
 
नष्टे सुवस्त्र-विभवे विरते पुराणे
 
जातस् तव स्तवकितोभय-लाभ-भङ्गः ॥२१॥ <br> <br>
 
 
सिद्धः प्रयत्न-विभवैः परितोषितस्य
 
दातुं समुद्यत-मतिः स्वयम् अर्थ-शास्त्रम् । <br>
 
नीतस् तव प्रचुर-मत्सरयान्यया किं
 
गेहान् निधिर् बहु-धनः स्व-सखी-मुखेन ॥२२॥ <br> <br>
 
 
किं वावसाद-पदवीम् अतिवाह्य कष्टां
 
लब्धाविकार-विभवेन विवर्जितासि । <br>
 
किं मूर्छितासि विरतासि सुखोज्झितासि
 
ध्यानावधान-वधिरासि निमीलितासि ॥२३॥ <br> <br>
 
 
अप्य् उद्दाम-व्यसन-सरणेः सङ्गमे कामुकानां
 
भद्रं भद्रे भुवन-जयिनस् त्वत्-कला-कौशलस्य । <br>
 
अप्य् उत्साह-प्रचुर-सुहृदः काम-केली-निवासाः
 
प्रौढोत्साहास् तव सुवदने स्वस्तिमन्तो विलासाः ॥२४॥ <br> <br>
 
 
इत्य् आदि तेन हित-संनिहितेन पृष्टा
 
स्पृष्टा भृशं विभव-भङ्ग-भयोद्भवेन । <br>
 
सा तं जगाद सुख-दुःख-सहाय-भूतं
 
चिन्ता-विशेष-विवशा बहुशः श्वसन्ती ॥२५॥ <br> <br>
 
 
शृणु कङ्क ममानन्तां चिन्तां सन्ताप-कारिणीम् । <br>
 
ययाहम् अवसीदामि ग्रीष्म-ग्लानेव मञ्जरी ॥२६॥ <br> <br>
ययाहम् अवसीदामि ग्रीष्म-ग्लानेव मञ्जरी ॥२६॥
सा सखे करभ-ग्रीवा मातुर् माता स्थिर-स्थितिः । <br>
 
व्याली गृह-निधानस्य हता वद्याधमेन मे ॥२७॥ <br> <br>
 
योऽसाव् अवद्य-विद्याविद् वैद्यः सद्यः क्षयोद्यतः । <br>
सा सखे करभ-ग्रीवा मातुर् माता स्थिर-स्थितिः ।
दर्पाद् आतुर-वित्तेन वृद्धोऽपि तरुणायते ॥२८॥ <br> <br>
 
तेन रोग-धराख्येन दत्ता रसवती मम । <br>
व्याली गृह-निधानस्य हता वद्याधमेन मे ॥२७॥
त्रिभाग-शेषतां नीता लौल्य-लोभोद्भवात् तया ॥२९॥ <br> <br>
 
प्रपञ्च-वञ्चना-वैरात् सा तेनातुरतां गता । <br>
 
काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत् ॥३०॥ <br> <br>
योऽसाव् अवद्य-विद्याविद् वैद्यः सद्यः क्षयोद्यतः ।
हिरण्य-वर्णां वसुधां तस्मिन्न् अन्त-क्षणेऽपि सा । <br>
 
दृष्ट्वा माम् अब्रवीद् वत्से गृह्यतां गृह्यताम् इति ॥३१॥ <br> <br>
दर्पाद् आतुर-वित्तेन वृद्धोऽपि तरुणायते ॥२८॥
ततस् तस्याम् अतीतायां गृहं मे शून्यतां गतम् । <br>
 
पराभवास्पदीभूतं कामुकैः स्वेच्छया वृतम् ॥३२॥ <br> <br>
 
रिक्तः शक्तो न निर्याति नाप्नोत्य् अवसरं धनी । <br>
तेन रोग-धराख्येन दत्ता रसवती मम ।
शून्य-शालेव पथिकैर् निरुद्धा कामुकैर् अहम् ॥३३॥ <br> <br>
 
तस्माद् विदेशं गच्छामि नेच्छाम्य् उच्छृङ्खलां स्थितिम् । <br>
त्रिभाग-शेषतां नीता लौल्य-लोभोद्भवात् तया ॥२९॥
कथं रक्त-विरक्तानां तुल्यां स्वायत्ततां सहे ॥३४॥ <br> <br>
 
 
प्रपञ्च-वञ्चना-वैरात् सा तेनातुरतां गता ।
 
काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत् ॥३०॥
 
 
हिरण्य-वर्णां वसुधां तस्मिन्न् अन्त-क्षणेऽपि सा ।
 
दृष्ट्वा माम् अब्रवीद् वत्से गृह्यतां गृह्यताम् इति ॥३१॥
 
 
ततस् तस्याम् अतीतायां गृहं मे शून्यतां गतम् ।
 
पराभवास्पदीभूतं कामुकैः स्वेच्छया वृतम् ॥३२॥
 
 
रिक्तः शक्तो न निर्याति नाप्नोत्य् अवसरं धनी ।
 
शून्य-शालेव पथिकैर् निरुद्धा कामुकैर् अहम् ॥३३॥
 
 
तस्माद् विदेशं गच्छामि नेच्छाम्य् उच्छृङ्खलां स्थितिम् ।
 
कथं रक्त-विरक्तानां तुल्यां स्वायत्ततां सहे ॥३४॥
 
 
इत्य् उद्बाष्प-सदृशस् तस्याः प्रलापं वृद्ध-नापितः ।
 
आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ॥३५॥
 
 
भवत्या वित्त-लोभेन निर्विचारतया परम् ।
 
इत्य् उद्बाष्प-सदृशस् तस्याः प्रलापं वृद्ध-नापितः । <br>
आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ॥३५॥ <br> <br>
भवत्या वित्त-लोभेन निर्विचारतया परम् । <br>
भिषग्-दुष्ट-भुजङ्गोऽसौ स्वयम् एव प्रवेशितः ॥३६ ॥
 
जनन्यो हि हतास् तेन वेश्यानां पथ्य-युक्तिभिः । <br>
 
किं कुट्टनी-कृतान्तोऽसौ वैद्यो न विदितस् तव ॥३७॥ <br> <br>
जनन्यो हि हतास् तेन वेश्यानां पथ्य-युक्तिभिः ।
स रोगि-मृग-वर्गाणां मृगया-निर्गतः पथि । <br>
 
इत्य् आदिभिः स्तुति-पदैर् विट-चेटैः प्रणम्यते ॥३८॥ <br> <br>
किं कुट्टनी-कृतान्तोऽसौ वैद्यो न विदितस् तव ॥३७॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च । <br>
 
वैवस्वताय कालाय सर्व-प्राण-हराय च ॥३९॥ <br> <br>
 
अधुना दुःखम् उत्सृज्य मनः-स्थित्यै विधीयताम् । <br>
स रोगि-मृग-वर्गाणां मृगया-निर्गतः पथि ।
कृत्रिमः क्रियतां गेहे रक्षायै जननी-जनः ॥४०॥ <br> <br>
 
व्याघ्रीव कुट्टनी यत्र रक्त-पानामिषैषिणी । <br>
इत्य् आदिभिः स्तुति-पदैर् विट-चेटैः प्रणम्यते ॥३८॥
नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः ॥४१॥ <br> <br>
 
यत्र तत्र निमग्नानां वेश्यानां जननीं विना । <br>
 
सन्ध्ययोर् दिवसस्यापि मुहूर्तार्धस्य न क्षणः ॥४२॥ <br> <br>
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
न भवत्य् एव धूर्तस्य वेश्या-वेश्मन्य् अमातृके । <br>
 
चुल्ली-सुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥४३॥ <br> <br>
वैवस्वताय कालाय सर्व-प्राण-हराय च ॥३९॥
प्रविष्टा कुट्टनी-हीन-गृहं क्षीण-पटा विटाः । <br>
 
गाथाः पठन्ति गायन्ति व्यय-द्रविणम् अर्थिताः ॥४४॥ <br> <br>
 
अकण्टका पुष्प-मही वेश-योषिद् अमातृका । <br>
अधुना दुःखम् उत्सृज्य मनः-स्थित्यै विधीयताम् ।
मन्त्रि-हीना च राज्य-श्रीर् भुज्यते विट-चेटकैः ॥४५॥ <br> <br>
 
अयं पीन-स्तनाभोग-सौभाग्य-विभवोचितः । <br>
कृत्रिमः क्रियतां गेहे रक्षायै जननी-जनः ॥४०॥
द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥४६॥ <br> <br>
 
खला इवातिचपलाः कृतालिङ्गन-सङ्गमाः । <br>
 
न गताः पुनर् आयान्ति बाले यौवन-वासराः ॥४७॥ <br> <br>
व्याघ्रीव कुट्टनी यत्र रक्त-पानामिषैषिणी ।
 
नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः ॥४१॥
 
 
यत्र तत्र निमग्नानां वेश्यानां जननीं विना ।
 
सन्ध्ययोर् दिवसस्यापि मुहूर्तार्धस्य न क्षणः ॥४२॥
 
 
न भवत्य् एव धूर्तस्य वेश्या-वेश्मन्य् अमातृके ।
 
चुल्ली-सुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥४३॥
 
 
प्रविष्टा कुट्टनी-हीन-गृहं क्षीण-पटा विटाः ।
 
गाथाः पठन्ति गायन्ति व्यय-द्रविणम् अर्थिताः ॥४४॥
 
 
अकण्टका पुष्प-मही वेश-योषिद् अमातृका ।
 
मन्त्रि-हीना च राज्य-श्रीर् भुज्यते विट-चेटकैः ॥४५॥
 
 
अयं पीन-स्तनाभोग-सौभाग्य-विभवोचितः ।
 
द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥४६॥
 
 
खला इवातिचपलाः कृतालिङ्गन-सङ्गमाः ।
 
न गताः पुनर् आयान्ति बाले यौवन-वासराः ॥४७॥
 
 
प्रथम...
...नां पुष्पवतीनां लतानां च ॥४८॥ <br> <br>
 
 
तस्मान् मानिनि कापि हेम-कुसुमारामोच्चयाय त्वया
 
माता तावद् अनेक-कूट-कुटिला काचित् समन्विष्यताम् । <br>
 
एताः सुभ्रु भवन्ति यौवन-भरारम्भे विजृम्भा-भुवो
 
वेश्यानां हि नियोगिनाम् इव शरत्-काले घनाः सम्पदः ॥४९॥ <br> <br>
 
 
अस्त्य् एव सा बहुतराङ्कवती तुलेव
 
कालस्य सर्व-जन-पण्य-परिग्रहेषु । <br>
 
क्षिप्र-प्रकृष्ट-पल-कल्पनया ययासौ
 
भागी कृतः परिमितत्वम् उपैति मेरुः ॥५०॥ <br> <br>
 
 
यासौ रामा मलयज-लता-गाढ-संरोध-लीला
 
निर्यन्त्राणां नियम-जननी भोगिनां मन्त्र-मुद्रा । <br>
 
विश्वं यस्याः फल-कलनया लक्ष्यताम् एति पाणौ
 
तस्या जन्म-क्रम-परिगतं श्रूयतां वृत्तम् एतत् ॥५१॥ <br> <br>
 
 
तद्-वृत्त-मात्र-श्रवणेन कोऽपि
 
संजायते बुद्धि-विशेष-लाभः । <br>
 
तयोपदेशे स्वयम् एव दत्ते
 
भवत्य् असौ हस्त-गता त्रिलोकी ॥५२॥ <br> <br>
 
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चिन्ता-परिप्रश्नो नाम प्रथमः समयः
 
 
== द्वितीयः समयः (चरितोपन्यासः) ==
 
अथ दत्तावधानायां कलावत्यां यथाविधि । <br>
 
कथाम् अकथयत् कङ्कः कुट्टिन्याः कपटाश्रयाम् ॥१॥ <br> <br>
कथाम् अकथयत् कङ्कः कुट्टिन्याः कपटाश्रयाम् ॥१॥
सर्व-भक्षां नमस्कृत्य ताम् एव भव-भैरवीम् । <br>
 
वदामि चरितं तस्याः कुक्षौ यस्या जगत्-त्रयी ॥२॥ <br> <br>
 
परिहास-पुरे पूर्वं पान्थावसथ-पालिका । <br>
सर्व-भक्षां नमस्कृत्य ताम् एव भव-भैरवीम् ।
 
वदामि चरितं तस्याः कुक्षौ यस्या जगत्-त्रयी ॥२॥
 
 
परिहास-पुरे पूर्वं पान्थावसथ-पालिका ।
 
बभूव भूमिका नाम ... ॥३ ॥
.... कन्यका । <br>
 
जाता घरट्टमालायाम् अर्घ-घर्घटिकाभिधा ॥४॥ <br> <br>
जाता घरट्टमालायाम् अर्घ-घर्घटिकाभिधा ॥४॥
सा वर्धमाना सुमुखी पौरैः पर्वसु पूजिता । <br>
 
तद्-गृहेष्व् अकरोच् चौरी पूजा-भाजन-सङ्क्षयम् ॥५॥ <br> <br>
 
सप्त-वर्षैव सा लोभाद् वाक्-प्रौढा हट्ट-तोरणे । <br>
सा वर्धमाना सुमुखी पौरैः पर्वसु पूजिता ।
जनन्या पण्यतां नीता लोके जालवधाभिधाम् ॥६॥ <br> <br>
 
सुवृत्त-शङ्ख-लतिका सकूट-कुच-कञ्चुका । <br>
तद्-गृहेष्व् अकरोच् चौरी पूजा-भाजन-सङ्क्षयम् ॥५॥
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥७॥ <br> <br>
 
कुङ्कुमार्थी वणिक्-सूनुर् अथ तेनाययौ युवा । <br>
 
सप्त-वर्षैव सा लोभाद् वाक्-प्रौढा हट्ट-तोरणे ।
 
जनन्या पण्यतां नीता लोके जालवधाभिधाम् ॥६॥
 
 
सुवृत्त-शङ्ख-लतिका सकूट-कुच-कञ्चुका ।
 
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥७॥
 
 
कुङ्कुमार्थी वणिक्-सूनुर् अथ तेनाययौ युवा ।
 
सुन्दरः पूर्णिको नाम पूर्ण-वर्ण-सुवर्णवान् ॥८ ॥
सभायां नेत्र-वलनालोल-भ्रू-लास्य-विभ्रमैः । <br>
 
कृष्टः कौतुकवान् भेजे चपला-सङ्गमं निशि ॥९॥ <br> <br>
कृष्टः कौतुकवान् भेजे चपला-सङ्गमं निशि ॥९॥
सा तस्य क्षैब्य-सुप्तस्य निशि कण्ठावलम्बिनी । <br>
 
निगीर्य शनकैः सर्वं कर्णाभरण-काञ्चनम् ॥१०॥ <br> <br>
 
अङ्गुलीभ्यः समाकृष्य हेम-बालक-बालिकाः । <br>
सा तस्य क्षैब्य-सुप्तस्य निशि कण्ठावलम्बिनी ।
चौर-ग्रस्तेव चुक्रोश हा हतास्मीति स-स्वनम् ॥११॥ <br> <br>
 
प्रतिबुद्धोऽथ सहसा स तया मुषितो वणिक् । <br>
निगीर्य शनकैः सर्वं कर्णाभरण-काञ्चनम् ॥१०॥
वाससाच्छादित-शिरा ययौ स्वजन-लज्जितः ॥१२॥ <br> <br>
 
ततः सा यौवनवती रुचिराभरणाम्बरा । <br>
 
उवास शङ्कर-पुरे मह्लणेति कृताभिधा ॥१३॥ <br> <br>
अङ्गुलीभ्यः समाकृष्य हेम-बालक-बालिकाः ।
भूरि-भाग्य-भरैः सक्ता सा कामि-कुसुमोच्चये । <br>
 
लेभे सम्भोग-विश्रान्तिं न रजन्यां न वासरे ॥१४॥ <br> <br>
चौर-ग्रस्तेव चुक्रोश हा हतास्मीति स-स्वनम् ॥११॥
निर्गच्छतां प्रविशतां प्रतिपालयतां बहिः । <br>
 
 
प्रतिबुद्धोऽथ सहसा स तया मुषितो वणिक् ।
 
वाससाच्छादित-शिरा ययौ स्वजन-लज्जितः ॥१२॥
 
 
ततः सा यौवनवती रुचिराभरणाम्बरा ।
 
उवास शङ्कर-पुरे मह्लणेति कृताभिधा ॥१३॥
 
 
भूरि-भाग्य-भरैः सक्ता सा कामि-कुसुमोच्चये ।
 
लेभे सम्भोग-विश्रान्तिं न रजन्यां न वासरे ॥१४॥
 
 
निर्गच्छतां प्रविशतां प्रतिपालयतां बहिः ।
 
बभूव तद्-गृहे सङ्ख्या न शुनाम् इव कामिनाम् ॥१५ ॥
कूपे प्रपायाम् उद्याने सूद-पौष्पिक-वेश्मसु । <br>
 
सखी-गृहे च तुल्याप्तान् सा सिषेवेऽह्नि कामुकान् ॥१६ ॥
 
 
क्षपारम्भे क्षीबं शिशुकम् इव निक्षिप्य शयने
 
जगामान्यं तस्मिन् सुरत-घन-निद्रा-परम् अपि । <br>
 
निशा-शेषे शूलाकुल-निज-सखी-वेश्म-गमना-
 
पदेशेनान्यं सा सततम् अगमत् स्व-क्रय-भर ॥१७॥ <br> <br>
 
 
नानावहार-कुपितैः सान्विष्टा सुभगैर् भृशम् । <br>
पलायमाना गुप्तेषु तस्थौ कामुक-वेश्मसु ॥१८॥ <br> <br>
ततः प्रासाद-पालेन नन्दि-सोमेन सा निशि । <br>
गौरी-गर्भ-गृहं रात्रौ रागान्धेन प्रवेशिता ॥१९॥ <br> <br>
निःश्वास-निद्रया तस्मिन् प्रयाते काष्ठ-भूतताम् । <br>
देवालङ्करणं सर्वं सा गृहीत्वा ययौ जवात् ॥२०॥ <br> <br>
ततः समर-सिंहस्य डामरस्यावरुद्धिका । <br>
भूत्वा नागरिका-नाम प्रताप-पुर-वासिनः ॥२१॥ <br> <br>
प्रभूत-पिशिताहार-सम्भारैः स्थूलतां गता । <br>
सा तस्य भीमसेनस्य हिडिम्बेवाभवत् प्रिया ॥२२॥ <br> <br>
सर्वस्व-स्वामि-भावं सा सम्प्राप्ता तस्य रागिणः । <br>
प्रेरणं बन्धु-युद्धेषु विदधे निधनैषिणी ॥२३॥ <br> <br>
हते पितृ-व्रजे तस्मिन् बद्ध-मूला परं गृहे । <br>
साभूद् अपर-पुत्रस्य श्री-सिंहस्यावरुद्धिका ॥२४॥ <br> <br>
विगलद्-यौवना यूनः सा सपत्नी-जिगीषया । <br>
चकार तस्य स्वीकारं वशीकरण-मूलकैः ॥२५॥ <br> <br>
मत्स्य-यूष-घृत-क्षीर-पलाण्डु-लशुनादिभिः । <br>
प्रत्यायन-प्रसक्ताभूद् यौवनस्य प्रियस्य सा ॥२६॥ <br> <br>
 
पलायमाना गुप्तेषु तस्थौ कामुक-वेश्मसु ॥१८॥
अथ भूप-भयात् तस्य प्रत्यासत्तेऽथ भूतपे । <br>
भूरि द्रविणम् आदाय साविशन् नगरान्तरम् ॥२७॥ <br> <br>
ततस् तनुतर-स्वच्छ-वसना विनतानना । <br>
रण्डा मृगवती नाम साभूत् स्पर्श-स्पृहा-मही ॥२८॥ <br> <br>
सदा सुरेश्वरीं गत्वा शत-धारा-तटे चिरम् । <br>
तल-बालुक-दर्भाङ्का सा चक्रे पितृ-तर्पणम् ॥२९॥ <br> <br>
तत्र बन्धुरसाराख्यम् अश्वारोहं महा-धनम् । <br>
तीर्थ-स्थिता सा जग्राह मत्स्यं बक-वधूर् इव ॥३०॥ <br> <br>
गृहं मुष्ट्या गृहीत्वेव चित्त-ग्रहण-कोविदा । <br>
सर्वाय-व्यय-कार्येषु सैव तस्याभवद् विभुः ॥३१॥ <br> <br>
मासेन सा गते तस्मिन् पञ्चतां बहु-सञ्चये । <br>
तस्थौ पादाव् अवष्टभ्य तस्यानुगमनोद्यता ॥३२॥ <br> <br>
तद्-बान्धवैर् वार्यमाणा मिथ्यैवारब्ध-दुर्ग्रहा । <br>
धैर्यावष्टम्भ-गम्भीरम् उवाचार्याङ्गनेव सा ॥३३॥ <br> <br>
कुले महति वैधव्यं वैधव्ये शील-विप्लवः । <br>
शील-भ्रंशे वियोगोऽयं वह्निना मम यास्यति ॥३४॥ <br> <br>
 
 
इत्य् उक्त्वा तीव्र-सङ्कल्प-निश्चलाश्म-मयीव सा । <br>
ततः प्रासाद-पालेन नन्दि-सोमेन सा निशि ।
तद्-वित्तावाप्त-हर्षेण सत्त्व-व्यक्तिम् इवावहत् ॥३५॥ <br> <br>
 
ततस् तद्-द्रविण-स्वाम्यं राजादेशाद् अवाप्य सा । <br>
गौरी-गर्भ-गृहं रात्रौ रागान्धेन प्रवेशिता ॥१९॥
प्रार्थिता राज-पुरुषैस् तस्थौ लीलावलम्बिनी ॥३६॥ <br> <br>
 
अथाश्व-शाला-दिविरं स्वीकृत्य रति-बाडवम् । <br>
 
सा चक्रे जीव-लोकस्य स्व-नाम-परिवर्तनम् ॥३७॥ <br> <br>
निःश्वास-निद्रया तस्मिन् प्रयाते काष्ठ-भूतताम् ।
तल्-लाभ-सेवया नित्यं सा तस्य स्नान-कोष्ठके । <br>
 
विलास-स्खलितालापैर् दिविरस्याहरन् मनः ॥३८॥ <br> <br>
देवालङ्करणं सर्वं सा गृहीत्वा ययौ जवात् ॥२०॥
 
 
ततः समर-सिंहस्य डामरस्यावरुद्धिका ।
 
भूत्वा नागरिका-नाम प्रताप-पुर-वासिनः ॥२१॥
 
 
प्रभूत-पिशिताहार-सम्भारैः स्थूलतां गता ।
 
सा तस्य भीमसेनस्य हिडिम्बेवाभवत् प्रिया ॥२२॥
 
 
सर्वस्व-स्वामि-भावं सा सम्प्राप्ता तस्य रागिणः ।
 
प्रेरणं बन्धु-युद्धेषु विदधे निधनैषिणी ॥२३॥
 
 
हते पितृ-व्रजे तस्मिन् बद्ध-मूला परं गृहे ।
 
साभूद् अपर-पुत्रस्य श्री-सिंहस्यावरुद्धिका ॥२४॥
 
 
विगलद्-यौवना यूनः सा सपत्नी-जिगीषया ।
 
चकार तस्य स्वीकारं वशीकरण-मूलकैः ॥२५॥
 
 
मत्स्य-यूष-घृत-क्षीर-पलाण्डु-लशुनादिभिः ।
 
प्रत्यायन-प्रसक्ताभूद् यौवनस्य प्रियस्य सा ॥२६॥
 
 
अथ भूप-भयात् तस्य प्रत्यासत्तेऽथ भूतपे ।
 
भूरि द्रविणम् आदाय साविशन् नगरान्तरम् ॥२७॥
 
 
ततस् तनुतर-स्वच्छ-वसना विनतानना ।
 
रण्डा मृगवती नाम साभूत् स्पर्श-स्पृहा-मही ॥२८॥
 
 
सदा सुरेश्वरीं गत्वा शत-धारा-तटे चिरम् ।
 
तल-बालुक-दर्भाङ्का सा चक्रे पितृ-तर्पणम् ॥२९॥
 
 
तत्र बन्धुरसाराख्यम् अश्वारोहं महा-धनम् ।
 
तीर्थ-स्थिता सा जग्राह मत्स्यं बक-वधूर् इव ॥३०॥
 
 
गृहं मुष्ट्या गृहीत्वेव चित्त-ग्रहण-कोविदा ।
 
सर्वाय-व्यय-कार्येषु सैव तस्याभवद् विभुः ॥३१॥
 
 
मासेन सा गते तस्मिन् पञ्चतां बहु-सञ्चये ।
 
तस्थौ पादाव् अवष्टभ्य तस्यानुगमनोद्यता ॥३२॥
 
 
तद्-बान्धवैर् वार्यमाणा मिथ्यैवारब्ध-दुर्ग्रहा ।
 
धैर्यावष्टम्भ-गम्भीरम् उवाचार्याङ्गनेव सा ॥३३॥
 
 
कुले महति वैधव्यं वैधव्ये शील-विप्लवः ।
 
शील-भ्रंशे वियोगोऽयं वह्निना मम यास्यति ॥३४॥
 
 
इत्य् उक्त्वा तीव्र-सङ्कल्प-निश्चलाश्म-मयीव सा ।
 
तद्-वित्तावाप्त-हर्षेण सत्त्व-व्यक्तिम् इवावहत् ॥३५॥
 
 
ततस् तद्-द्रविण-स्वाम्यं राजादेशाद् अवाप्य सा ।
 
प्रार्थिता राज-पुरुषैस् तस्थौ लीलावलम्बिनी ॥३६॥
 
 
अथाश्व-शाला-दिविरं स्वीकृत्य रति-बाडवम् ।
 
सा चक्रे जीव-लोकस्य स्व-नाम-परिवर्तनम् ॥३७॥
 
 
तल्-लाभ-सेवया नित्यं सा तस्य स्नान-कोष्ठके ।
 
विलास-स्खलितालापैर् दिविरस्याहरन् मनः ॥३८॥
 
 
कृत्वा लुण्ठिं दिवसम् अखिलं भूरि-भूर्ज-प्रयोगैर्
 
भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः । <br>
 
प्रातः स्नान-व्यतिकर-कला-दम्भ-सम्भावनाभूर्
 
माद्यं दाहं नयति दिविरः शान्तिम् अन्तर् जलेन ॥३९॥ <br> <br>
 
 
प्रवृद्धापर-पुत्राथ दिविराराधन-व्रता । <br>
 
निखिलं जीव-लोकं सा विक्रीय धनम् आददे ॥४०॥ <br> <br>
निखिलं जीव-लोकं सा विक्रीय धनम् आददे ॥४०॥
सा वेश्म-विक्रयादाने पुत्रैर् आकृष्य वारिते । <br>
 
गत्वाधिकरणं चक्रे मठि-भट्टोपसेवनम् ॥४१॥ <br> <br>
 
उत्कोचारब्ध-सङ्घट्टैर् भट्टैः कूट-रथादिभिः । <br>
सा वेश्म-विक्रयादाने पुत्रैर् आकृष्य वारिते ।
सादिष्टाभीष्ट-सम्पत्तिर् जग्राह जय-पट्टकम् ॥४२॥ <br> <br>
 
गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्र-शङ्किनी । <br>
गत्वाधिकरणं चक्रे मठि-भट्टोपसेवनम् ॥४१॥
सा चित्रवेष-प्रच्छन्ना ययौ शाक्त-मठाश्रयम् ॥४३॥ <br> <br>
 
कृष्णीकृत-श्वेत-कचा रङ्गाभ्यङ्गेन भूयसा । <br>
 
॰र् जलेव सा तत्र नव-पण्याङ्गनाभवत् ॥४४॥ <br> <br>
उत्कोचारब्ध-सङ्घट्टैर् भट्टैः कूट-रथादिभिः ।
चलित्वाभ्यागता ... वणिग्-वधूः । <br>
 
इति तस्याः प्रवादेन बभूवाधिक-विक्रयः ॥४५॥ <br> <br>
सादिष्टाभीष्ट-सम्पत्तिर् जग्राह जय-पट्टकम् ॥४२॥
सत्यासत्य-कथा-तत्त्वम् अविचार्यैव धावति । <br>
 
गतानुगतिकत्वेन प्रवाद-प्रणयी जनः ॥४६॥ <br> <br>
 
क्षीण-जिह्वाधर-करा कोष-पानेन कामिनाम् । <br>
गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्र-शङ्किनी ।
छिन्नाङ्गुलिः सा जग्राह राग-वेलां पुनः पुनः ॥४७॥ <br> <br>
 
सा चौर-द्रविणादानाद् गृहीता शठ-चेटकैः । <br>
सा चित्रवेष-प्रच्छन्ना ययौ शाक्त-मठाश्रयम् ॥४३॥
प्रत्यक्षापह्नववती सुबद्धा बन्धने धृता ॥४८॥ <br> <br>
 
तत्र बन्धन-पालेन भुजङ्गाख्येन सङ्गता । <br>
 
निर्विकल्प-सुखा चक्रे मत्स्यापूप-मधु-क्षयम् ॥४९॥ <br> <br>
कृष्णीकृत-श्वेत-कचा रङ्गाभ्यङ्गेन भूयसा ।
साथ बन्धन-पालस्य गाढालिङ्गन-सङ्गमे । <br>
 
क्षीबस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥५०॥ <br> <br>
॰र् जलेव सा तत्र नव-पण्याङ्गनाभवत् ॥४४॥
सा जिह्वा-च्छेद-निःसंज्ञं तम् आक्रन्द-विवर्जितम् । <br>
 
स्त्री-वेषं स्वांशुकैः कृत्वा जगामोत्क्षिप्त-शृङ्खला ॥५१॥ <br> <br>
 
सा भग्न-निगडा प्राप्य रजन्यां विजयेश्वरम् । <br>
चलित्वाभ्यागता ... वणिग्-वधूः ।
महामात्य-सुतास्मीति जगादानुपमाभिधाम् ॥५२॥ <br> <br>
 
सा तत्र भोगमित्रस्य प्रीत्या रत्नैर् अवाकिरत् । <br>
इति तस्याः प्रवादेन बभूवाधिक-विक्रयः ॥४५॥
पुराण-चित्र-रूपस्य यौवनस्याल्प-शेषताम् ॥५३॥ <br> <br>
 
 
सत्यासत्य-कथा-तत्त्वम् अविचार्यैव धावति ।
 
गतानुगतिकत्वेन प्रवाद-प्रणयी जनः ॥४६॥
 
 
क्षीण-जिह्वाधर-करा कोष-पानेन कामिनाम् ।
 
छिन्नाङ्गुलिः सा जग्राह राग-वेलां पुनः पुनः ॥४७॥
 
 
सा चौर-द्रविणादानाद् गृहीता शठ-चेटकैः ।
 
प्रत्यक्षापह्नववती सुबद्धा बन्धने धृता ॥४८॥
 
 
तत्र बन्धन-पालेन भुजङ्गाख्येन सङ्गता ।
 
निर्विकल्प-सुखा चक्रे मत्स्यापूप-मधु-क्षयम् ॥४९॥
 
 
साथ बन्धन-पालस्य गाढालिङ्गन-सङ्गमे ।
 
क्षीबस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥५०॥
 
 
सा जिह्वा-च्छेद-निःसंज्ञं तम् आक्रन्द-विवर्जितम् ।
 
स्त्री-वेषं स्वांशुकैः कृत्वा जगामोत्क्षिप्त-शृङ्खला ॥५१॥
 
 
सा भग्न-निगडा प्राप्य रजन्यां विजयेश्वरम् ।
 
महामात्य-सुतास्मीति जगादानुपमाभिधाम् ॥५२॥
 
 
सा तत्र भोगमित्रस्य प्रीत्या रत्नैर् अवाकिरत् ।
 
पुराण-चित्र-रूपस्य यौवनस्याल्प-शेषताम् ॥५३॥
 
 
यत्नोत्क्षिप्त-कुचा कचायततया ... करे
 
बद्धापाटल-पट्टकेन सरल-स्थूलाञ्जन-व्यञ्जना । <br>
 
नासार्धावधि वाससा च वदनं संछाद्य विद्याधरी
 
केयं नूतन-निर्गतेति विदधे सा मुग्ध-संमोहनम् ॥५४॥ <br> <br>
 
 
ताम् एक-वारं दृष्ट्वैव नग्नां प्रथम-कौतुकात् । <br>
 
पथापि तेन वैरस्यान् न कश्चित् पुनर् आययौ ॥५५॥ <br> <br>
पथापि तेन वैरस्यान् न कश्चित् पुनर् आययौ ॥५५॥
शीत-शालेव शिशिरे दीप-मालेव वासरे । <br>
 
जीर्णा निर्माल्य-मालेव वेश्या कस्योपयुज्यते ॥५६॥ <br> <br>
 
सा तत्र ग्राहकाभावान् मृष्यन्ती पथिकांश् चलान् । <br>
शीत-शालेव शिशिरे दीप-मालेव वासरे ।
सन्ध्यायाम् अञ्चलाकर्षैः स्वल्प-भाटीम् अयाचत ॥५७॥ <br> <br>
 
तपस्विनी शिखाख्या सा सङ्गं चक्रे तपस्विना । <br>
जीर्णा निर्माल्य-मालेव वेश्या कस्योपयुज्यते ॥५६॥
तत्र भैरव-सोमेन भिक्षा-भक्तार्ध-दायिना ॥५८॥ <br> <br>
 
 
सा तत्र ग्राहकाभावान् मृष्यन्ती पथिकांश् चलान् ।
 
सन्ध्यायाम् अञ्चलाकर्षैः स्वल्प-भाटीम् अयाचत ॥५७॥
 
 
तपस्विनी शिखाख्या सा सङ्गं चक्रे तपस्विना ।
 
तत्र भैरव-सोमेन भिक्षा-भक्तार्ध-दायिना ॥५८॥
 
 
भस्म-स्मेर-शरीर-सञ्चित-रुचिर् दत्ताक्षि-जीवाञ्जना
 
बिभ्राणा स्फटिकाक्ष-सूत्रम् अमलं वैचित्र्य-मित्रं गले । <br>
 
निःसङ्कोच-निलीन-कञ्चुक-कचत्-सुस्तब्ध-बाहु-स्तनी
 
साभूत् क्षोभ-विधायिनी हत-धियां भिक्षा-क्षणे निर्गता ॥५९॥ <br> <br>
 
 
जाते तत्राथ दुर्भिक्षे भिक्षाभक्तेऽतिदुर्लभे । <br>
 
सा रात्रौ देव-मात्रादि ययौ हृत्वा तपस्विनः ॥६०॥ <br> <br>
सा रात्रौ देव-मात्रादि ययौ हृत्वा तपस्विनः ॥६०॥
सा कृत्याश्रमकं गत्वा विहारं हारित-स्थितिः । <br>
 
भिक्षुकी वज्रघण्टाख्या बभूव ध्यान-निश्चला ॥६१॥ <br> <br>
 
सा कृत्याश्रमकं गत्वा विहारं हारित-स्थितिः ।
 
भिक्षुकी वज्रघण्टाख्या बभूव ध्यान-निश्चला ॥६१॥
 
 
पात्रं तत्र गुणोचितं कर-तले कृत्वाथ भिक्षास्पदं
 
जीर्णं कामुक-कूट-राग-सदृशं काषायम् आदाय सा । <br>
 
चक्रे मुण्डन-मण्डनं परिणमत्-कूष्माण्ड-खण्डोपमं
 
पिण्डाप्त्यै विट-टक्कना-परिचय-श्रेणी-विहारं शिरः ॥६२॥ <br> <br>
 
 
पट्वी मण्डल-शिक्षायै प्रणतानां सदैव सा । <br>
 
गृहे गृहे कुल-स्त्रीणां ददौ दौःशील्य-देशनाम् ॥६३॥ <br> <br>
गृहे गृहे कुल-स्त्रीणां ददौ दौःशील्य-देशनाम् ॥६३॥
वश्य-प्रयोगैर् वेश्यानां वणिजाम् ऋद्धि-वर्धनैः । <br>
 
मन्त्र-वादेन मूर्खाणां सा परं पूज्यतां ययौ ॥६४॥ <br> <br>
 
तत्रोपासक-दासेन मङ्गलाख्येन सङ्गता । <br>
वश्य-प्रयोगैर् वेश्यानां वणिजाम् ऋद्धि-वर्धनैः ।
सा गर्भं दम्भ-भोगानां मूर्तं विघ्नम् इवादधे ॥६५॥ <br> <br>
 
विच्छिन्ने पिण्ड-पाते सा लम्बमान-महोदरी । <br>
मन्त्र-वादेन मूर्खाणां सा परं पूज्यतां ययौ ॥६४॥
प्रसूता धर्मम् उत्सृज्य जगाम नगरं पुनः ॥६६॥ <br> <br>
 
कूट-केशवती तत्र चित्रसेनस्य मन्त्रिणः । <br>
 
पुत्र-जन्मनि सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥६७॥ <br> <br>
तत्रोपासक-दासेन मङ्गलाख्येन सङ्गता ।
सार्ध-क्षीराभिधा धात्री सिंह-पाद-वृसी-स्थिता । <br>
 
बालोत्सङ्गा गृहं सर्वं ग्रासीकर्तुम् इवैक्षत ॥६८॥ <br> <br>
सा गर्भं दम्भ-भोगानां मूर्तं विघ्नम् इवादधे ॥६५॥
क्षीर-सङ्क्षय-रक्षायै सम्प्राप्त-सरसाशना । <br>
 
सा मन्त्रि-भवने धात्रा धात्री पात्री-कृता श्रियः ॥६९॥ <br> <br>
 
विच्छिन्ने पिण्ड-पाते सा लम्बमान-महोदरी ।
 
प्रसूता धर्मम् उत्सृज्य जगाम नगरं पुनः ॥६६॥
 
 
कूट-केशवती तत्र चित्रसेनस्य मन्त्रिणः ।
 
पुत्र-जन्मनि सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥६७॥
 
 
सार्ध-क्षीराभिधा धात्री सिंह-पाद-वृसी-स्थिता ।
 
बालोत्सङ्गा गृहं सर्वं ग्रासीकर्तुम् इवैक्षत ॥६८॥
 
 
क्षीर-सङ्क्षय-रक्षायै सम्प्राप्त-सरसाशना ।
 
सा मन्त्रि-भवने धात्रा धात्री पात्री-कृता श्रियः ॥६९॥
 
 
कण्ठे विद्रुम-मालिका श्रवणयोस् ताडी-युगं राजतं
 
स्थूल-स्थूल-विभक्ति-सक्त-वटक-प्राग्-भार-भाजौ भुजौ । <br>
 
गुल्फास्फाल-विलम्बि-कम्बल-घनारम्भा नितम्ब-स्थली
 
धात्र्याः सम्भृत-भोजनैर् अभिनवी-भूतं पुराणं वपुः ॥७०॥ <br> <br>
 
 
ततस् तद्-अपचारेण शिशौ जात-ज्वरे व्यधात् । <br>
 
वैद्य-दत्तोपवासा सा मत्स्य-सूप-परिक्षयम् ॥७१॥ <br> <br>
वैद्य-दत्तोपवासा सा मत्स्य-सूप-परिक्षयम् ॥७१॥
 
 
पानीयं विनिवारणीयम् अहितं भक्तस्य वार्तैव का
 
द्वित्राण्य् एव दिनानि धात्रि-दयया धात्री-रसः पीयताम् । <br>
 
जीवत्व् एष शिशुर् भजस्व विविधैर् अस्योत्सवैः सम्पदं
 
वैद्येनेति निवेद्यमानम् अकरोत् सा सर्वम् एवाश्रुतम् ॥७२॥ <br> <br>
 
 
दृष्ट्वा तत्रातुरं बालं तृणवत्-सुत-रागिणी । <br>
 
सा ययौ निर्दया रात्रौ गृहीत्वा हेम-सूतिकाम् ॥७३॥ <br> <br>
सा ययौ निर्दया रात्रौ गृहीत्वा हेम-सूतिकाम् ॥७३॥
ततः प्रत्यन्त-विषये प्रभूत-च्छाग-गोचरा । <br>
 
ख्याता धनवती नाम स्फीतां चक्रे गृह-स्थितिम् ॥७४॥ <br> <br>
 
साथ मेघापघातेन तस्मिन् पशु-धने वने । <br>
ततः प्रत्यन्त-विषये प्रभूत-च्छाग-गोचरा ।
स्व-काय इव सापाये याते चर्मावशेषताम् ॥७५॥ <br> <br>
 
गृहीत्वा पशुपालस्य स्थूलं निक्षेप-कम्बलम् । <br>
ख्याता धनवती नाम स्फीतां चक्रे गृह-स्थितिम् ॥७४॥
 
 
साथ मेघापघातेन तस्मिन् पशु-धने वने ।
 
स्व-काय इव सापाये याते चर्मावशेषताम् ॥७५॥
 
 
गृहीत्वा पशुपालस्य स्थूलं निक्षेप-कम्बलम् ।
 
गत्वावन्तिपुरं चक्रे ताराख्यापूप-विक्रयम् ॥७६ ॥
क्रीत्वा गणेश-नैवेद्यम् अण्डकानां करण्डकम् । <br>
 
पुनः पाकोष्मणा नित्यम् अकरोद् विक्रयं पथि ॥७७॥ <br> <br>
पुनः पाकोष्मणा नित्यम् अकरोद् विक्रयं पथि ॥७७॥
साभुङ्क्त गृह-नारीणां प्रभूतोज्जाम-तण्डुलम् । <br>
 
प्रभूत-लाभ-लुब्धानां मूलस्यापि परिक्षयः ॥७८॥ <br> <br>
 
पान्थ-कन्यां घृताभ्यक्तां कृत्वा कुशलिकाभिधा । <br>
साभुङ्क्त गृह-नारीणां प्रभूतोज्जाम-तण्डुलम् ।
मिथ्यासन्न-विवाहार्थम् अयाचत गृहे गृहे ॥७९॥ <br> <br>
 
ततः सा पञ्जिका नाम द्यूत-शाला-पुरः-स्थिता । <br>
प्रभूत-लाभ-लुब्धानां मूलस्यापि परिक्षयः ॥७८॥
कपटाक्ष-शलाकानाम् अकरोद् गूढ-विक्रयम् ॥८०॥ <br> <br>
 
सा पौष्पिकी मुकुलिका कृत्वा निर्माल्य-विक्रयम् । <br>
 
देव-प्रासाद-पालानां मूल्यं भुक्त्वा ययौ निशि ॥८१॥ <br> <br>
पान्थ-कन्यां घृताभ्यक्तां कृत्वा कुशलिकाभिधा ।
ग्राम-यात्रासु सा वारि-सत्त्र-दात्री हिमाभिधा । <br>
 
रङ्ग-प्रेक्षण-बालानां निनाय वलयादिकम् ॥८२॥ <br> <br>
मिथ्यासन्न-विवाहार्थम् अयाचत गृहे गृहे ॥७९॥
सा नक्षत्र-परावृतिं कृत्वा षट्काष्टकेष्व् अपि । <br>
 
विवाहेष्व् अकरोद् यत्नं वर्णाख्या कूट-वर्णनैः ॥८३॥ <br> <br>
 
गण-विज्ञानिका मुग्ध-प्रत्ययैः ख्यातिम् आययौ । <br>
ततः सा पञ्जिका नाम द्यूत-शाला-पुरः-स्थिता ।
नामाभिज्ञान-मात्र-ज्ञा न तु चौरान् विवेद सा ॥८४॥ <br> <br>
 
भाव-सिद्ध्य्-अभिधाना सा देवता-वेश-धारिणी । <br>
कपटाक्ष-शलाकानाम् अकरोद् गूढ-विक्रयम् ॥८०॥
उपहारान् प्रयच्छेति वदन्ती नावदत् परम् ॥८५॥ <br> <br>
 
तत उन्मत्तिका भूत्वा सा नग्नालिङ्गिता श्वभिः । <br>
 
कुम्भा-देवीति विख्याता प्राप पूजा-परम्पराम् ॥८६॥ <br> <br>
सा पौष्पिकी मुकुलिका कृत्वा निर्माल्य-विक्रयम् ।
क्षिप्रोपदेश-लुब्धेन कुल-दासेन मन्त्रिणा । <br>
 
सार्चिता प्रययौ हृत्वा पूजा-राजत-भाजनम् ॥८७॥ <br> <br>
देव-प्रासाद-पालानां मूल्यं भुक्त्वा ययौ निशि ॥८१॥
साथ तक्षक-यात्रायां चल-हण्ठा दिन-त्रयम् । <br>
 
कल्प-पाली कला नाम विदधे मद्य-विक्रयम् ॥८८॥ <br> <br>
 
कटिघण्टाभिधानस्य सा क्षीबस्य तपस्विनः । <br>
ग्राम-यात्रासु सा वारि-सत्त्र-दात्री हिमाभिधा ।
रात्रौ तत्र प्रसुप्तस्य घण्टाः सप्त समाददे ॥८९॥ <br> <br>
 
ततः सा भूरि-धत्तूर-मधुना नष्ट-चेतसाम् । <br>
रङ्ग-प्रेक्षण-बालानां निनाय वलयादिकम् ॥८२॥
पान्थानां सर्वम् आदाय निशि शूर-पुरं ययौ ॥९०॥ <br> <br>
 
 
सा नक्षत्र-परावृतिं कृत्वा षट्काष्टकेष्व् अपि ।
 
विवाहेष्व् अकरोद् यत्नं वर्णाख्या कूट-वर्णनैः ॥८३॥
 
 
गण-विज्ञानिका मुग्ध-प्रत्ययैः ख्यातिम् आययौ ।
 
नामाभिज्ञान-मात्र-ज्ञा न तु चौरान् विवेद सा ॥८४॥
 
 
भाव-सिद्ध्य्-अभिधाना सा देवता-वेश-धारिणी ।
 
उपहारान् प्रयच्छेति वदन्ती नावदत् परम् ॥८५॥
 
 
तत उन्मत्तिका भूत्वा सा नग्नालिङ्गिता श्वभिः ।
 
कुम्भा-देवीति विख्याता प्राप पूजा-परम्पराम् ॥८६॥
 
 
क्षिप्रोपदेश-लुब्धेन कुल-दासेन मन्त्रिणा ।
 
सार्चिता प्रययौ हृत्वा पूजा-राजत-भाजनम् ॥८७॥
 
 
साथ तक्षक-यात्रायां चल-हण्ठा दिन-त्रयम् ।
 
कल्प-पाली कला नाम विदधे मद्य-विक्रयम् ॥८८॥
 
 
कटिघण्टाभिधानस्य सा क्षीबस्य तपस्विनः ।
 
रात्रौ तत्र प्रसुप्तस्य घण्टाः सप्त समाददे ॥८९॥
 
 
ततः सा भूरि-धत्तूर-मधुना नष्ट-चेतसाम् ।
 
पान्थानां सर्वम् आदाय निशि शूर-पुरं ययौ ॥९०॥
 
 
एवं कृत्वा लवण-सरणौ भारिकं भर्तृ-संज्ञं
 
तस्मिन् निद्रा-वशम् उपगते रात्रिम् अन्यैः क्षिपन्ती । <br>
 
प्रातर् बद्ध्वा पृथु-कटि-तटं सङ्कटे दीर्घ-दाम्ना
 
मूर्ध्ना भारं दिवसम् अखिलं सा विलासैर् उवाह ॥९१॥ <br> <br>
 
 
निःशुष्कैर् अतटैर् महा-हिम-पथैर् उल्लङ्घ्य घोरान् गिरीन्
 
बम्बा-नाम दिनावसान-समये मान्याङ्गना-रूपिणी । <br>
 
हेमन्ते वसनावगुण्ठित-मुखी पञ्चाल-धारा-मठे
 
शीतार्ता घन-लम्ब-कम्बलवती चक्रे स्पृहां कातरा ॥९२॥ <br> <br>
 
 
साथ सत्यवती नाम वृद्धा ब्राह्मण्य-वादिनी । <br>
 
बभ्राम सागर-द्वीप-रशनाभरणां भुवम् ॥९३॥ <br> <br>
बभ्राम सागर-द्वीप-रशनाभरणां भुवम् ॥९३॥
क्वचिद् योग-कथाभिज्ञा क्वचिन् मासोपवासिनी । <br>
 
क्वचित् तीर्थार्थिनी मिथ्या सा परं पूज्यतां ययौ ॥९४॥ <br> <br>
 
वेध-धूनन-धूपेन मूर्ख-श्रद्धा-विधायिनी । <br>
क्वचिद् योग-कथाभिज्ञा क्वचिन् मासोपवासिनी ।
महतीं प्रतिपत्तिं सा लेभे भूपति-वेश्मसु ॥९५॥ <br> <br>
 
सेना-स्तम्भं करिष्यामि राज्ञां कृत्वेति वर्णनम् । <br>
क्वचित् तीर्थार्थिनी मिथ्या सा परं पूज्यतां ययौ ॥९४॥
भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ॥९६॥ <br> <br>
 
केदाराम्बु-गया-श्राद्ध-गङ्गा-स्नानादि-वादिनी । <br>
 
तत्-फलं बन्धम् आधाय सार्थेभ्यः साग्रहीद् धनम् ॥९७॥ <br> <br>
वेध-धूनन-धूपेन मूर्ख-श्रद्धा-विधायिनी ।
नष्ट-च्छायोपदेशार्थं सार्थिता पथि दस्युभिः । <br>
 
रूढा शिबिकया वर्षं प्रपलाय्य ययौ ततः ॥९८॥ <br> <br>
महतीं प्रतिपत्तिं सा लेभे भूपति-वेश्मसु ॥९५॥
चीनानकानाम् अण्डानि साथ रुद्राक्ष-संज्ञया । <br>
 
ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्य-वादिनी ॥९९॥ <br> <br>
 
बिल-सिद्धि-धृत-श्रद्धा-गृहीताभरणाम्बरान् । <br>
सेना-स्तम्भं करिष्यामि राज्ञां कृत्वेति वर्णनम् ।
सा चिक्षेपान्ध-कूपेषु पाताल-ललनोत्सुकान् ॥१००॥ <br> <br>
 
अङ्ग-विद्ध-विषास्मीति सुस्निग्ध-विष-गण्डकैः । <br>
भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ॥९६॥
सा बबन्ध गले मालां विष-जाङ्गुलिकाभिधा ॥१०१॥ <br> <br>
 
शुल्क-स्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः । <br>
 
मुहूर्त-मोहनं पुष्पं सा दत्त्वा स्वेच्छया ययौ ॥१०२॥ <br> <br>
केदाराम्बु-गया-श्राद्ध-गङ्गा-स्नानादि-वादिनी ।
 
तत्-फलं बन्धम् आधाय सार्थेभ्यः साग्रहीद् धनम् ॥९७॥
 
 
नष्ट-च्छायोपदेशार्थं सार्थिता पथि दस्युभिः ।
 
रूढा शिबिकया वर्षं प्रपलाय्य ययौ ततः ॥९८॥
 
 
चीनानकानाम् अण्डानि साथ रुद्राक्ष-संज्ञया ।
 
ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्य-वादिनी ॥९९॥
 
 
बिल-सिद्धि-धृत-श्रद्धा-गृहीताभरणाम्बरान् ।
 
सा चिक्षेपान्ध-कूपेषु पाताल-ललनोत्सुकान् ॥१००॥
 
 
अङ्ग-विद्ध-विषास्मीति सुस्निग्ध-विष-गण्डकैः ।
 
सा बबन्ध गले मालां विष-जाङ्गुलिकाभिधा ॥१०१॥
 
 
शुल्क-स्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः ।
 
मुहूर्त-मोहनं पुष्पं सा दत्त्वा स्वेच्छया ययौ ॥१०२॥
 
 
वर्षाणां मे सहस्रं गतम् अधिकतरं वेद्म्य् अहं धातु-वादं
 
सिद्धो मे वाक्-प्रपञ्चः करतल-कलितं त्रैपुरं काम-तत्त्वम् । <br>
 
उर्वर्यां गर्व-खर्वी-कृत-सकल-गुरु-ग्राम-भक्त्या तयास्याम्
 
इत्य् आख्यानेन नीताश् चरण-तल-लिहष् ठक्कुराः कुक्कुरत्वम् ॥१०३॥ <br> <br>
 
 
पूजा-सज्जा भजन्ते जय-नुतिषु नतिं दिक्षु काम्बोज-भोजाः
 
सेवा-शुष्कास् तरुष्काः परिचरण-रसे किं च चीनाः प्रलीनाः । <br>
 
उत्कण्ठार्तास् त्रिगर्ताः परिचरण-विधौ पीडयन्त्य् एव गौडा
 
दम्भा-रम्भेण तस्या विदधति कुसुमोत्सङ्गताम् अङ्ग-बङ्गाः ॥१०४॥ <br> <br>
 
 
भ्रान्त्वा महीं जल-निधि-प्रथिताम् अशेषां
 
माया-विनीति-विदिताविरतोन्नतिः सा । <br>
 
प्राप्ता पुनर् निज-पदं तनु-वीर-शेषा
 
क्षीणोऽपि देहम् इव कस् त्यजति स्व-देशम् ॥१०५॥ <br> <br>
 
 
सा सर्व-देश-परिशीलित-वेष-भाषा
 
प्रभ्रष्ट-भूपति-सुताहम् इति ब्रुवाणा । <br>
 
छिन्नाङ्गुलिर् दशन-खण्डित-नासिकाग्रा
 
लालाट-नील-तिलकैर् विदिता ममैव ॥१०६॥ <br> <br>
 
 
सा चेत् प्रकीर्ण-धन-गेह-निधान-सर्पी
 
गृह्णाति लोभ-जननी जननी-पदं ते । <br>
 
तत्-कामि-लोक-सकलार्थ-समृद्धिम् एतां
 
यत्नाद् विना सुतनु हस्त-गताम् अवेहि ॥१०७॥ <br> <br>
 
 
तस्मात् ताम् अहम् एव कूट-कुटिलां गत्वा स्वयं त्वत्-कृते
 
सर्वज्ञां सकलार्थ-सार्थ-सरणेः सिद्ध्यै समभ्यर्थये । <br>
 
किं किं वा कथयामि सैव जगतीं जानाति जेतुं धिया
 
नास्त्य् अन्या गतिर् इत्य् उदीर्य हित-कृत् तूर्णं ययौ नापितः ॥१०८॥ <br> <br>
 
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चरितोपन्यासो नाम द्वितीयः समयः । <br>
 
<br> <br>
 
 
== तृतीयः समयः ( प्रदोष-वेश्यालाप-वर्णनम् ) ==
 
अथ सर्वार्थ-जननीं जननीं वेश-योषिताम् ।
 
मित्रे स्वभाव-मलिनाम् आनेतुं गन्तुम् उद्यते ॥१॥
== तृतीयः समयः ( प्रदोष-वेश्यालाप-वर्णनम् ) ==
 
 
सङ्कोच-क्लेश-सञ्जातां शूरताम् इव रागिणाम् ।
अथ सर्वार्थ-जननीं जननीं वेश-योषिताम् । <br>
मित्रे स्वभाव-मलिनाम् आनेतुं गन्तुम् उद्यते ॥१॥ <br> <br>
सङ्कोच-क्लेश-सञ्जातां शूरताम् इव रागिणाम् । <br>
आसन्न-श्री-वियोगानां स्वाप-ग्लानिर् अजायत ॥२॥ <br> <br>
शनैर् दिन-धने क्षीणे स्वल्प-शेषाम्बरः परम् । <br>
अलम्बत क्षणं रागी सन्ध्या-धाम्नि दिनेश्वरः ॥३॥ <br> <br>
सन्ध्यया क्षिप्र-रागिण्या निरस्तः परितापवान् । <br>
नीरागः सागर-जले चिक्षेप तपनस् तनुम् ॥४॥ <br> <br>
ततस् तिमिर-सम्भारैर् वार-रामा-प्रसाधने । <br>
कृष्णागुरु-भरोद्भूत-धूप-धूमोद्गत-मायितम् ॥५॥ <br> <br>
यामिनी-कामिनी-कीर्ण-केश-पाशोपमं तमः । <br>
दीप-चम्पक-मालाभिर् विश्रान्ति-नियमं ययौ ॥६॥ <br> <br>
 
आसन्न-श्री-वियोगानां स्वाप-ग्लानिर् अजायत ॥२॥
अथ स्व-वेश-वनिता-सापत्न्य-कलह-च्युतम् । <br>
 
अदृश्यत शशङ्कार्धं दन्त-पत्रम् इवामबरे ॥७॥ <br> <br>
 
रजनी-रमणी-कान्ते दिनान्ते तुहिन-त्विषि । <br>
शनैर् दिन-धने क्षीणे स्वल्प-शेषाम्बरः परम् ।
उदिते मुदिते लोके बभूव मदनोत्सवः ॥८॥ <br> <br>
 
अलम्बत क्षणं रागी सन्ध्या-धाम्नि दिनेश्वरः ॥३॥
 
 
सन्ध्यया क्षिप्र-रागिण्या निरस्तः परितापवान् ।
 
नीरागः सागर-जले चिक्षेप तपनस् तनुम् ॥४॥
 
 
ततस् तिमिर-सम्भारैर् वार-रामा-प्रसाधने ।
 
कृष्णागुरु-भरोद्भूत-धूप-धूमोद्गत-मायितम् ॥५॥
 
 
यामिनी-कामिनी-कीर्ण-केश-पाशोपमं तमः ।
 
दीप-चम्पक-मालाभिर् विश्रान्ति-नियमं ययौ ॥६॥
 
 
अथ स्व-वेश-वनिता-सापत्न्य-कलह-च्युतम् ।
 
अदृश्यत शशङ्कार्धं दन्त-पत्रम् इवामबरे ॥७॥
 
 
रजनी-रमणी-कान्ते दिनान्ते तुहिन-त्विषि ।
 
उदिते मुदिते लोके बभूव मदनोत्सवः ॥८॥
 
 
भुक्तां सहस्र-कर-सम्पदम् अम्बर-श्रीः
 
कृत्वा जन-स्मरण-मात्र-दशावशेषाम् । <br>
 
वेश्येव कामम् अनपेक्षित-पक्ष-पाता
 
क्षिप्रं शशाङ्क-विभवाभरणा बभूव ॥९॥ <br> <br>
 
 
ततः कर्तुं प्रवृत्तेषु वेश्यावेश्माग्र-वर्त्मसु । <br>
 
विटेषु मधु-लुब्धेषु निर्व्यापारं गतागतम् ॥१०॥ <br> <br>
विटेषु मधु-लुब्धेषु निर्व्यापारं गतागतम् ॥१०॥
द्वाराग्र-दत्त-कर्णासु ग्रहण-ग्रहणेप्सया । <br>
 
कुट्टनीषु तृणापातेऽप्य् उन्मुखीषु मुहुर् मुहुः ॥११॥ <br> <br>
<br>
दिन-कामुक-निर्माल्य-माल्य-ताम्बूलिनीं भुवम् । <br>
द्वाराग्र-दत्त-कर्णासु ग्रहण-ग्रहणेप्सया ।
संमृज्य सज्ज-शय्यासु वेश्यास्व् अन्य-प्रतीक्षया ॥१२॥ <br> <br>
 
आस्तीर्यमाण-खट्वान्तः किङ्किणी-क्वाण-संज्ञया । <br>
कुट्टनीषु तृणापातेऽप्य् उन्मुखीषु मुहुर् मुहुः ॥११॥
पारावतेषु विरुतैर् व्रजत्सु स्मर-वन्दिताम् ॥१३॥ <br> <br>
 
गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः । <br>
 
पूर्वं किं नागतोऽसीति वदन्तीष्व् अपरासु च ॥१४॥ <br> <br>
दिन-कामुक-निर्माल्य-माल्य-ताम्बूलिनीं भुवम् ।
उदराबद्ध-वसनैर् जटाग्रन्थि-निपीडनम् । <br>
 
कुर्वाणैर् वार-कलहे प्रारब्धे शठ-देशिकैः ॥१५॥ <br> <br>
संमृज्य सज्ज-शय्यासु वेश्यास्व् अन्य-प्रतीक्षया ॥१२॥
स्वयं मात्रा च युगपद् गृहीतं ग्रहण-द्वये । <br>
 
वारे प्राप्ते तृतीये च यान्तीष्व् अन्यास्व् अदर्शनम् ॥१६॥ <br> <br>
 
अनायाते परिचिते प्रत्याख्याते नवागते । <br>
आस्तीर्यमाण-खट्वान्तः किङ्किणी-क्वाण-संज्ञया ।
उभय-भ्रंश-शोकेन सीदन्तीष्व् अपरासु च ॥१७॥ <br> <br>
 
भुक्तोज्झितानाम् अन्यासु पुनः प्राप्तार्थ-सम्पदाम् । <br>
पारावतेषु विरुतैर् व्रजत्सु स्मर-वन्दिताम् ॥१३॥
जननीं दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥१८॥ <br> <br>
 
यदि त्वां सा सुजननी न जानीयात् सुधा-मयम् । <br>
 
अभविष्यद् उपायो मे तत् कोऽसौ प्राण-धारणे ॥१९॥ <br> <br>
गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः ।
नित्यावहार-कुपितं सर्वार्थैर् उपकारिणम् । <br>
 
ऋजुम् आवर्जयन्तीषु विदग्धासुतवैरिषु ॥२०॥ <br> <br>
पूर्वं किं नागतोऽसीति वदन्तीष्व् अपरासु च ॥१४॥
अन्य-नाम्ना प्रविष्टानां कलहे कूट-कामिनाम् । <br>
 
कुट्टनीषु रटन्तीषु घण्टारण-रणोत्कटम् ॥२१॥ <br> <br>
 
प्रसुप्त-कटक-क्षीब-क्षीण-क्षुद्राभृते गृहे । <br>
उदराबद्ध-वसनैर् जटाग्रन्थि-निपीडनम् ।
सखी-भवनम् अन्यासु यान्तीष्व् आदाय कामुकम् ॥२२॥ <br> <br>
 
बाल-मार्जारिकाह्वान-व्याजेनान्यासु वर्त्मनि । <br>
कुर्वाणैर् वार-कलहे प्रारब्धे शठ-देशिकैः ॥१५॥
कटाक्षैः कलयन्तीषु दूरात् कामुकम् आमिषम् ॥२३॥ <br> <br>
 
एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः । <br>
 
किं करोमीति जननीं पृच्छन्तीष्व् अपरासु च ॥२४॥ <br> <br>
स्वयं मात्रा च युगपद् गृहीतं ग्रहण-द्वये ।
निशा दीर्घा नवः कामी तनयेयं कनीयसी । <br>
 
व्यत्येति काल-हाराय वृद्धा-वर्गे कथोद्यते ॥२५॥ <br> <br>
वारे प्राप्ते तृतीये च यान्तीष्व् अन्यास्व् अदर्शनम् ॥१६॥
नाज्ञाताद् गृह्यते भाटी चरन्ती म्लेच्छ-गायनाः । <br>
 
इत्य् अन्यासु वदन्तीषु शून्य-शय्यासु लज्जया ॥२६॥ <br> <br>
 
आयाते वार्यमाणेऽपि निर्माणे क्षीण-कामुके । <br>
अनायाते परिचिते प्रत्याख्याते नवागते ।
व्याज-कुक्षि-शिरः-शूला-क्रन्दिनीषु परासु च ॥२७॥ <br> <br>
 
मुग्ध-कामुक-मित्राणां स्वेच्छया व्यय-कारिणाम् । <br>
उभय-भ्रंश-शोकेन सीदन्तीष्व् अपरासु च ॥१७॥
प्रस्तुते स्थिर-लाभाय कुट्टनीभिर् गुण-स्तवे ॥२८॥ <br> <br>
 
लज्जामहे वयं स्वल्प-धनेनेति विभाविनि । <br>
 
गण्यमाने दश-गुणे धूर्तैः प्रथम-कामिनाम् ॥२९॥ <br> <br>
भुक्तोज्झितानाम् अन्यासु पुनः प्राप्तार्थ-सम्पदाम् ।
प्रवास-सक्तेर् अधिकारि-सूनोः स्थितावरुद्धा तनया ममेति । <br>
 
काचिद् वदन्ती विजने विगूह्य जग्राह भाटीं त्रिगुणां समृद्धात् ॥३०॥ <br> <br>
जननीं दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥१८॥
 
 
यदि त्वां सा सुजननी न जानीयात् सुधा-मयम् ।
 
अभविष्यद् उपायो मे तत् कोऽसौ प्राण-धारणे ॥१९॥
 
 
नित्यावहार-कुपितं सर्वार्थैर् उपकारिणम् ।
 
ऋजुम् आवर्जयन्तीषु विदग्धासुतवैरिषु ॥२०॥
 
 
अन्य-नाम्ना प्रविष्टानां कलहे कूट-कामिनाम् ।
 
कुट्टनीषु रटन्तीषु घण्टारण-रणोत्कटम् ॥२१॥
 
 
प्रसुप्त-कटक-क्षीब-क्षीण-क्षुद्राभृते गृहे ।
 
सखी-भवनम् अन्यासु यान्तीष्व् आदाय कामुकम् ॥२२॥
 
 
बाल-मार्जारिकाह्वान-व्याजेनान्यासु वर्त्मनि ।
 
कटाक्षैः कलयन्तीषु दूरात् कामुकम् आमिषम् ॥२३॥
 
 
एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः ।
 
किं करोमीति जननीं पृच्छन्तीष्व् अपरासु च ॥२४॥
 
 
निशा दीर्घा नवः कामी तनयेयं कनीयसी ।
 
व्यत्येति काल-हाराय वृद्धा-वर्गे कथोद्यते ॥२५॥
 
 
नाज्ञाताद् गृह्यते भाटी चरन्ती म्लेच्छ-गायनाः ।
 
इत्य् अन्यासु वदन्तीषु शून्य-शय्यासु लज्जया ॥२६॥
 
 
आयाते वार्यमाणेऽपि निर्माणे क्षीण-कामुके ।
 
व्याज-कुक्षि-शिरः-शूला-क्रन्दिनीषु परासु च ॥२७॥
 
 
मुग्ध-कामुक-मित्राणां स्वेच्छया व्यय-कारिणाम् ।
 
प्रस्तुते स्थिर-लाभाय कुट्टनीभिर् गुण-स्तवे ॥२८॥
 
 
लज्जामहे वयं स्वल्प-धनेनेति विभाविनि ।
 
गण्यमाने दश-गुणे धूर्तैः प्रथम-कामिनाम् ॥२९॥
 
 
प्रवास-सक्तेर् अधिकारि-सूनोः स्थितावरुद्धा तनया ममेति ।
 
काचिद् वदन्ती विजने विगूह्य जग्राह भाटीं त्रिगुणां समृद्धात् ॥३०॥
 
 
अल्पं ममैतद् दुहितुर् न योग्यं
 
न च क्षणोऽस्ति त्वम् अदृष्ट-पूर्वः । <br>
 
इति ब्रुवाणापि विटं पटान्ते
 
गाढं गृहीत्वा न मुमोच काचित् ॥३१॥ <br> <br>
 
 
अमात्य-पुत्रेण सुताद्य नीता
 
क्षमस्व रात्रिं प्रणयान् ममैकाम् । <br>
 
उक्त्वेति काचिज् जरती चकार
 
रिक्तस्य सक्तस्य च विप्रलम्भम् ॥३२॥ <br> <br>
 
 
दातव्यं न ददाति वार-विरहे टक्वो‘द्य लब्ध-स्थलः
 
क्रूरः सैन्य-पतिः प्रयाति रिपुतां सद्यैव वारं विना । <br>
 
वृत्तिर् देव-गृहात् कथं नु दिविरे वारोज्झिते लभ्यते
 
वाटी-पेटक-वारतां गतवती प्रोवाच काचित् सखीम् ॥३३॥ <br> <br>
 
 
अन्यास् ताः सखि कूट-पाश-निचयैर् आकृष्ट-मुग्ध-श्रियः
 
कुर्मः किं वयम् एव वञ्चन-कलां जात्या न जानीमहे । <br>
 
सद्-भावे सततं स्वभाव-विमुखः सर्वाभिशङ्की जनो
 
वाक्यैः काचिद् इति प्रकाशम् अकरोत् सक्तार्जवावर्जनम् ॥३४॥ <br> <br>
 
 
सकलैव सा रसवती नीता क्षणेन क्षपा
 
पापेन क्षपितं दिनं निशि तया शय्यावहारः कृतः । <br>
 
इत्य् उद्वेग-परिग्रह-ग्लपित-धीः पृष्टः सहासैर् विटैर्
 
व्याचष्टे कटु-कुट्टनी-कुटिलताम् अक्लिष्ट-कूटां विटः ॥३५॥ <br> <br>
 
 
नास्मद्-गेह-प्रवेशः सगुण-जन-कथा-केलि-मात्रोपचारैर्
 
व्यापारारम्भ-सार-प्रवसद्-अवसरे वासरे कामुकानाम् । <br>
 
वृत्तिर् वृत्तानुरोधात् कथम् अपि विदिताद् गृह्यते यामवत्याम्
 
इत्य् उच्चैः काचिद् ऊचे बहु-गत-गणिका-वर्ग-गर्वोपशान्त्यै ॥३६॥ <br> <br>
 
 
कुरु तरलिके हारं कण्ठे गृहाण मनोहरे
 
वलय-युगलं लीले लोलां विलोकय मेखलाम् । <br>
 
भज मलयजं चित्रे रात्रिः प्रयाति कठोरताम्
 
इति चतुरताचार्यस् तासाम् बभूव सखी-जनः ॥३७॥ <br> <br>
 
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां प्रदोष-वेश्यालाप-वर्णनम् नाम तृतीयः समयः । <br>
<br> <br>
 
 
Line ७०७ ⟶ १,१५७:
== चतुर्थः समयः ( पूजाधरोपन्यासः ) ==
 
अस्मिन्न् अवसरे धूर्त-वार्ता-लीना सुकुट्टनी । <br>
 
नापिताख्येन तमसा रजनीव सहाययौ ॥१॥ <br> <br>
नापिताख्येन तमसा रजनीव सहाययौ ॥१॥
अस्थि-यन्त्र-शिरा-तन्त्री लीनान्त्रोदर-कृत्तिका । <br>
 
शुष्क-काय-करङ्काङ्कावृतेव कट-पूतना ॥२॥ <br> <br>
 
वहन्ती सुबहु-च्छिद्रं शरीरं चर्म-बन्धनम् । <br>
अस्थि-यन्त्र-शिरा-तन्त्री लीनान्त्रोदर-कृत्तिका ।
अन्तर्गत-जगद्-व्याज-शिक्षा-शकुनि-पञ्जरम् ॥३॥ <br> <br>
 
सर्वस्व-ग्रहणेनापि लम्बमान-मुखी सदा । <br>
शुष्क-काय-करङ्काङ्कावृतेव कट-पूतना ॥२॥
तुलेवाङ्क-सहस्राङ्का त्रैलोक्य-तुलने कलेः ॥४॥ <br> <br>
 
समा समधने पापे स-पापाधमगाधमे । <br>
 
धात्रा कृत्रिम-रागस्य स्वर-मालेव निर्मिता ॥५॥ <br> <br>
वहन्ती सुबहु-च्छिद्रं शरीरं चर्म-बन्धनम् ।
सुस्पष्ट-दृष्ट-दीर्घोग्र-दशना भीषणाकृतिः । <br>
 
प्रसव-क्रूर-कोपेन संस्थितास्थिरता शुनी ॥६॥ <br> <br>
अन्तर्गत-जगद्-व्याज-शिक्षा-शकुनि-पञ्जरम् ॥३॥
उलूक-वदना काक-ग्रीवा मार्जार-लोचना । <br>
 
निर्मिता प्राणिनाम् अङ्गैर् इव नित्य-विरोधिनाम् ॥७॥ <br> <br>
 
वेश्यावनैक-पालिन्या यया राग-महा-व्रते । <br>
सर्वस्व-ग्रहणेनापि लम्बमान-मुखी सदा ।
कृता कामुक-लोकस्य खट्वाङ्ग-शरणा तनुः ॥८॥ <br> <br>
 
सक्ताश्रु-पात-जननीं तां विलोक्य कलावती । <br>
तुलेवाङ्क-सहस्राङ्का त्रैलोक्य-तुलने कलेः ॥४॥
अभिचार-हुतस्याग्नेः कालीं धूम-शिखाम् इव ॥९॥ <br> <br>
 
स-सम्भ्रमोत्थिता तस्याः कृत्वा चरण-वन्दनम् । <br>
 
दत्त्वा निजासनं चक्रे स्तुतिं पूजा-पुरःसरान् ॥१०॥ <br> <br>
समा समधने पापे स-पापाधमगाधमे ।
 
धात्रा कृत्रिम-रागस्य स्वर-मालेव निर्मिता ॥५॥
 
 
सुस्पष्ट-दृष्ट-दीर्घोग्र-दशना भीषणाकृतिः ।
 
प्रसव-क्रूर-कोपेन संस्थितास्थिरता शुनी ॥६॥
 
 
उलूक-वदना काक-ग्रीवा मार्जार-लोचना ।
 
निर्मिता प्राणिनाम् अङ्गैर् इव नित्य-विरोधिनाम् ॥७॥
 
 
वेश्यावनैक-पालिन्या यया राग-महा-व्रते ।
 
कृता कामुक-लोकस्य खट्वाङ्ग-शरणा तनुः ॥८॥
 
 
सक्ताश्रु-पात-जननीं तां विलोक्य कलावती ।
 
अभिचार-हुतस्याग्नेः कालीं धूम-शिखाम् इव ॥९॥
 
 
स-सम्भ्रमोत्थिता तस्याः कृत्वा चरण-वन्दनम् ।
 
दत्त्वा निजासनं चक्रे स्तुतिं पूजा-पुरःसरान् ॥१०॥
 
 
वेश्योपदेश-विषये चतुराननत्वान्
 
माया-प्रपञ्च-निचयेन जनार्दनत्वात् । <br>
 
रिक्त-प्रसक्त-कलहैर् अतिभैरवत्वात्
 
सर्ग-स्थिति-क्षय-विधातृ-गुणा त्वम् एव ॥११॥ <br> <br>
 
 
उद्भिन्न-यौवन-मनोहर-रूप-शोभा-
 
सम्भाविताभिनव-भोग-मनोभवानाम् । <br>
 
एणीदृशां त्वद्-उपदेश-विवर्जितानां
 
मातर् भवन्ति नहि नाम समीहितार्थाः ॥१२॥ <br> <br>
 
 
तस्माद् भजस्व परिकल्पित-पुत्रिकां मां
 
भक्ताम् अनन्य-शरणां शरणं प्रपन्नाम् । <br>
 
आत्मार्पण-प्रणयिनां नव-दर्शनेऽपि
 
जात्यैव पेशल-धियः सदया भवन्ति ॥१३॥ <br> <br>
 
 
इत्य् अर्थिता कलावत्या प्रत्यासन्न-सुख-स्थितिः । <br>
मनुष्यामिष-कङ्काली कङ्काली ताम् अभाषत ॥१४॥ <br> <br>
 
मनुष्यामिष-कङ्काली कङ्काली ताम् अभाषत ॥१४॥
सङ्क्रान्त-हृदय-स्नेहा निःशूल-प्रसवोद्भवा । <br>
 
गर्भ-भारं विना पुत्रि त्वं सुताभिमता मम ॥१५॥ <br> <br>
 
कङ्केन जन्म-सुहृदा त्वद्-अर्थम् अहम् अर्थिता । <br>
सङ्क्रान्त-हृदय-स्नेहा निःशूल-प्रसवोद्भवा ।
स्यूतेयं मे विट-च्छिन्ना नासा येन पुनः पुनः ॥१६॥ <br> <br>
 
पात्रं मद्-उपदेशस्य त्वम् एव त्रिदशोचिता । <br>
गर्भ-भारं विना पुत्रि त्वं सुताभिमता मम ॥१५॥
सद्-भित्ति-लिखितं चित्रं चित्रताम् एति नेत्रयोः ॥१७॥ <br> <br>
 
श्रूयतां प्रथमं पुत्रि भूत्यै यत् कथयाम्य् अहम् । <br>
 
कला-कोषं तु कालेन नित्याभ्यासाद् अवाप्स्यसि ॥१८॥ <br> <br>
कङ्केन जन्म-सुहृदा त्वद्-अर्थम् अहम् अर्थिता ।
न कुलेन न शीलेन न रूपेण न विद्यया । <br>
 
जीविताभ्यधिकं बुद्धि-लभ्यं धनम् अवाप्यते ॥१९॥ <br> <br>
स्यूतेयं मे विट-च्छिन्ना नासा येन पुनः पुनः ॥१६॥
प्रायेण जगति प्रज्ञा नाना स्ति कस्यचित् । <br>
 
इयतीं जगतीं वेद्मि पूर्णाम् ऊर्णायिभिर् जडैः ॥२०॥ <br> <br>
 
पात्रं मद्-उपदेशस्य त्वम् एव त्रिदशोचिता ।
 
सद्-भित्ति-लिखितं चित्रं चित्रताम् एति नेत्रयोः ॥१७॥
 
 
श्रूयतां प्रथमं पुत्रि भूत्यै यत् कथयाम्य् अहम् ।
 
कला-कोषं तु कालेन नित्याभ्यासाद् अवाप्स्यसि ॥१८॥
 
 
न कुलेन न शीलेन न रूपेण न विद्यया ।
 
जीविताभ्यधिकं बुद्धि-लभ्यं धनम् अवाप्यते ॥१९॥
 
 
प्रायेण जगति प्रज्ञा नाना स्ति कस्यचित् ।
 
इयतीं जगतीं वेद्मि पूर्णाम् ऊर्णायिभिर् जडैः ॥२०॥
 
 
अज्ञात-कालोचित-कर्म-योगा
 
रोगा इवाहर्निश-पच्यमानाः । <br>
 
जगत्-त्रये देव-मनुष्य-नागाः
 
प्रज्ञा-दरिद्राः खलु सर्व एव ॥२१॥ <br> <br>
 
 
ज्येष्ठेन तावत् परमेष्ठिनैव
 
विचार-शून्येन कृतं किम् एतत् । <br>
 
यत् कामिनी-पीन-पयोधराणां
 
विद्युद्-विलोला किल यौवन-श्रीः ॥२२॥ <br> <br>
 
 
का नाम बुद्धि-हीनस्य विधेर् अस्ति विदग्धता । <br>
 
कूष्माण्डानां न यश् चक्रे तैलम् ऊर्णां च दन्तिनाम् ॥२३॥ <br> <br>
कूष्माण्डानां न यश् चक्रे तैलम् ऊर्णां च दन्तिनाम् ॥२३॥
 
 
रत्नार्थिना जलनिधौ मधुसूदनेन
 
क्लेशः किलाद्रि-वलन-प्रभवोऽनुभूतः । <br>
 
किं सैव पूर्वम् अखिलार्थ-विलुण्ठनाय
 
कान्ताकृतिः कपट-काम-मयी न सृष्टा ॥२४॥ <br> <br>
 
 
निद्रा मही-भार-परिग्रहश् च
 
श्री-संश्रयत्वं पर-याचनं च । <br>
 
अत्युन्नतत्वं गुण-हीनता च
 
किं युक्तम् एतत् पुरुषोत्तमस्य ॥२५॥ <br> <br>
 
 
कृशः शशी गुणा नग्ना भार्या वस्त्रार्ध-हारिनी । <br>
 
शम्भोर् धनपति-प्रीतिर् न विद्मः क्वोपयुज्यते ॥२६॥ <br> <br>
शम्भोर् धनपति-प्रीतिर् न विद्मः क्वोपयुज्यते ॥२६॥
 
 
भस्माङ्गः प्रकटं बिभर्ति ललनां योऽङ्गे स किं युक्त-कृन्
 
निःसङ्गः सततं गुणेषु रमते यः किं स सत्यव्रतः । <br>
 
यः सक्तः परमेश्वरोऽपि वृषभृद्-वर्गे स किं नीतिमान्
 
गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धी-धनः ॥२७॥ <br> <br>
 
 
किं कामिनी-प्रणयिना दिन-नायकेन
 
संशातितं भ्रम-कृता कृतिना स्व-तेजः । <br>
 
अर्थेन किं न विहिताभिमुखा मृगाक्षी
 
वित्तेन तीक्ष्णतरम् अप्य् अबला सहेत ॥२८॥ <br> <br>
 
 
Line ८३० ⟶ १,३३८:
वृद्ध्य्-अर्थी यदि किं करोति चरणोपान्ते न तस्यास्पदं
 
हन्त्य् एव स्व-समीहितं गुण-मदाद् उच्चैः स्थितः सेवकः ॥२९॥ <br> <br>
 
 
यातः प्रतारयितुम् ईश्वरम् अङ्गनायां
 
मारः पुरा किम् इति कार्मुक-बाण-पाणिः । <br>
 
नाग्रे ततान वनिता-गुण-वर्णनानां
 
यत् सौ तेन नियतं विननाश मूर्खः ॥३०॥ <br> <br>
 
 
रक्तोऽप्य् अशोक-विटपी परपुष्ट-बन्धोः
 
प्राप्नोति यस्य विभवे चरण-प्रहारम् । <br>
 
तस्मै समृद्दि-सचिवैर् मधुपैर् निपत्य
 
धूतैर् निपीत-मधवे मधवे नमोऽस्तु ॥३१॥ <br> <br>
 
 
स्वाम्यं सर्व-जगत्सु दिव्य-मुनयस् तत्रोचिता मन्त्रिणो
 
राष्ट्रं स्वर्ग-मही महा-मणि-गुरुः कोषः सुधाम्भोनिधिः । <br>
 
दुर्गं मेरु-शिरः स्व-सैन्यम् अमराः श्रीमान् मुरारिः सुहृत्
 
सा बुद्धिर् विबुधाधिपस्य तु यया व्याप्तं भगाङ्कैर् वपुः ॥३२॥ <br> <br>
 
 
लुब्धस्याफल-कालकूट-कटुक-क्रोधस्य निस्तेजसः
 
सर्वाक्रान्ति-निपीडितस्य जलधेर् दातुं प्रवृत्तस्य ते । <br>
 
सङ्ख्यातीत-समस्त-रत्न-वसतेर् मूर्खाः किइम् एतावता
 
मोहाद् एक-गजाश्व-पादप-सुरा-मात्रेण तुष्टाः सुराः ॥३३॥ <br> <br>
 
 
रामेण हेम-हरिणाहरणोत्सुकेन
 
कूटाक्ष-केलि-सरणेन युधिष्ठिरेण । <br>
ईर्ष्या-रुषा दिव्ज-रुषा जनमेजयेन
 
ईर्ष्या-रुषा दिव्ज-रुषा जनमेजयेन
दत्तः परं मनुज-वर्त्मनि मौग्ध्य-सेतुः ॥३४॥ <br> <br>
 
दत्तः परं मनुज-वर्त्मनि मौग्ध्य-सेतुः ॥३४॥
 
 
नागैस् तार्क्ष्य-समर्पितं तद् अमृतं यत्न-श्रमैर् दुर्लभं
 
नो पीतं न विलोकितं न पिहितं मोहात् परं हारितम् । <br>
 
तस्मान् नास्ति जगत्-त्रयेऽपि विमलः प्रज्ञा-कणः कस्यचित्
 
सर्वः प्राक्तन-जन्म-कर्म वशाद् अर्थोद्यमे धावति ॥३५॥ <br> <br>
 
 
एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा । <br>
बुद्धि-हीन-प्रसादेन जीवामः केवलं वयम् ॥३६॥ <br> <br>
मुग्धः प्रत्ययम् आयाति प्रत्यक्षेऽप्य् अन्यथा कृते । <br>
माया-प्रपञ्च-सारश् च वेश्यानां विभवोद्भवः ॥३७॥ <br> <br>
पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः । <br>
ताम्बूल-कल्क-कलितं ष्ठीवितं हास्य-लीलया ॥३८॥ <br> <br>
मुग्धस् ततोऽवमानेन सोऽभिजातोऽभिमानवान् । <br>
जन-संसदि जज्वाल क्रोधाद् आत्म-वधोद्यतः ॥३९॥ <br> <br>
साधो धातु-प्रकोपेन मिथ्या पश्यसि विभ्रमम् । <br>
न मया ष्ठीवितं किञ्चिद् भित्तौ पाणिः प्रमृज्यताम् ॥४०॥ <br> <br>
जात्या चर्म-मयं चक्षुस् तस्मिन् कः प्रत्ययस् तव । <br>
मम सद्-भाव-शीलायाः प्रमाणं वचनं न किम् ॥४१॥ <br> <br>
 
बुद्धि-हीन-प्रसादेन जीवामः केवलं वयम् ॥३६॥
इत्य् उक्त्वा तीव्र-शपथैर् गलहस्तादि-वादनैः । <br>
 
स मया प्रकृतिं नीतस् तथेति प्रत्ययं ययौ ॥४२॥ <br> <br>
 
पदे पदे जगत्य् अस्मिन् निधिर् देवेन निर्मितः । <br>
मुग्धः प्रत्ययम् आयाति प्रत्यक्षेऽप्य् अन्यथा कृते ।
विट-चारण-वेश्यानां बुद्धि-हीनावलम्बनम् ॥४३॥ <br> <br>
 
माया-प्रपञ्च-सारश् च वेश्यानां विभवोद्भवः ॥३७॥
 
 
पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः ।
 
ताम्बूल-कल्क-कलितं ष्ठीवितं हास्य-लीलया ॥३८॥
 
 
मुग्धस् ततोऽवमानेन सोऽभिजातोऽभिमानवान् ।
 
जन-संसदि जज्वाल क्रोधाद् आत्म-वधोद्यतः ॥३९॥
 
 
साधो धातु-प्रकोपेन मिथ्या पश्यसि विभ्रमम् ।
 
न मया ष्ठीवितं किञ्चिद् भित्तौ पाणिः प्रमृज्यताम् ॥४०॥
 
 
जात्या चर्म-मयं चक्षुस् तस्मिन् कः प्रत्ययस् तव ।
 
मम सद्-भाव-शीलायाः प्रमाणं वचनं न किम् ॥४१॥
 
 
इत्य् उक्त्वा तीव्र-शपथैर् गलहस्तादि-वादनैः ।
 
स मया प्रकृतिं नीतस् तथेति प्रत्ययं ययौ ॥४२॥
 
 
पदे पदे जगत्य् अस्मिन् निधिर् देवेन निर्मितः ।
 
विट-चारण-वेश्यानां बुद्धि-हीनावलम्बनम् ॥४३॥
 
 
नव-यौवन-काले मे गृहं विप्र-सुतः पुरा ।
 
विवेश रात्रि-भोगाय नाम्ना शङ्कर-वाहनः ॥४४॥
 
 
शाण्ठ्याद् इवातिकठिनं पीनं प्रथम-यौवनम् ।
 
तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहम् अचिन्तयम् ॥४५॥
 
 
कठिनोऽयं निशा दीर्घा क्षपिता कामुकैर् अहम् ।
 
तस्माद् भोगावहारोऽस्य मया कार्यः प्रयत्नतः ॥४६॥
 
 
इति सञ्चिन्त्य सुचिरं मया तैस् तैः कथा-क्रमैः ।
 
आसन्न-शय्यावसरे यामः पूर्वोऽतिवाहितः ॥४७॥
 
 
कथा-बन्धेऽथ विरते तत्-सङ्गम-निवृत्तये ।
 
शूलापदेशेन मया कृतः कृतक-निःस्वनः ॥४८॥
 
 
सोऽथ मुग्धः प्रकृत्यैव सत्य-प्रत्यय-मोहितः ।
 
चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्ग-मर्दनम् ॥४९॥
 
 
सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः ।
 
प्रययौ सोपरोधेव क्षणदा क्षणवन् मम ॥५०॥
 
 
ततः प्रभाते तद्-भोग-वञ्चने चिन्तितं मया ।
 
पशु-बुद्धिर् वराकोऽयं मया शूलेन वाहितः ॥५२॥
 
 
अनेन मेष-मुग्धेन दत्ता भाटी चतुर्गुणा ।
 
भोगावहार-न्यायेन ध्रुवं ताम् अनुयाचते ॥५३॥
 
<br>
तस्माद् एव रति-स्पृष्टीकार्यस् तावद् यथा तथा ।
 
न्यायाय सुरतोच्छिष्टं कथं समुपसर्पति ॥५४॥
 
 
इति ध्यात्वाहम् आरब्ध-रति-भोगा क्षपा-क्षये ।
 
प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥५५॥
 
 
आरूढ-रति-यन्त्रो मे शूल-क्लेश-कृपाकुलः ।
 
अलं मत्-सङ्गमेनेति सानुरोधोऽवदत् स माम् ॥५६॥
 
 
आवर्जनाय तस्याथ निर्व्याजार्जव-चेतसः ।
 
मया मिथ्या-प्रियालापैर् विहितो रञ्जन-क्रमह् ॥५७॥
 
 
अहो बतामृत-स्पर्शस् तवाङ्गेषु विभाव्यते ।
 
अधुनैव मया दृष्टं यस्य प्रत्यक्ष-लक्षणम् ॥५८॥
 
 
गूढाङ्गेन त्वया स्पृष्टे ममास्मिन् रमण-स्थले ।
 
न जाने क्व गतं शूलं मत्-पुण्यैस् त्वम् इहागतः ॥५९॥
 
नव-यौवन-काले मे गृहं विप्र-सुतः पुरा । <br>
विवेश रात्रि-भोगाय नाम्ना शङ्कर-वाहनः ॥४४॥ <br> <br>
शाण्ठ्याद् इवातिकठिनं पीनं प्रथम-यौवनम् । <br>
तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहम् अचिन्तयम् ॥४५॥ <br> <br>
कठिनोऽयं निशा दीर्घा क्षपिता कामुकैर् अहम् । <br>
तस्माद् भोगावहारोऽस्य मया कार्यः प्रयत्नतः ॥४६॥ <br> <br>
 
इति सञ्चिन्त्य सुचिरं मया तैस् तैः कथा-क्रमैः । <br>
आसन्न-शय्यावसरे यामः पूर्वोऽतिवाहितः ॥४७॥ <br> <br>
कथा-बन्धेऽथ विरते तत्-सङ्गम-निवृत्तये । <br>
शूलापदेशेन मया कृतः कृतक-निःस्वनः ॥४८॥ <br> <br>
सोऽथ मुग्धः प्रकृत्यैव सत्य-प्रत्यय-मोहितः । <br>
चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्ग-मर्दनम् ॥४९॥ <br> <br>
सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः । <br>
प्रययौ सोपरोधेव क्षणदा क्षणवन् मम ॥५०॥ <br> <br>
ततः प्रभाते तद्-भोग-वञ्चने चिन्तितं मया । <br>
पशु-बुद्धिर् वराकोऽयं मया शूलेन वाहितः ॥५२॥ <br> <br>
अनेन मेष-मुग्धेन दत्ता भाटी चतुर्गुणा । <br>
भोगावहार-न्यायेन ध्रुवं ताम् अनुयाचते ॥५३॥ <br> <br>
तस्माद् एव रति-स्पृष्टीकार्यस् तावद् यथा तथा । <br>
न्यायाय सुरतोच्छिष्टं कथं समुपसर्पति ॥५४॥ <br> <br>
इति ध्यात्वाहम् आरब्ध-रति-भोगा क्षपा-क्षये । <br>
प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥५५॥ <br> <br>
आरूढ-रति-यन्त्रो मे शूल-क्लेश-कृपाकुलः । <br>
अलं मत्-सङ्गमेनेति सानुरोधोऽवदत् स माम् ॥५६॥ <br> <br>
आवर्जनाय तस्याथ निर्व्याजार्जव-चेतसः । <br>
मया मिथ्या-प्रियालापैर् विहितो रञ्जन-क्रमह् ॥५७॥ <br> <br>
अहो बतामृत-स्पर्शस् तवाङ्गेषु विभाव्यते । <br>
अधुनैव मया दृष्टं यस्य प्रत्यक्ष-लक्षणम् ॥५८॥ <br> <br>
गूढाङ्गेन त्वया स्पृष्टे ममास्मिन् रमण-स्थले । <br>
न जाने क्व गतं शूलं मत्-पुण्यैस् त्वम् इहागतः ॥५९॥ <br> <br>
इति श्रुत्वैव मद्-वक्यम् सहस साश्रु-लोचनह् । <br>
रत्य्-अर्ध-रवितः शोकात् सोऽन्तः सानुशयः परम् ॥६०॥ <br> <br>
निजं वक्षो ललाटं च ताडयित्वा स पाणिना । <br>
हा कष्टं हा हतोऽस्मीति वदन् माम् इदम् अब्रवीत् ॥६१॥ <br> <br>
पूर्वं नैतन् मया ज्ञातं यन् मद्-अङ्ग-समागमः । <br>
शूलं हरति नारीणां मणि-मन्त्रौषधादिवत् ॥६२॥ <br> <br>
मन्द-पुण्यस्य जननी वात्सल्य-जननी मम । <br>
सुचिर-स्थायिना भद्रे शूलेन निधनं गता ॥६३॥ <br> <br>
विदितोऽयं प्रकारश् चेद् अभविष्यद् असंशयः । <br>
तज्-जनन्या वियोगो मे नाभविष्यद् विचेतसः ॥६४॥ <br> <br>
 
 
इत्य् उक्त्वा वञ्चितोऽस्मीति स रुदित्वा विनिर्ययौ । <br>
निजं वक्षो ललाटं च ताडयित्वा स पाणिना ।
पुरुषाकार-सन्दिग्ध-निर्विषाण-वृषोपमः ॥६५॥ <br> <br>
 
हा कष्टं हा हतोऽस्मीति वदन् माम् इदम् अब्रवीत् ॥६१॥
 
 
पूर्वं नैतन् मया ज्ञातं यन् मद्-अङ्ग-समागमः ।
 
शूलं हरति नारीणां मणि-मन्त्रौषधादिवत् ॥६२॥
 
 
मन्द-पुण्यस्य जननी वात्सल्य-जननी मम ।
 
सुचिर-स्थायिना भद्रे शूलेन निधनं गता ॥६३॥
 
 
विदितोऽयं प्रकारश् चेद् अभविष्यद् असंशयः ।
 
तज्-जनन्या वियोगो मे नाभविष्यद् विचेतसः ॥६४॥
 
 
इत्य् उक्त्वा वञ्चितोऽस्मीति स रुदित्वा विनिर्ययौ ।
 
पुरुषाकार-सन्दिग्ध-निर्विषाण-वृषोपमः ॥६५॥
 
 
नित्यं भोजन-मैथुन-प्रणयिनस् त्यक्तान्य-कार्याः परम्
 
लोकेऽस्मिन् गल-गर्त-मात्र-सुखिनः सन्त्य् एव शून्याशयाः । <br>
 
ये मेष-प्रतिमाः क्षयोद्यत-मतेः सर्वस्व-हर्तुः क्षणाद्
 
आप्तस्येव विनिक्षिपन्ति नितरां निःशङ्कम् अङ्के शिरः ॥६६॥ <br> <br>
 
 
इत्य् अबुद्धि-धनाधान-निधानैर् विविधोदयैः । <br>
 
कूट-पुण्यैर् असामान्यैस् तारुण्यम् अतिवाह्यते ॥६७॥ <br> <br>
कूट-पुण्यैर् असामान्यैस् तारुण्यम् अतिवाह्यते ॥६७॥
असत्येनैव जीवन्ति वेश्याः सत्य-विवर्जिताः । <br>
 
एताः सत्येन नश्यन्ति मद्येनैव कुलाङ्गनाः ॥६८॥ <br> <br>
 
असत्येनैव जीवन्ति वेश्याः सत्य-विवर्जिताः ।
 
एताः सत्येन नश्यन्ति मद्येनैव कुलाङ्गनाः ॥६८॥
 
 
सत्यं विनाशाय पराङ्गनानां
 
असत्य-सारा गणिका-गण-श्रीः । <br>
 
सत्येन वेश्या किल दृष्ट-सारा
 
दरिद्र-शाला इव कस्य सेव्याः ॥६९॥ <br> <br>
 
 
दानेन नश्यति वणिङ् नश्यति सत्येन सर्वथा वेश्या । <br>
नश्यति विनयेन गुरुर् नश्यति कृपया च कायस्थः ॥७०॥ <br> <br>
वेश्या-जनस्य कितवस्येव वञ्चन-मायया । <br>
अहो वैदग्ध्यम् इत्य् उक्त्वा परोऽपि परितुष्यति ॥७१॥ <br> <br>
 
नश्यति विनयेन गुरुर् नश्यति कृपया च कायस्थः ॥७०॥
पुराथ पृथिवीम् एतां भ्रान्त्वा जलधि-मेखलाम् । <br>
प्राप्ता वेश्यास्पदं लोभात् पुरं पाटलिपुत्रकम् ॥७२॥ <br> <br>
कुट्टन्यस् तत्र सर्वज्ञा दृष्ट्वा माम् अल्प-कौशलाम् । <br>
जहसुः स-स्वनं येन ह्रीताहं क्ष्माम् इवाविशम् ॥७३॥ <br> <br>
ततस् तेनावमानेन गणेशायतनाग्रतः । <br>
स्थिता कृतोपवासाहम् अहङ्कार-विवर्जिता ॥७४॥ <br> <br>
 
 
वेश्या-जनस्य कितवस्येव वञ्चन-मायया ।
अथ स्वप्ने गणेनाहं पृष्टा शङ्कर-सूनुना । <br>
 
उपवासाः कियन्तस् ते प्राप्ता इति पुनः पुनः ॥७५॥ <br> <br>
अहो वैदग्ध्यम् इत्य् उक्त्वा परोऽपि परितुष्यति ॥७१॥
स मयाभिहितः कूट-कृत-प्राणान्त-चेष्टया । <br>
 
मास-द्वयम् अतिक्रान्तं व्रताद् अनशनस्य मे ॥७६॥ <br> <br>
 
तच् छ्रुत्वा स स्मित-मुखः सर्वज्ञः प्राह मां गणः । <br>
पुराथ पृथिवीम् एतां भ्रान्त्वा जलधि-मेखलाम् ।
अहो व्रतेऽपि स्वप्नेऽपि नासत्याद् अस्ति ते च्युतिः ॥७७॥ <br> <br>
 
परितुष्टोऽस्मि ते भद्रे निश्चलासत्य-निश्चयात् । <br>
प्राप्ता वेश्यास्पदं लोभात् पुरं पाटलिपुत्रकम् ॥७२॥
महामायामय-कला लब्ध-भोगा भविष्यसि ॥७८॥ <br> <br>
 
गणेशानुचरः पूर्वम् इति मह्यं वरं ददौ । <br>
 
असत्येनैव वेश्यानां भवन्ति धन-सम्पदः ॥७९॥ <br> <br>
कुट्टन्यस् तत्र सर्वज्ञा दृष्ट्वा माम् अल्प-कौशलाम् ।
 
जहसुः स-स्वनं येन ह्रीताहं क्ष्माम् इवाविशम् ॥७३॥
 
 
ततस् तेनावमानेन गणेशायतनाग्रतः ।
 
स्थिता कृतोपवासाहम् अहङ्कार-विवर्जिता ॥७४॥
 
 
अथ स्वप्ने गणेनाहं पृष्टा शङ्कर-सूनुना ।
 
उपवासाः कियन्तस् ते प्राप्ता इति पुनः पुनः ॥७५॥
 
 
स मयाभिहितः कूट-कृत-प्राणान्त-चेष्टया ।
 
मास-द्वयम् अतिक्रान्तं व्रताद् अनशनस्य मे ॥७६॥
 
 
तच् छ्रुत्वा स स्मित-मुखः सर्वज्ञः प्राह मां गणः ।
 
अहो व्रतेऽपि स्वप्नेऽपि नासत्याद् अस्ति ते च्युतिः ॥७७॥
 
 
परितुष्टोऽस्मि ते भद्रे निश्चलासत्य-निश्चयात् ।
 
महामायामय-कला लब्ध-भोगा भविष्यसि ॥७८॥
 
 
गणेशानुचरः पूर्वम् इति मह्यं वरं ददौ ।
 
असत्येनैव वेश्यानां भवन्ति धन-सम्पदः ॥७९॥
 
 
धन-प्रधानं जन-जीव-भूतं
 
लोकेषु तत्रापि विशेष-योगात् । <br>
 
जनाभिसार-प्रतिपत्ति-भाजां
 
महीभुजां वेश-मृगीदृशां च ॥८०॥ <br> <br>
 
 
धनेन लभ्यते प्रज्ञा प्रज्ञया लभ्यते धनम् । <br>
 
प्रज्ञार्थौ जीव-लोकेऽस्मिन् परस्पर-निबन्धनौ ॥८१॥ <br> <br>
प्रज्ञार्थौ जीव-लोकेऽस्मिन् परस्पर-निबन्धनौ ॥८१॥
ईश्वरः स जगत्-पूज्यः स वाग्मी चतुराननः । <br>
 
यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥८२॥ <br> <br>
 
स एवाहृदयो राहुर् अलसः स शनैश्चरः । <br>
ईश्वरः स जगत्-पूज्यः स वाग्मी चतुराननः ।
वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥८३॥ <br> <br>
 
सुजातस्य प्रयातस्य माङ्गल्य-स्पृहणीयताम् । <br>
यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥८२॥
धनिकस्य विकारोऽपि क्षीबस्येव जन-प्रियः ॥८४॥ <br> <br>
 
धनिनश् चन्दनस्येव सच्-छायस्य मनो-मुषः । <br>
 
निष्फलस्यापि लोकोऽयं सम्पर्कं बहु मन्यते ॥८५॥ <br> <br>
स एवाहृदयो राहुर् अलसः स शनैश्चरः ।
निस्त्रिंशा अपि स-स्नेहा भवन्ति श्रीमतः परम् । <br>
 
स्व-केशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ॥८६॥ <br> <br>
वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥८३॥
सेव्यः कवि-बुधादीनां गुरुः शूर-कलावताम् । <br>
 
गति-प्रदोऽर्थवान् एव व्योम-मार्ग इवोन्नतः ॥८७॥ <br> <br>
 
विक्रीय स्व-गुणं निःस्वः स्वयं मांसम् इव द्विजः । <br>
सुजातस्य प्रयातस्य माङ्गल्य-स्पृहणीयताम् ।
सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥८८॥ <br> <br>
 
गुणिनां चित्त-वैकल्याद् गुणा निर्गुण-वाञ्छया । <br>
धनिकस्य विकारोऽपि क्षीबस्येव जन-प्रियः ॥८४॥
हृदयेष्व् एव सीदन्ति विधवानाम् इव स्तनाः ॥८९॥ <br> <br>
 
 
धनिनश् चन्दनस्येव सच्-छायस्य मनो-मुषः ।
 
निष्फलस्यापि लोकोऽयं सम्पर्कं बहु मन्यते ॥८५॥
 
 
निस्त्रिंशा अपि स-स्नेहा भवन्ति श्रीमतः परम् ।
 
स्व-केशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ॥८६॥
 
 
सेव्यः कवि-बुधादीनां गुरुः शूर-कलावताम् ।
 
गति-प्रदोऽर्थवान् एव व्योम-मार्ग इवोन्नतः ॥८७॥
 
 
विक्रीय स्व-गुणं निःस्वः स्वयं मांसम् इव द्विजः ।
 
सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥८८॥
 
 
गुणिनां चित्त-वैकल्याद् गुणा निर्गुण-वाञ्छया ।
 
हृदयेष्व् एव सीदन्ति विधवानाम् इव स्तनाः ॥८९॥
 
 
विद्वद्भिः परिवारिताः सगुणताम् आयान्ति वित्तैर् नराः
 
शूरत्वं सुभतैः कुलोन्नततरैः प्रख्यात-सद्-वंशताम् । <br>
 
तस्माद् वित्त-समाश्रये गुण-गणे वित्ते च नान्याश्रये
 
वित्तं वित्तम् अनन्य-चित्त-नियताः सम्पन्-निमित्तं नुमः ॥९०॥ <br> <br>
 
 
अम्लान-माल्याभरणाम्बरस्य
 
वराङ्गना-नन्दन-मन्दिरस्य । <br>
 
नित्य-प्रकाशोत्सव-सेवितस्य
स्वर्गस्य वित्तस्य च को विशेषः ॥९१॥ <br> <br>
 
 
अशेष-दोषापगम-प्रकाश-
मित्रागमोत्साह-महोत्सवार्हम् । <br>
 
विकास-शोभां जनयत्य् अजस्रं
 
धनं जनानां दिनम् अम्बुजानाम् ॥९२॥ <br> <br>
 
 
वित्तेनाभिजनी गुणी परिजनी मानी प्रमाणीकृतः
 
सद्भिर् जन्तुर् उपैति साधु-पदवीं किं वा बहु ब्रूमहे । <br>
 
वित्तेन व्रत-तीर्थ-सार्थ-सरण-क्लेशाभियोगं विना
 
तीर्यन्ते तत-पातक-व्यतिकरास् ते ब्रह्म-हत्यादयः ॥९३॥ <br> <br>
 
 
श्रूयतां यत् पुरा वृत्तं वाराणस्यां स्वयं मया । <br>
श्रुतं विश्रुत-सत्त्वस्य चरितं गृहमेधिनः ॥९४॥ <br> <br>
तत्राभवद् ग्र्हपतिर् धरातल-धनाधिपः । <br>
द्विजन्मा श्रीधरो नाम महाब्धिर् इव रत्नवान् ॥९५॥ <br> <br>
अर्थि-कल्पतरोस् तस्य राजार्ह-वर-भोजनैः । <br>
अवारितम् अभूद् गेहे भोज्य-सत्त्रं सदार्थिनाम् ॥९६॥ <br> <br>
तस्य विप्र-सहस्रेषु भुञ्जानेषु सदा गृहे । <br>
लोके युधिष्ठिर-कथा श्लथादर-कथां ययौ ॥९७॥ <br> <br>
ततः कदाचिद् आचार-निधेस् तस्य समाययौ । <br>
नियतात्मा यतिर् गेहं ज्ञानात्मा नाम दिव्य-धीः ॥९८॥ <br> <br>
स पूज्यः पूजितस् तेन श्रद्धयोपनिमन्त्रितः । <br>
पाक-शालां ययौ द्रष्टुं भक्ष्य-राशि-शतान्विताम् ॥९९॥ <br> <br>
तत्रापश्यत् स सर्वान्न-व्यञ्जनादि-गणोपरि । <br>
सित-यज्ञोपवीताङ्कं लम्बमान-तनुं शवम् ॥१००॥ <br> <br>
स्रवद्भिस् तस्य गात्रेभ्यः सूक्ष्म-शोणित-बिन्दुभिः । <br>
अन्नं सर्व-जनादृष्टैः सिच्यमानं ददर्श सः ॥१०१॥ <br> <br>
दृष्ट्वा तद् अतिबीभत्सं घृणा-सङ्कुचिताशयः । <br>
संस्पृष्ट-कर्णः स ययौ ततस् तूर्णम् अलक्षितः ॥१०२॥ <br> <br>
 
श्रुतं विश्रुत-सत्त्वस्य चरितं गृहमेधिनः ॥९४॥
अथ संवत्सरे याते पुनर् अभ्येत्य कौतुकात् । <br>
सोऽपश्यन् मांस-हीनम् तत् स्नायु-बद्धं कलेवरम् ॥१०३॥ <br> <br>
शिरामुख-शतैस् तस्य क्लिन्न-स्नेह-कणैश् चितम् । <br>
स दृष्ट्वा भोज्यम् अगमज् जुगुप्सा-मीलितेक्षणः ॥१०४॥ <br> <br>
वर्षेण पुनर् आयातः सोऽस्थि-शेष-शव-स्रुतैः । <br>
अन्न-व्यञ्जनम् अद्राक्षीद् व्याप्तं द्वित्रैर् वसा-कणैः ॥१०५॥ <br> <br>
कौतुकाद् वत्सरे याते सोऽपश्यत् पुनर् आगतः । <br>
कपाल-शेष-कलनाद् अन्नोपरि रजश् च्युतम् ॥१०६॥ <br> <br>
षड्भिर् मासैर् अथायातः शुद्धं शव-विवर्जितम् । <br>
रम्यं महानसं दृष्ट्वा पुरोहितम् उवाच सः ॥१०७॥ <br> <br>
अहो गृहपतेर् अस्य महा-सत्रेण पातकम् । <br>
क्षीनम् अल्पेन कालेन लीढं याचक-कोटिभिः ॥१०८॥ <br> <br>
बभूव पूर्व-पुरुषोपार्जितास्य गृहाश्रया । <br>
ब्रह्म-हत्या शतवती सात्र दानात् क्षयं गता ॥१०९॥ <br> <br>
यैस् तस्य भवने भुक्तं तैस् तत्-पापं समाहृतम् । <br>
पापम् अनाश्रयं पुंसां होक्तारम् उपसर्पति ॥११०॥ <br> <br>
ब्रह्म-हत्या भवस्यापि या बभूव भय-प्रदा । <br>
धनेन क्षपिता सेयम् अहो धनम् अहो धनम् ॥१११॥ <br> <br>
 
 
इत्य् उक्त्वा स शिला-पट्टे लिखित्वा श्लोकम् आदरात् । <br>
तत्राभवद् ग्र्हपतिर् धरातल-धनाधिपः ।
पुरोहितेनार्च्यमानः प्रययौ ज्ञान-लोचनः ॥११२॥ <br> <br>
 
वाच्यमानः स विद्वद्भिः कस् तवाद्भुत-वादिभिः । <br>
द्विजन्मा श्रीधरो नाम महाब्धिर् इव रत्नवान् ॥९५॥
श्लोकार्थ-गौरव-रसान् मया तत्र स्वयं श्रुतः ॥११३॥ <br> <br>
 
 
अर्थि-कल्पतरोस् तस्य राजार्ह-वर-भोजनैः ।
 
अवारितम् अभूद् गेहे भोज्य-सत्त्रं सदार्थिनाम् ॥९६॥
 
 
तस्य विप्र-सहस्रेषु भुञ्जानेषु सदा गृहे ।
 
लोके युधिष्ठिर-कथा श्लथादर-कथां ययौ ॥९७॥
 
 
ततः कदाचिद् आचार-निधेस् तस्य समाययौ ।
 
नियतात्मा यतिर् गेहं ज्ञानात्मा नाम दिव्य-धीः ॥९८॥
 
 
स पूज्यः पूजितस् तेन श्रद्धयोपनिमन्त्रितः ।
 
पाक-शालां ययौ द्रष्टुं भक्ष्य-राशि-शतान्विताम् ॥९९॥
 
 
तत्रापश्यत् स सर्वान्न-व्यञ्जनादि-गणोपरि ।
 
सित-यज्ञोपवीताङ्कं लम्बमान-तनुं शवम् ॥१००॥
 
 
स्रवद्भिस् तस्य गात्रेभ्यः सूक्ष्म-शोणित-बिन्दुभिः ।
 
अन्नं सर्व-जनादृष्टैः सिच्यमानं ददर्श सः ॥१०१॥
 
 
दृष्ट्वा तद् अतिबीभत्सं घृणा-सङ्कुचिताशयः ।
 
संस्पृष्ट-कर्णः स ययौ ततस् तूर्णम् अलक्षितः ॥१०२॥
 
 
अथ संवत्सरे याते पुनर् अभ्येत्य कौतुकात् ।
 
सोऽपश्यन् मांस-हीनम् तत् स्नायु-बद्धं कलेवरम् ॥१०३॥
 
 
शिरामुख-शतैस् तस्य क्लिन्न-स्नेह-कणैश् चितम् ।
 
स दृष्ट्वा भोज्यम् अगमज् जुगुप्सा-मीलितेक्षणः ॥१०४॥
 
 
वर्षेण पुनर् आयातः सोऽस्थि-शेष-शव-स्रुतैः ।
 
अन्न-व्यञ्जनम् अद्राक्षीद् व्याप्तं द्वित्रैर् वसा-कणैः ॥१०५॥
 
 
कौतुकाद् वत्सरे याते सोऽपश्यत् पुनर् आगतः ।
 
कपाल-शेष-कलनाद् अन्नोपरि रजश् च्युतम् ॥१०६॥
 
 
षड्भिर् मासैर् अथायातः शुद्धं शव-विवर्जितम् ।
 
रम्यं महानसं दृष्ट्वा पुरोहितम् उवाच सः ॥१०७॥
 
 
अहो गृहपतेर् अस्य महा-सत्रेण पातकम् ।
 
क्षीनम् अल्पेन कालेन लीढं याचक-कोटिभिः ॥१०८॥
 
 
बभूव पूर्व-पुरुषोपार्जितास्य गृहाश्रया ।
 
ब्रह्म-हत्या शतवती सात्र दानात् क्षयं गता ॥१०९॥
 
 
यैस् तस्य भवने भुक्तं तैस् तत्-पापं समाहृतम् ।
 
पापम् अनाश्रयं पुंसां होक्तारम् उपसर्पति ॥११०॥
 
 
ब्रह्म-हत्या भवस्यापि या बभूव भय-प्रदा ।
 
धनेन क्षपिता सेयम् अहो धनम् अहो धनम् ॥१११॥
 
 
इत्य् उक्त्वा स शिला-पट्टे लिखित्वा श्लोकम् आदरात् ।
 
पुरोहितेनार्च्यमानः प्रययौ ज्ञान-लोचनः ॥११२॥
 
 
वाच्यमानः स विद्वद्भिः कस् तवाद्भुत-वादिभिः ।
 
श्लोकार्थ-गौरव-रसान् मया तत्र स्वयं श्रुतः ॥११३॥
 
 
शमयति चितं पापं शापं विलुम्पति दुःसहं
 
कलयति कुलं कल्याणानाम् कलङ्क-कणोज्झितम् । <br>
 
धनम् अकलुषं तीर्थं पुंसां तद् एव महत् तपः
 
सुकृत-निधये श्रद्धा-धाम्ने धनाय नमो नमः ॥११४॥ <br> <br>
 
 
एतद् आकर्ण्य युक्तार्थम् अर्थ-स्तुति-मयं मया । <br>
नीतं दशापदेशानां समये सार-तन्त्रताम् ॥११५॥ <br> <br>
कुरु चित्तार्जनं तूर्णं भवति योषिता । <br>
न यौवन-सहायोऽयं तनये काय-विक्रमः ॥११६॥ <br> <br>
 
नीतं दशापदेशानां समये सार-तन्त्रताम् ॥११५॥
तनु-वल्ली-वसन्त-श्रीर् वदनेन्दु-शरन्-निशा । <br>
 
पयोधरोद्गम-प्रावृट् चपला यौवन-द्युतिः ॥११७॥ <br> <br>
 
तारुण्ये तरले सुभ्रूर् भ्रमद्-भ्रू-भङ्ग-विभ्रमे । <br>
कुरु चित्तार्जनं तूर्णं भवति योषिता ।
स्त्रीणां पीन-स्तनाभोगा भोगा द्वि-त्रि-दिनोत्सवः ॥११८॥ <br> <br>
 
न यौवन-सहायोऽयं तनये काय-विक्रमः ॥११६॥
 
 
तनु-वल्ली-वसन्त-श्रीर् वदनेन्दु-शरन्-निशा ।
 
पयोधरोद्गम-प्रावृट् चपला यौवन-द्युतिः ॥११७॥
 
 
तारुण्ये तरले सुभ्रूर् भ्रमद्-भ्रू-भङ्ग-विभ्रमे ।
 
स्त्रीणां पीन-स्तनाभोगा भोगा द्वि-त्रि-दिनोत्सवः ॥११८॥
 
 
अयं मुख-सरोरुह-भ्रमर-विभ्रमः सुभ्रुवां
 
कुच-स्थल-कुरङ्गकः पृथु-नितम्ब-लीला-शिखी । <br>
 
न यौवन-मदोदयश् चरति चारु-कान्ति-च्छटा-
 
कुल-त्रिवलि-कूलिनी-पुलिन-राजहंसश् चिरम् ॥११९॥ <br> <br>
 
 
आलानम् उन्मूल्य सुखाभिधानं
 
तारुण्य-नागे गमनोद्यतेऽस्मिन् । <br>
 
पलायते कामि-गणेऽङ्गनानां
 
विमर्द-भीत्येव कुचाः पतन्ति ॥१२०॥ <br> <br>
 
 
युवति-तटिनी-प्रावृट्-कालः स-पीन-पयोधरः
 
कृत-मद-भरारम्भः कामी विलास-शिखण्डिनाम् । <br>
 
मदन-पवनालोल ॥१२१॥ <br> <br>
मदन-पवनालोल ॥१२१॥
 
 
क्रीडा-वल्ली-कुसुम-समये राग-पद्माकरार्के
 
दर्पोद्याने वदन-शशभृत्-कौमुदी-कार्तिकेऽस्मिन् । <br>
 
याते मुग्ध-द्रविण-तुलया यौवने कामि-मित्रे
 
पण्य-स्त्रीणां व्रजति सहसा दुर्दशाशेषतां श्रीः ॥१२२॥ <br> <br>
 
 
न तु यौवन-मात्रेण लभन्ते ललनाः श्रियम् ।
 
भोगार्हा वृद्ध-करिणी तरुणी हरिणी वने ॥१२३॥
 
 
रूपवत्य् अद्भुतास्मीति कान्ते त्याज्यस् त्वया मदः ।
 
वने मयूराः शुष्यन्ति बलिम् अश्नन्ति वायसाः ॥१२४॥
 
 
पूर्णां वक्र-चलां ते जनाः ।
 
क्षीणोऽपि वृद्धिम् आयाति कुटिलैक-कलः शशी ॥१२५॥
न तु यौवन-मात्रेण लभन्ते ललनाः श्रियम् । <br>
भोगार्हा वृद्ध-करिणी तरुणी हरिणी वने ॥१२३॥ <br> <br>
रूपवत्य् अद्भुतास्मीति कान्ते त्याज्यस् त्वया मदः । <br>
वने मयूराः शुष्यन्ति बलिम् अश्नन्ति वायसाः ॥१२४॥ <br> <br>
पूर्णां वक्र-चलां ते जनाः । <br>
क्षीणोऽपि वृद्धिम् आयाति कुटिलैक-कलः शशी ॥१२५॥ <br> <br>
 
 
भ्रू-युग्मं कुसुमेषु-कार्मुक-लता-लावण्य-लीला-हरं
 
वक्त्रं न्यक्-कृत-चन्द्र-बिम्बम् अधरो बिम्ब-प्रभा-तस्करः । <br>
 
रूपं नेत्र-रसायनं किम् अपरं सुश्रोणि तत्रापि ते
 
शिक्षा-हीनतया मद-द्विरदवत् प्राप्नोति नार्थाक्रियाम् ॥१२६॥ <br> <br>
 
 
तवेयं यौवन-तरोश् छाया विस्मय-कारिणी । <br>
तवेयं यौवन-तरोश् छाया विस्मय-कारिणी ।
यया कामुक-लोकस्य स्मर-तापः प्रवर्तते ॥१२७॥ <br> <br>
 
राग-सागर-सञ्जात-विद्रुम-द्रुम-पल्लवैः । <br>
यया कामुक-लोकस्य स्मर-तापः प्रवर्तते ॥१२७॥
तवाधरे स्मित-रुचिः करोति कुसुम-भ्रमम् ॥१२८॥ <br> <br>
 
 
राग-सागर-सञ्जात-विद्रुम-द्रुम-पल्लवैः ।
 
तवाधरे स्मित-रुचिः करोति कुसुम-भ्रमम् ॥१२८॥
 
 
भाति सुचन्दन-तिलकं
 
कालागुरु-कुटिल-पल्लवाभरणम् । <br>
 
वदनं नन्दनम् एतद्
 
भ्रू-लतिकालास्य-ललितं ते ॥१२९॥ <br> <br>
 
 
यातः सुन्दरि सुतरां स्तन-भार-परिश्रमः शनकैः । <br>
 
प्रोषित-शैशव-शोकाद् इव मध्यः कृशतरत्वं ते ॥१३०॥ <br> <br>
प्रोषित-शैशव-शोकाद् इव मध्यः कृशतरत्वं ते ॥१३०॥
तथाप्य् उपाय-शून्येन रूपेणानेन सुन्दरि । <br>
 
न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव सम्पदः ॥१३१॥ <br> <br>
 
तथाप्य् उपाय-शून्येन रूपेणानेन सुन्दरि ।
 
न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव सम्पदः ॥१३१॥
 
 
गुणवती ललितापि न शोभते
 
तनुतरार्थ-कदर्थनयान्विता । <br>
 
सुकवि-सूक्तिर् इवार्थवती
 
परं व्रजति वेश-वधूः स्पृहणीयताम् ॥१३२॥ <br> <br>
 
 
संसक्तेषु सुरामयी धन-गुणाधानेषु लक्ष्मी-मयी
 
स्फीतार्थेषु सुधा-मयी विषमयी निष्क्रान्त-वित्तेषु च । <br>
 
वेश्या शङ्ख-मयी नितान्त-कुटिला सद्-भाव-लीनेषु या
 
देवानाम् अपि सुभ्रु मोह-जननी क्षीरोद-वेलेव सा ॥१३३॥ <br> <br>
 
 
इति तया वचनामृतम् अर्पितं
 
श्रवण-पेयम् अवाप्य कलावती । <br>
 
जननि मे द्रविणाधिगमोचितं
 
परिचयं कथयेति जगाद ताम् ॥१३४॥ <br> <br>
 
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां पूजाधरोपन्यासो नाम चतुर्थः समयः । <br>
<br> <br>
 
 
Line १,२०९ ⟶ १,९५४:
== पञ्चमः समयः ( राग-विभागोपन्यासः ) ==
 
अथ मन्मथ-मत्तानं करिणाम् इव कामिनाम् । <br>
बन्धाय बन्धकी-शिक्षाम् आचचक्षे जरच्-छिखा ॥१॥ <br> <br>
श्रूयतां पुत्रि सर्वत्र विचित्रोपाय-वृत्तये । <br>
मया दुहितृ-वात्सल्याद् अर्थ्यं किंचित् तद् उच्यते ॥२॥ <br> <br>
पूर्वं भाव-परीक्षैव कार्या यत्नेन कामिनाम् । <br>
ज्ञात-राग-विभागानां कर्तव्यौ त्याग-सङ्ग्रहौ ॥३॥ <br> <br>
कुसुम्भ-रागः सिन्दूर-रागः कुङ्कुम-रागवान् । <br>
लाक्षा-रागोऽथ मञ्जिष्ठो रागः काषाय-राग-भृत् ॥४॥ <br> <br>
हारिद्रो नील-रागश् चेत्य् अष्टौ वर्णानुकारिणः । <br>
सुवर्ण-रागस् ताम्राख्यो रीति-रागस् तथापरः ॥५॥ <br> <br>
रागः सीसक-संज्ञश् च लौहो मणि-समुद्भवः । <br>
काच-रागस् तथा शैलो ह्य् अष्टौ धात्व्-अनुकारिणः ॥६॥ <br> <br>
सान्ध्य-रागस् तथा चान्द्रस् तथेन्द्रायुध एव च । <br>
वैद्युताङ्गार-केत्व्-आख्य-रवि-रागस् तथैव च ॥७॥ <br> <br>
राहु-रागोऽष्टमश् चेति रागा गगन-सङ्गिनः । <br>
श्रोत्र-रागोऽक्षि-रागश् च रसना-संश्रयस् तथा ॥८॥ <br> <br>
त्वग्-रागो घ्राण-रागश् च मानसो बुद्धि-सम्भवः । <br>
अहङ्काराभिधानश् चेत्य् अष्टाव् इन्द्रिय-संज्ञकाः ॥९॥ <br> <br>
वृष-रागोऽश्व-रागश् च कृकलासाह्वयस् तथा । <br>
मेष-रागः श्व-रागश् च खर-रागस् तथापरः ॥१०॥ <br> <br>
मार्जार-रागो हस्त्य्-आख्यश् चेत्य् अष्टौ प्राणि-भेद-जाः । <br>
शुक-रागो हंस-रागस् तथा पारावताभिधः ॥११॥ <br> <br>
मायूरश् चेटकाख्यश् च कृकवाकु-समुद्भवः । <br>
कोकिलो जीवजीवाख्यश् चेत्य् अष्टौ पक्षि-जातयः ॥१२॥ <br> <br>
केश-रागोऽस्थि-रागश् च नखाख्यः पाणि-सङ्गतः । <br>
दन्त-रागस् तथा पाद-रागस् तिलक-रागवान् ॥१३॥ <br> <br>
कर्णपूराभिधानश् चेत्य् अष्टाव् अङ्ग-विभाविनः । <br>
छाया-रागस् तथा भूत-रागोऽपस्मारवान् अपि ॥१४॥ <br> <br>
ग्रह-रागोऽथ गान्धर्वो यक्षाख्यः क्षोभ-राग-भृत् । <br>
पिशाच-राग इत्य् अष्टौ महा-रागाः प्रकीर्तिताः ॥१५॥ <br> <br>
कौसुमः कुम्भ-रागश् च नारङ्गाङ्कोऽथ दाडिमः । <br>
मद्य-रागः कुष्ठ-रागो विसर्पाख्यश् चिताभिधः ॥१६॥ <br> <br>
भ्रामरोऽप्य् अथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः । <br>
भ्रमाख्यः स्मृति-जन्मा च रति-रागो ग्रहाभिधः ॥१७॥ <br> <br>
रागो रुधिर-संज्ञश् च षोडशैते प्रकीर्णकाः । <br>
संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयताम् इदम् ॥१८॥ <br> <br>
कौसुम्भो रक्षितः स्थायी क्षणान् नाश्यत्य् उपेक्षितः । <br>
स्वभाव-रूक्षः सैन्दूरः स्नेह-श्लेषेण धार्यते ॥१९॥ <br> <br>
अल्प-लीनः सुखायैव घनो दुःखाय कौङ्कुमः । <br>
तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥२०॥ <br> <br>
तप्तः शीतश् च माञ्जिष्ट्ःः स्थिर-भोग-क्षमः समः । <br>
स्थिरो रौक्ष्येण काषायः स्नेह-योगेन नश्यति ॥२१॥ <br> <br>
 
बन्धाय बन्धकी-शिक्षाम् आचचक्षे जरच्-छिखा ॥१॥
सुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते । <br>
नीलो देह-क्षय-स्थायी वार्यमाणोऽपि निश्चलः ॥२२॥ <br> <br>
सौवर्णश् छेद-निर्घर्ष-तापैस् तुल्य-रुचिः सदा । <br>
मृज्यमानस्य वैमल्यं ताम्र-संज्ञस्य नान्यथा ॥२३॥ <br> <br>
रीति-नाम्नस् तु मालिन्यं स्नेहेनाप्य् उपजायते । <br>
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥२४॥ <br> <br>
तीक्ष्ण-स्वभावाल् लोहस्य काठिन्याच् च न नम्रता । <br>
मणि-नामा च निर्व्याजः सहज-स्वच्छ-निश्चलः ॥२५॥ <br> <br>
स्वभाव-भिदुरः काच-संज्ञश् छल-निरीक्षकः । <br>
शैलोऽपि गौरव-स्थायी हृदयाभाव-नीरसः ॥२६॥ <br> <br>
सान्ध्यचलश् च नित्यश् च कल्प-दोषो दशाश्रयः । <br>
चन्द्र-रागः प्रशान्तार्ति-शीतलः क्षय-वृद्धि-भाक् ॥२७॥ <br> <br>
ऐन्द्रायुधो बहु-रुचिर् वक्र-माया-विलास-भूः । <br>
वैद्युतस् तरलारम्भ-दृष्ट-नष्ट-विकार-कृत् ॥२८॥ <br> <br>
अङ्गारः स्त्री-जनावज्ञा-ज्वलितो लोहिताननः । <br>
केतु-संज्ञः स्फुटानर्थ-कारी बन्ध-वधादिभिः ॥२९॥ <br> <br>
आर्कस् तीक्ष्णतया नित्य-सन्तापः सततोदयः । <br>
मित्र-क्षयैषी विषमो राहु-रागो महा-ग्रहः ॥३०॥ <br> <br>
श्रौत्रः कर्ण-सुखाभ्यासाद् गुणाकर्णन-तत्परः । <br>
अक्षिजन्मा परं रूप-मात्रे परिणत-स्पृहः ॥३१॥ <br> <br>
रासनो विविधास्वाद-भोज्य-संहार-लौल्यवान् । <br>
त्वङ्-मयः सर्वम् उत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥३२॥ <br> <br>
घ्राणाख्यः पुष्प-धूपादि-भूरि-सौरभ-लोभ-भृत् । <br>
मानसः सतताभ्यस्त-स्पृहा-मात्र-मनोरथः ॥३३॥ <br> <br>
बुद्ध्याख्यो गुणवत् कान्तासक्ति-व्यसन-वर्जितः । <br>
अहङ्काराभिधः श्लाघ्य-सङ्गमोन्नति-लक्षणः ॥३४॥ <br> <br>
वृष-संज्ञश् च तारुण्यात् काय-दर्प-बलोद्भवः । <br>
अश्वस् तु रत-मात्रार्थी तत्-कालोद्यत-कातरः ॥३५॥ <br> <br>
कृकलासाभिधानश् च स्त्रैण-दर्शन-चञ्चलः । <br>
मेषाक्यः शष्प-कवलाभ्यास-तुल्य-रति-स्पृहः ॥३६॥ <br> <br>
श्वाख्यो रत्य्-अन्त-विमुखः स्त्री-रहस्य-प्रकाशकः । <br>
गार्दभः क्रूर-संमर्द-तृप्ति-मात्र-परायणः ॥३७॥ <br> <br>
मार्जार-जन्मा सातत्याद् अत्यन्त-निकट-स्थितिः । <br>
कौञ्जरः क्लेश-बन्धादि-निरपेक्ष-समागमः ॥३८॥ <br> <br>
शुकाभिधोऽन्तर् निःस्नेहः कामं मुख-सुख-स्थितिः । <br>
हंस-संज्ञः सुख-स्थित्या गुण-दोष-विभाग-कृत् ॥३९॥ <br> <br>
पारावताख्यः स-स्नेह-हरति-सर्वस्व-लक्षणः । <br>
मायूरः स्व-वपुः-स्फीत-रूप-प्रमद-नृत्तवान् ॥४०॥ <br> <br>
बहुशः सुरतासङ्ग-मात्रार्थी चटकाभिधः । <br>
कृकवाकु-भवः कान्ता-क्लेश-लेश-विभागवान् ॥४१॥ <br> <br>
कोकिलो मधुरालापः प्रभूत-प्रसरत्-कथः । <br>
जीवजीवक-संज्ञश् च परिचुम्बन-निश्चलः ॥४२॥ <br> <br>
केशाख्यः सप्त-दिवस-स्थायी कृच्छ्रानुरञ्जकः । <br>
अस्थि-संस्थोऽन्तर-स्थश् च प्रच्छन-स्नेह-जीवितः ॥४३॥ <br> <br>
नखाभिख्यो मास-मात्र-स्थायी याति शनैः शनैः । <br>
प्राणि-नामा प्रबुद्धोऽपि बद्ध-मुष्टेर् न लक्ष्यते ॥४४॥ <br> <br>
दन्ताभिधो यस् ताम्बूल-लीला-मात्र-रुचिः सदा । <br>
पादाख्यश् चरणालीनः प्रणामैर् एव केवलम् ॥४५॥ <br> <br>
तिलक-प्रतिमो नीचस्योत्तम-स्त्री-समागमः । <br>
कर्ण-पूरश् च कौटिल्यात् कर्ण-लग्नोऽतिकत्थनः ॥४६॥ <br> <br>
सर्वत्रानुचरः शोष-कारी छाया-ग्रहाभिधः । <br>
अज्ञात-चित्तः स्तब्धाख्यो भूत-संज्ञो विचेतनः ॥४७॥ <br> <br>
अपस्माराभिधः क्रूर-कोपाक्षेपः क्षणे क्षणे । <br>
ग्रहो वस्त्राञ्चल-ग्राही सजने विजने पथि ॥४८॥ <br> <br>
गान्धर्वो गीत-नृत्तादि-रस-संसक्त-मानसः । <br>
यक्षः क्षिप्तो न निर्याति गृहावृत्ति-विचक्षणः ॥४९॥ <br> <br>
यत् तत् प्रलाप-मुखरः क्षोभाखस् त्यक्त-यन्त्रणः । <br>
पैशाचश् चाशुचि-रतस् तीव्र-क्षत-विदारणः ॥५०॥ <br> <br>
कौसुमः क्षणिकोदाः पूजा-मात्र-परिग्रहः । <br>
भग्नोऽपि कौम्भः शकल-श्लेषे श्लिष्ट इवेक्ष्यते ॥५१॥ <br> <br>
नारङ्गः सरसोऽप्य् अन्तर् बहिस् तीक्ष्णः कटुः परम् । <br>
बहु-गर्भतया रूढो हृदये दाडिमाभिधः ॥५२॥ <br> <br>
क्षण-क्षैब्योपमो माद्यः स्वस्थो वैलक्ष्य-लक्षणः । <br>
बीभत्साचार-वैरस्यात् कुष्ठाख्योऽतिजुगुप्सितः ॥५३॥ <br> <br>
वैरूप्यं च समायाति च्छेदेनेवाङ्ग-मर्मणाम् । <br>
चिताभिधानः सर्वाङ्ग-दाही वश्य-प्रयोगजः ॥५४॥ <br> <br>
भ्रामरः कौतुकास्वाद-मात्रो नव-नवोन्मुखः । <br>
पातङ्गः कामिनी-दीप्ति-रसिकः क्षय-निर्भरः ॥५५॥ <br> <br>
वृश्चिकाख्यो व्यथा-दायी द्वेष्योऽप्य् अत्यन्त-निश्चलः । <br>
त्यक्ताहारोऽतिसन्ताप-नष्ट-च्छायो ज्वराभिधः ॥५६॥ <br> <br>
भ्रम-नामा मति-भ्रंशाच् चक्रारूढ इवाकुलः । <br>
स्मरणाख्यः प्रिय-स्मृत्या कृतान्य-स्त्री-समागमः ॥५७॥ <br> <br>
रति-ग्रहः सदा स्वप्ने सम्प्राप्त-सुरतोत्सवः । <br>
रौधिरः कलहे रक्त-पातैर् नीचस्य वर्धते ॥५८॥ <br> <br>
इत्य् अशीतिः समासेन राग-भेदाः प्रकीर्तिताः । <br>
विस्तरेण पुनस् तेषां कः सङ्ख्यां कर्तुम् अर्हति ॥५९॥ <br> <br>
 
 
सुहृज् जनार्दनं कुर्यात् पूर्वं वार-विलासिनी । <br>
श्रूयतां पुत्रि सर्वत्र विचित्रोपाय-वृत्तये ।
वेश्यानां पद्मिनीनां च मित्रायत्ता विभूतयः ॥६०॥ <br> <br>
 
सुहृद्भिर् एव जानाति कामुकानां धनं गुणम् । <br>
मया दुहितृ-वात्सल्याद् अर्थ्यं किंचित् तद् उच्यते ॥२॥
हृदय-ग्रहणोपायं शीलं रक्तापरक्तताम् ॥६१॥ <br> <br>
 
महा-धनस्य सुहृदां कामिनां प्रेम-शालिनाम् । <br>
 
प्रच्छन्न-सुरतेनापि कुर्याद् आराधनं सदा ॥६२॥ <br> <br>
पूर्वं भाव-परीक्षैव कार्या यत्नेन कामिनाम् ।
एको वित्तवतः सूनुः पितृ-हीनः सुयौवने । <br>
 
मुग्धे भूभुजि कायस्थः कामि-स्पर्धी वणिक्-सुतः ॥६३॥ <br> <br>
ज्ञात-राग-विभागानां कर्तव्यौ त्याग-सङ्ग्रहौ ॥३॥
नित्यातुरामात्य-वैद्य-प्रसिद्धस्य गुरोः सुतः । <br>
 
प्रच्छन्न-कामो जाड्यः धनः ॥६४॥ <br> <br>
 
नपुंसक-प्रवादस्य प्रशमर्थी फलाशनः । <br>
कुसुम्भ-रागः सिन्दूर-रागः कुङ्कुम-रागवान् ।
मत्तो धूर्त-सहायश् च राज-सूनुर् निरङ्कुशः ॥६५॥ <br> <br>
 
ग्राम्यो धातृ-द्विज-सुतः प्रप्त-लाभश् च गायनः । <br>
लाक्षा-रागोऽथ मञ्जिष्ठो रागः काषाय-राग-भृत् ॥४॥
सद्यः सार्थ-पतिः प्राप्तः श्रीमान् दैव-परायणः ॥६६॥ <br> <br>
 
गतानुगतिको मूर्खः शास्त्रोन्मादश् च पण्डितः । <br>
 
नित्य-क्षीबश् च वेश्यानां जङ्गमाः कल्प-पादपाः ॥६७॥ <br> <br>
हारिद्रो नील-रागश् चेत्य् अष्टौ वर्णानुकारिणः ।
प्रथमं प्रार्थिता वेश्या न क्षणोऽस्तीत्य् उदाहरेत् । <br>
 
जनस्यायं स्वभावो हि सुलभाम् अवमन्यते ॥६८॥ <br> <br>
सुवर्ण-रागस् ताम्राख्यो रीति-रागस् तथापरः ॥५॥
शिरः-शूलादिकं व्याधिम् अनित्यम् अजुगुप्सितम् । <br>
 
अवहारोपयोगाय पूर्वम् एव समादिशेत् ॥६९॥ <br> <br>
 
रागः सीसक-संज्ञश् च लौहो मणि-समुद्भवः ।
 
काच-रागस् तथा शैलो ह्य् अष्टौ धात्व्-अनुकारिणः ॥६॥
 
 
सान्ध्य-रागस् तथा चान्द्रस् तथेन्द्रायुध एव च ।
 
वैद्युताङ्गार-केत्व्-आख्य-रवि-रागस् तथैव च ॥७॥
 
 
राहु-रागोऽष्टमश् चेति रागा गगन-सङ्गिनः ।
 
श्रोत्र-रागोऽक्षि-रागश् च रसना-संश्रयस् तथा ॥८॥
 
 
त्वग्-रागो घ्राण-रागश् च मानसो बुद्धि-सम्भवः ।
 
अहङ्काराभिधानश् चेत्य् अष्टाव् इन्द्रिय-संज्ञकाः ॥९॥
 
 
वृष-रागोऽश्व-रागश् च कृकलासाह्वयस् तथा ।
 
मेष-रागः श्व-रागश् च खर-रागस् तथापरः ॥१०॥
 
 
मार्जार-रागो हस्त्य्-आख्यश् चेत्य् अष्टौ प्राणि-भेद-जाः ।
 
शुक-रागो हंस-रागस् तथा पारावताभिधः ॥११॥
 
 
मायूरश् चेटकाख्यश् च कृकवाकु-समुद्भवः ।
 
कोकिलो जीवजीवाख्यश् चेत्य् अष्टौ पक्षि-जातयः ॥१२॥
 
 
केश-रागोऽस्थि-रागश् च नखाख्यः पाणि-सङ्गतः ।
 
दन्त-रागस् तथा पाद-रागस् तिलक-रागवान् ॥१३॥
 
 
कर्णपूराभिधानश् चेत्य् अष्टाव् अङ्ग-विभाविनः ।
 
छाया-रागस् तथा भूत-रागोऽपस्मारवान् अपि ॥१४॥
 
 
ग्रह-रागोऽथ गान्धर्वो यक्षाख्यः क्षोभ-राग-भृत् ।
 
पिशाच-राग इत्य् अष्टौ महा-रागाः प्रकीर्तिताः ॥१५॥
 
 
कौसुमः कुम्भ-रागश् च नारङ्गाङ्कोऽथ दाडिमः ।
 
मद्य-रागः कुष्ठ-रागो विसर्पाख्यश् चिताभिधः ॥१६॥
 
 
भ्रामरोऽप्य् अथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः ।
 
भ्रमाख्यः स्मृति-जन्मा च रति-रागो ग्रहाभिधः ॥१७॥
 
 
रागो रुधिर-संज्ञश् च षोडशैते प्रकीर्णकाः ।
 
संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयताम् इदम् ॥१८॥
 
 
कौसुम्भो रक्षितः स्थायी क्षणान् नाश्यत्य् उपेक्षितः ।
 
स्वभाव-रूक्षः सैन्दूरः स्नेह-श्लेषेण धार्यते ॥१९॥
 
 
अल्प-लीनः सुखायैव घनो दुःखाय कौङ्कुमः ।
 
तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥२०॥
 
 
तप्तः शीतश् च माञ्जिष्ट्ःः स्थिर-भोग-क्षमः समः ।
 
स्थिरो रौक्ष्येण काषायः स्नेह-योगेन नश्यति ॥२१॥
 
 
सुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते ।
 
नीलो देह-क्षय-स्थायी वार्यमाणोऽपि निश्चलः ॥२२॥
 
 
सौवर्णश् छेद-निर्घर्ष-तापैस् तुल्य-रुचिः सदा ।
 
मृज्यमानस्य वैमल्यं ताम्र-संज्ञस्य नान्यथा ॥२३॥
 
 
रीति-नाम्नस् तु मालिन्यं स्नेहेनाप्य् उपजायते ।
 
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥२४॥
 
 
तीक्ष्ण-स्वभावाल् लोहस्य काठिन्याच् च न नम्रता ।
 
मणि-नामा च निर्व्याजः सहज-स्वच्छ-निश्चलः ॥२५॥
 
 
स्वभाव-भिदुरः काच-संज्ञश् छल-निरीक्षकः ।
 
शैलोऽपि गौरव-स्थायी हृदयाभाव-नीरसः ॥२६॥
 
 
सान्ध्यचलश् च नित्यश् च कल्प-दोषो दशाश्रयः ।
 
चन्द्र-रागः प्रशान्तार्ति-शीतलः क्षय-वृद्धि-भाक् ॥२७॥
 
 
ऐन्द्रायुधो बहु-रुचिर् वक्र-माया-विलास-भूः ।
 
वैद्युतस् तरलारम्भ-दृष्ट-नष्ट-विकार-कृत् ॥२८॥
 
 
अङ्गारः स्त्री-जनावज्ञा-ज्वलितो लोहिताननः ।
 
केतु-संज्ञः स्फुटानर्थ-कारी बन्ध-वधादिभिः ॥२९॥
 
 
आर्कस् तीक्ष्णतया नित्य-सन्तापः सततोदयः ।
 
मित्र-क्षयैषी विषमो राहु-रागो महा-ग्रहः ॥३०॥
 
 
श्रौत्रः कर्ण-सुखाभ्यासाद् गुणाकर्णन-तत्परः ।
 
अक्षिजन्मा परं रूप-मात्रे परिणत-स्पृहः ॥३१॥
 
 
रासनो विविधास्वाद-भोज्य-संहार-लौल्यवान् ।
 
त्वङ्-मयः सर्वम् उत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥३२॥
 
 
घ्राणाख्यः पुष्प-धूपादि-भूरि-सौरभ-लोभ-भृत् ।
 
मानसः सतताभ्यस्त-स्पृहा-मात्र-मनोरथः ॥३३॥
 
 
बुद्ध्याख्यो गुणवत् कान्तासक्ति-व्यसन-वर्जितः ।
 
अहङ्काराभिधः श्लाघ्य-सङ्गमोन्नति-लक्षणः ॥३४॥
 
 
वृष-संज्ञश् च तारुण्यात् काय-दर्प-बलोद्भवः ।
 
अश्वस् तु रत-मात्रार्थी तत्-कालोद्यत-कातरः ॥३५॥
 
 
कृकलासाभिधानश् च स्त्रैण-दर्शन-चञ्चलः ।
 
मेषाक्यः शष्प-कवलाभ्यास-तुल्य-रति-स्पृहः ॥३६॥
 
 
श्वाख्यो रत्य्-अन्त-विमुखः स्त्री-रहस्य-प्रकाशकः ।
 
गार्दभः क्रूर-संमर्द-तृप्ति-मात्र-परायणः ॥३७॥
 
 
मार्जार-जन्मा सातत्याद् अत्यन्त-निकट-स्थितिः ।
 
कौञ्जरः क्लेश-बन्धादि-निरपेक्ष-समागमः ॥३८॥
 
 
शुकाभिधोऽन्तर् निःस्नेहः कामं मुख-सुख-स्थितिः ।
 
हंस-संज्ञः सुख-स्थित्या गुण-दोष-विभाग-कृत् ॥३९॥
 
 
पारावताख्यः स-स्नेह-हरति-सर्वस्व-लक्षणः ।
 
मायूरः स्व-वपुः-स्फीत-रूप-प्रमद-नृत्तवान् ॥४०॥
 
 
बहुशः सुरतासङ्ग-मात्रार्थी चटकाभिधः ।
 
कृकवाकु-भवः कान्ता-क्लेश-लेश-विभागवान् ॥४१॥
 
 
कोकिलो मधुरालापः प्रभूत-प्रसरत्-कथः ।
 
जीवजीवक-संज्ञश् च परिचुम्बन-निश्चलः ॥४२॥
 
 
केशाख्यः सप्त-दिवस-स्थायी कृच्छ्रानुरञ्जकः ।
 
अस्थि-संस्थोऽन्तर-स्थश् च प्रच्छन-स्नेह-जीवितः ॥४३॥
 
 
नखाभिख्यो मास-मात्र-स्थायी याति शनैः शनैः ।
 
प्राणि-नामा प्रबुद्धोऽपि बद्ध-मुष्टेर् न लक्ष्यते ॥४४॥
 
 
दन्ताभिधो यस् ताम्बूल-लीला-मात्र-रुचिः सदा ।
 
पादाख्यश् चरणालीनः प्रणामैर् एव केवलम् ॥४५॥
 
 
तिलक-प्रतिमो नीचस्योत्तम-स्त्री-समागमः ।
 
कर्ण-पूरश् च कौटिल्यात् कर्ण-लग्नोऽतिकत्थनः ॥४६॥
 
 
सर्वत्रानुचरः शोष-कारी छाया-ग्रहाभिधः ।
 
अज्ञात-चित्तः स्तब्धाख्यो भूत-संज्ञो विचेतनः ॥४७॥
 
 
अपस्माराभिधः क्रूर-कोपाक्षेपः क्षणे क्षणे ।
 
ग्रहो वस्त्राञ्चल-ग्राही सजने विजने पथि ॥४८॥
 
 
गान्धर्वो गीत-नृत्तादि-रस-संसक्त-मानसः ।
 
यक्षः क्षिप्तो न निर्याति गृहावृत्ति-विचक्षणः ॥४९॥
 
 
यत् तत् प्रलाप-मुखरः क्षोभाखस् त्यक्त-यन्त्रणः ।
 
पैशाचश् चाशुचि-रतस् तीव्र-क्षत-विदारणः ॥५०॥
 
 
कौसुमः क्षणिकोदाः पूजा-मात्र-परिग्रहः ।
 
भग्नोऽपि कौम्भः शकल-श्लेषे श्लिष्ट इवेक्ष्यते ॥५१॥
 
 
नारङ्गः सरसोऽप्य् अन्तर् बहिस् तीक्ष्णः कटुः परम् ।
 
बहु-गर्भतया रूढो हृदये दाडिमाभिधः ॥५२॥
 
 
क्षण-क्षैब्योपमो माद्यः स्वस्थो वैलक्ष्य-लक्षणः ।
 
बीभत्साचार-वैरस्यात् कुष्ठाख्योऽतिजुगुप्सितः ॥५३॥
 
 
वैरूप्यं च समायाति च्छेदेनेवाङ्ग-मर्मणाम् ।
 
चिताभिधानः सर्वाङ्ग-दाही वश्य-प्रयोगजः ॥५४॥
 
 
भ्रामरः कौतुकास्वाद-मात्रो नव-नवोन्मुखः ।
 
पातङ्गः कामिनी-दीप्ति-रसिकः क्षय-निर्भरः ॥५५॥
 
 
वृश्चिकाख्यो व्यथा-दायी द्वेष्योऽप्य् अत्यन्त-निश्चलः ।
 
त्यक्ताहारोऽतिसन्ताप-नष्ट-च्छायो ज्वराभिधः ॥५६॥
 
 
भ्रम-नामा मति-भ्रंशाच् चक्रारूढ इवाकुलः ।
 
स्मरणाख्यः प्रिय-स्मृत्या कृतान्य-स्त्री-समागमः ॥५७॥
 
 
रति-ग्रहः सदा स्वप्ने सम्प्राप्त-सुरतोत्सवः ।
 
रौधिरः कलहे रक्त-पातैर् नीचस्य वर्धते ॥५८॥
 
 
इत्य् अशीतिः समासेन राग-भेदाः प्रकीर्तिताः ।
 
विस्तरेण पुनस् तेषां कः सङ्ख्यां कर्तुम् अर्हति ॥५९॥
 
 
सुहृज् जनार्दनं कुर्यात् पूर्वं वार-विलासिनी ।
 
वेश्यानां पद्मिनीनां च मित्रायत्ता विभूतयः ॥६०॥
 
 
सुहृद्भिर् एव जानाति कामुकानां धनं गुणम् ।
 
हृदय-ग्रहणोपायं शीलं रक्तापरक्तताम् ॥६१॥
 
 
महा-धनस्य सुहृदां कामिनां प्रेम-शालिनाम् ।
 
प्रच्छन्न-सुरतेनापि कुर्याद् आराधनं सदा ॥६२॥
 
 
एको वित्तवतः सूनुः पितृ-हीनः सुयौवने ।
 
मुग्धे भूभुजि कायस्थः कामि-स्पर्धी वणिक्-सुतः ॥६३॥
 
 
नित्यातुरामात्य-वैद्य-प्रसिद्धस्य गुरोः सुतः ।
 
प्रच्छन्न-कामो जाड्यः धनः ॥६४॥
 
 
नपुंसक-प्रवादस्य प्रशमर्थी फलाशनः ।
 
मत्तो धूर्त-सहायश् च राज-सूनुर् निरङ्कुशः ॥६५॥
 
 
ग्राम्यो धातृ-द्विज-सुतः प्रप्त-लाभश् च गायनः ।
 
सद्यः सार्थ-पतिः प्राप्तः श्रीमान् दैव-परायणः ॥६६॥
 
 
गतानुगतिको मूर्खः शास्त्रोन्मादश् च पण्डितः ।
 
नित्य-क्षीबश् च वेश्यानां जङ्गमाः कल्प-पादपाः ॥६७॥
 
 
प्रथमं प्रार्थिता वेश्या न क्षणोऽस्तीत्य् उदाहरेत् ।
 
जनस्यायं स्वभावो हि सुलभाम् अवमन्यते ॥६८॥
 
 
शिरः-शूलादिकं व्याधिम् अनित्यम् अजुगुप्सितम् ।
 
अवहारोपयोगाय पूर्वम् एव समादिशेत् ॥६९॥
 
 
पत्नीव कुर्याद् अनुवृत्ति-पूर्वं
 
पूर्वं महार्थस्य वरोपचारम् । <br>
 
द्रव्यैस् त्वया मन्त्र-जपादिभिर् वा
 
वशीकृतास्मीति वदेच् च सर्वम् ॥७०॥ <br> <br>
 
 
स्वयं प्रदत्तेऽपि नख-क्षते च
 
शङ्केत तद्-भक्ति-विवाद-शीलम् । <br>
 
निन्देत् प्रकामं जननीं विरुद्धां
 
गच्छेत् स्वयं वेश्म च कामुकस्य ॥७१॥ <br> <br>
 
 
विदेश-यात्राम् अपि मन्त्रयेत
 
तेनैव सार्धं विहितानुबन्धा । <br>
 
सुप्तस्य कुर्यात् परिचुम्बनम् च
 
गुण-स्तुतिं चार्ध-विबोध-भाजः ॥७२॥ <br> <br>
 
 
स्वप्ने सदैव प्रलपेत् सरागं
 
सर्वं च तन्-नाम-निबद्धम् एव । <br>
 
न चास्य तृप्तिं सुरतेषु गच्छेद्
 
व्ययस्य कुर्याच् च मुहुर् निषेधम् ॥७३॥ <br> <br>
 
 
तस्माच् च पुत्रार्थ-मनोरथा स्यात्
 
प्राणात्ययं तद्-विरहे वदेच् च । <br>
 
इत्य् आदिभिः स्वीकरणाद्य्-उपायैर्
 
निबद्ध-बुद्धेर् द्रविणं लभेत ॥७४॥ <br> <br>
 
 
तावच् च तूर्णं धनम् आहरेत
 
यावत् स रागेण विनष्ट-संज्ञः । <br>
 
प्रशान्त-रागानल-शीतलस् तु
 
स लोह-पिण्डी-कठिनत्वम् एति ॥७५॥ <br> <br>
 
 
याचेत सर्वं सुरतार्ति-काले
 
तम् ऊरु-बन्धेन निरुद्ध-कायम् । <br>
 
प्रायेण तृप्ताय न रोचते हि
 
विनम्र-शाखा-परिपक्वम् आम्रम् ॥७६॥ <br> <br>
 
 
सन्धारयेत् तं च विशेष-वित्तं
 
यावन् न निःशेष-धनत्वम् एति । <br>
 
पुनः पुनः स्नेह-लवार्द्र-वक्त्रा
 
दीपं यथा दीपक-दीप-वर्तिः ॥७७॥ <br> <br>
 
 
निष्पीत-सारं विरतोपकारं
 
क्षुण्णेक्षु-शुल्क-प्रतिमं त्यजेत् तम् । <br>
 
लब्धाधिवास-क्षय-कारि-शुष्कं
 
पुष्पं त्यजत्य् एव हि केश-पाशः ॥७८॥ <br> <br>
 
 
हेमन्त-मार्जार इवातिलीनः
 
स चेन् न निर्याति निरस्यमानः । <br>
 
तद् एष कार्यस् तनु-मर्म-भेदी
 
प्रवर्धमानः परुषोपचारः ॥७९॥ <br> <br>
 
 
शय्यावहारैर् वचन-प्रहारैः
 
कोप-प्रकारैर् जननी-विकारैः । <br>
 
कौटिल्य-सारैर् विविध-प्रसारैर्
 
विपद्-विचारैर् गणितापचारैः ॥८०॥ <br> <br>
 
 
याच्ञा-विवादैर् अधनापवादैर्
 
दत्तानुवादैः पर-साधु-वादैः । <br>
 
निन्दा-प्रवादैः परुष-प्रवादैर्
 
विट-प्रवादैः कथितावसादैः ॥८१॥ <br> <br>
 
 
मुहुः प्रवासैः कलहोपवासैर्
 
माया-निवासैः कटुकाधिवासैः । <br>
 
स-भ्रू-विलासैर् व्यसनोपवासैर्
 
निष्कासनीयः स पृथु-प्रवासैः ॥८२॥ <br> <br>
 
 
स चेत् पुना राग-जतु-प्रसक्तस्
 
तीव्रावमानैर् अपि न प्रयाति । <br>
 
तदा तम् उत्क्षिप्त-भुजान्य-वक्त्रा
 
दासी वदेद् वित्त-वियोग-दीनम् ॥८३॥ <br> <br>
 
 
यत्राभवत्-कामुक-लोक-यात्रा
 
विचित्र-रूपा सततं विभूतिः । <br>
 
गृहे चतुर्थं दिनम् अद्य तस्मिन्
 
दृष्टस्य दृष्टस्य वधूत्सवस्य ॥८४॥ <br> <br>
 
 
क्लीबस्य यस्यास्ति न भोग-सम्पत्
 
स किं भुजिष्याभवने करोति । <br>
 
न यस्य हस्ते तर-मूल्यम् अस्ति
 
स किं समारोहति नावम् अग्रे ॥८५॥ <br> <br>
 
 
प्रक्षीण-वित्तेन निरुद्यमेन
 
किं रूप-युक्तेन करोति वेश्या । <br>
 
विच्छिन्न-दुग्धा न पुनः स-गर्भा
 
सा कस्य गौश् चारुतयोपयुक्ता ॥८६॥ <br> <br>
 
 
 
मिथ्यैव रिक्तः कुरुते जडानाम्
 
आवर्जनं प्रेम-मयैर् वचोभिः । <br>
 
क्षीर-क्षये चुम्बन-लालनेन
 
बालस्य वृद्धिं विदधाति धात्री ॥८७॥ <br> <br>
 
 
इत्य् आदिभिस् तद्-वचनावमानैस्
 
तस्मिन् गते ग्रीष्म-तुषार-तुल्ये । <br>
 
क्षिणं निरस्तं पुनर् आप्त-वित्तं
 
भजेत यत्नाहृत-वित्तम् अन्यत् ॥८८॥ <br> <br>
 
 
प्राप्ते कान्ते कथम् अपि धनादान-पात्रे च वित्ते
 
त्वं मे सर्वं त्वम् असि हृदयं जीवितं च त्वम् एव । <br>
 
इत्य् उक्त्वा तं क्षपित-विभवं कञ्चुकाभं भुजङ्गी
 
त्यक्त्वा गच्छेत् स-धनम् अपरं वैशिकोऽयं समासः ॥८९॥ <br> <br>
 
 
उद्देश-लेशेन यद् एतद् उक्तं
 
तत्-कार्य-काले विविध-प्रयोगम् । <br>
 
तस्मिन् स्व-बुद्ध्यैव विचार्य कार्यम्
 
उक्त्वेति तूष्णीं जरती चकार ॥९०॥ <br> <br>
 
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां राग-विभागोपन्यासो नाम पञ्चमः समयः । <br>
<br> <br>
 
 
 
Line १,५२८ ⟶ २,४९५:
अथ क्षण-क्षीण-धनायमाने
 
शनैः शनैर् निष्प्रतिभे शशङ्के । <br>
 
द्यौर् दोष-युक्तैव विलोकनेन
 
स-विप्लवा मीलित-तारकाभूत् ॥१॥ <br> <br>
 
 
इन्दौ प्रयाते कृत-रात्रि-भोगे
 
प्रवेश-काले चिर-कामुकस्य । <br>
 
वेश्येव सन्ध्या गगनाङ्गनाग्रं
 
निर्दिष्ट-तारा-कुसुमं चकार ॥२॥ <br> <br>
 
 
अथोदिते स्व-स्थिति-दान-दक्षे
 
बाले रवौ श्रीमति पङ्कजिन्याः । <br>
 
विकास-काले मधु-पान-केलिर्
 
अभूद् विटानाम् इव षट्-पदानाम् ॥३॥ <br> <br>
 
 
कलावती मौक्तिक-भूषणाङ्का
 
धम्मिल्ल-माल्य-प्रणय-प्रसक्तैः । <br>
 
भृङ्गैर् वृता दर्पणम् ईक्षमाणा
 
स-तारका चन्द्रवती निशेव ॥४॥ <br> <br>
 
 
स्मराङ्गना-केलि-शुकायमान-
 
कर-स्थ-ताम्बूल-विलास-पूर्णा । <br>
 
समातृका नापित-दत्त-हस्ता
 
कान्तां तनुं पण्य-दशां नयन्ती ॥५॥ <br> <br>
 
 
स-लीलम् आक्रान्ति-विलोल-काञ्ची-
 
रवेण पारावत-दत्त-संज्ञा । <br>
 
अर्थार्थिनी राज-पथ-प्रकारं
 
हर्म्यं प्रियोत्सङ्गम् इवारुरोह ॥६॥ <br> <br>
 
 
ताम् अब्रवीत् तत्-परिभोग-योग्यं
 
प्रातर् नवं कामुकम् ईक्षमाणः । <br>
 
विलोक्य कङ्कःशयनोत्थितानां
 
पण्याङ्गनानां गणयन् विचेष्टाः ॥७॥ <br> <br>
 
 
आसन्न-मित्रागमम् उच्यमान-
 
समागमे वासर-वल्लभस्य । <br>
 
निर्यान्ति दीपा इव रात्रि-भोग्याः
 
पश्य प्रभाते गणिका-गृहेभ्यः ॥८॥ <br> <br>
 
 
एष प्रबुद्धः सहसा जटा-भृल्-
 
लीला-शिवः कुक्कुट-कूजितेन । <br>
 
गृहान् नलिन्याः परिहृत्य राज-
 
रथ्यां कुमार्गेण मठं प्रयाति ॥९॥ <br> <br>
 
 
एते निधेर् ग्रह-भट्ट-सूनोः
 
पृष्टा विटा रात्रि-सुखं प्रभाते । <br>
 
कर्तुं प्रवृत्ताः पृथु-भोज्य-भूरि-
 
व्ययाय भद्रा-भवने विभागम् ॥१०॥ <br> <br>
 
 
प्राप्ते गृह-द्वारम् अनङ्ग-सारे
 
महा-विटे पश्य वसन्त-सेना । <br>
 
शून्य-प्रसुप्तापि पुरः समेत्य
 
निशीथ-भोगं कथयत्य् असत्यम् ॥११॥ <br> <br>
 
 
भग्नाङ्गदा त्रोटित-कर्ण-पाली
 
मतङ्ग-नाम्ना गण-पालकेन । <br>
 
आत्मापराध् विनिगूहमाना
 
विरौति रामा जननी-जनाग्रे ॥१२॥ <br> <br>
 
 
निर्गच्छतो ग्राम-नियोगिनोऽस्य
 
ददाति गुप्तस्य समेत्य पश्चात् । <br>
 
इदं तथेदं च पुरः प्रहेयम्
 
इत्य् आदि सन्देश-शतानि वृद्धा ॥१३॥ <br> <br>
 
 
सम्प्रस्थितेयं सह माधवेन
 
कोशं ध्रुवं पातुम् अनङ्ग-लेखा । <br>
 
अग्रे यद् अस्या मधु-कुम्भ-वाही
 
मेसं विकर्षन् पुरुषः प्रयाति ॥१४॥ <br> <br>
 
 
टक्कस्य सा च्चलितस्य
 
विप्राय यत् स्कन्दकदान-काले । <br>
 
प्रसाधनाय स्वयम् एव गन्तुं
 
समुद्यता पश्य शशाङ्क-लेखा ॥१५॥ <br> <br>
 
 
उद्यान-लीला-गमने निशायां
 
सुनिश्चिते मल्लिकयार्जुनस्य । <br>
 
कृतः प्रभाते नव-चीन-वस्त्र-
 
दानं विना पश्य मुहूर्त-विघ्नः ॥१६॥ <br> <br>
 
 
मेष-प्रदस्येन्द्र-वसोर् द्विजस्य
 
मुक्त्वा प्रभूतं निशि काल-खण्डम् । <br>
 
विषूचिकार्ता विट-हर्ष-हेतुर्
 
वैद्यार्थिनी क्रन्दति कुट्टनीयम् ॥१७॥ <br> <br>
 
 
वैद्योऽप्य् असौ मण्डल-गुल्म-नामा
 
प्रभात-चारी नगरार्जितानि । <br>
 
समुद्युतः पूग-फलानि दातुं
 
कुरङ्गिकायै निज-मुष्टि-पूरैः ॥१८॥ <br> <br>
 
 
कक्षाल-नाम्ना निशि गायनेन
 
वारावहारान् निश-भग्न-भाण्डा । <br>
 
गृह्णाति का नो चरण-स्पृशोऽस्य
 
वरांशुकं कुण्ड-घटादि-मूल्यात् ॥१९॥ <br> <br>
 
 
प्राप्तस्य शम्भोर् वणिजस् तु वारे
 
सुप्तस्य शून्ये शयने निशायाम् । <br>
 
नन्दा समेत्यापर-कामि-गेहात्
 
स-विप्रलम्भं शपथं करोति ॥२०॥ <br> <br>
 
 
पितुर् गृहाद् भूरि-विभूषणानि
 
प्राप्तं गृहीत्वा मदनं मृणाली । <br>
 
निगूह्य सन्दर्शयति स्व-गेहं
 
शून्यं तम् अन्विष्टुम् उपागतानाम् ॥२१॥ <br> <br>
 
 
भोज्यं विना पाटलिका प्रविष्टं
 
मुष्टि-प्रदं श्रोत्रियम् अत्रिरात्रम् । <br>
 
शुष्कान्न-दाता पितृ-कार्यम् एतत् किं
 
किं करोषीत्य् असकृद् ब्रवीति ॥२२॥ <br> <br>
 
 
मार्जार-जिह्वा जननी हरिण्याः
 
पद्मस्य भोज्यं निशि लुण्ठितं यत् । <br>
 
तस्मिन् गते तद्-विजने विशङ्का
 
पश्य प्रभाते कवलीकरोति ॥२३॥ <br> <br>
 
 
ईर्ष्या-विशेषात् कृत-कोप-वाद-
 
संमूर्च्छितायां मलयं रमण्याम् । <br>
 
विभूषणं तोषणम् आशु किञ्चिद्
 
अस्यै प्रयच्छेति वदन्ति सख्यः ॥२४॥ <br> <br>
 
 
रागेण कृष्णीकृत-केश एष
 
बली-विशेष-स्फुट-वृद्ध-भावः । <br>
 
योगागृहं शम्बरसार-नामा
 
यागाय युग् येन गुरुः प्रयाति ॥२५॥ <br> <br>
 
 
अयं जन-स्थान-विनाश-हेतुः
 
केतुः खर-क्रूरतया प्रसिद्धः । <br>
 
आस्थान-भट्टश् चिटिवत्स-नामा
 
प्रयाति युग्येन विशीर्ण-वस्त्रः ॥२६॥ <br> <br>
 
 
उच्चैश् चिरात् सौध-निषक्त-दृष्टिर्
 
अश्वाधिरूढः कमलोऽधिकारी । <br>
 
कलावति त्वाम् अयम् ईक्षमाणः
 
शूलार्पिताकार-तुलां बिभर्ति ॥२७॥ <br> <br>
 
 
श्रीखण्डोज्ज्वल-मल्लिका-तिलकवान् अक्षाम-हेमाङ्गदश्
 
छिन्न-श्लिष्ट-विनष्ट-नासिकतया प्रख्यात-जार-ज्वरः । <br>
 
एष त्वाम् अवलोक्य मालव-पतेर् दूतः प्रपञ्चाभिधः
 
पश्योद्वेष्ट-विवेष्टनानि कुरुते भोगीव मन्त्राहतः ॥२८॥ <br> <br>
 
 
एष प्रख्यात-कूटः कपट-विट-घटा-नर्म-कर्म-प्रगल्भः
 
श्रीगुप्तो नाम धूर्तः सकल-कलि-कला-कल्पना-मूल-देवः । <br>
 
दृष्ट्वा दूरात् प्रसिद्धां तव नव-जननीम् अञ्जलि-श्लिष्ट-हस्तः
 
पश्याक्ष्णा दत्त-संज्ञः स्मित-चल-चिबुकः स्तोतुम् एतां प्रवृत्तः ॥२९॥ <br> <br>
 
 
पातालोत्ताल-तालु-प्रवितत-वदन-स्पष्ट-दृष्टोग्र-दंष्ट्रा
 
विश्व-ग्रासावहेला-कुलित-शिखि-शिखा-विभ्रमोद्भ्रान्त-जिह्वा । <br>
 
मेषाणां चण्ड-मुण्डा-हरण-कटकटा-राव-पिष्टास्थि-संस्था
 
सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्ड-घण्टा ॥३०॥ <br> <br>
 
 
एष स्फीत-घनस्य लोभ-वसतेः पापस्य मूर्ति-स्पृशः
 
शङ्खाख्यस्य महार्घ-हट्ट-वणिजः पङ्काभिधानः सुतः । <br>
 
आकृष्टः प्रतिवेश्म-निर्गत-विटैः सारङ्ग-मुग्धः शिशुः
 
सुभ्रु त्वां तुषराशि-लोल-चटकाकारः समुद्वीक्षते ॥३१॥ <br> <br>
 
 
एष निधिर् विधिना तव नूनं
 
मेषमतिर् विधितः प्रहितो वा । <br>
 
स्थूल-मुखः पृथु-चूल-कलापः
 
स्कन्ध-युगाञ्चित-कर्ण-सुवर्णः ॥३२॥ <br> <br>
 
 
इत्य् आदि कङ्केन वितर्क्यमाणं
 
वणिक्-सुतं दृक्-पतितं विचार्य । <br>
 
मनोरथाभ्यर्थित-लाभ-तुष्टा
 
कङ्कालिका स-स्मितम् इत्य् उवाच ॥३३॥ <br> <br>
 
 
निर्यत्-ताम्बूल-लाला-लव-शवल-वलद्-ग्रीव-वक्त्रावलोकी
 
रक्तोपानद्-युगोद्यत्-सरसर-मुखर-प्रस्खलत्-पाद-चारैः । <br>
 
एवं-रूपोऽतिमुग्धः शिशुर् अखिल-धनावाप्तये बन्धकीनां
 
अक्लेशाराधनार्हः स्वयम् उपनमति प्रायशः पण्य-पुण्यैः ॥३४॥ <br> <br>
 
 
कलावति त्वन्-मुख-निश्चलोऽयं
 
महा-विटश् चारण-चक्र-चारैः । <br>
 
निवेदितोऽग्रे तव देवतायाः
 
शिशुः पशुर् भोग-विभूति-कामैः ॥३५॥ <br> <br>
 
 
पार्श्वे त्वम् एषां व्रज कङ्क तूर्णं
 
दूतं करिष्यन्ति भवन्तम् एते । <br>
 
तयेति दत्तोचित-शासनोऽसौ
 
जगाम सौधाद् अवरुह्य हृष्टः ॥३६॥ <br> <br>
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां दूत-प्रेषणं नाम षष्ठः समयः । <br>
<br> <br>
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां दूत-प्रेषणं नाम षष्ठः समयः ।
 
 
== सप्तमः समयः ( कामुक-समागमः ) ==
 
अथाययौ शनैः श्रीमन्-नवोद्भूत-मनोभवः । <br>
 
लतालिङ्गन-कृद्-भालः कालः कुसुम-लाञ्छनः ॥१॥ <br> <br>
लतालिङ्गन-कृद्-भालः कालः कुसुम-लाञ्छनः ॥१॥
सम्भोग-सुख-सम्पत्तिः पराधीनेव कामिनाम् । <br>
 
आललम्बे धनेशाशाम् इतीवाकलयन् रविः ॥२॥ <br> <br>
 
दक्षिणानिल-सोच्छ्वासा लसत्-कुसुम-पाण्डुराः । <br>
सम्भोग-सुख-सम्पत्तिः पराधीनेव कामिनाम् ।
जात-जृम्भा ययुस् तन्व्यो लताः सोत्कण्ठताम् इव ॥३॥ <br> <br>
 
दग्धेऽन्धक-द्विषा रोषात् पुराणे पञ्चसायके । <br>
आललम्बे धनेशाशाम् इतीवाकलयन् रविः ॥२॥
नवं विनिर्ममे कामम् ऋतुराजः प्रजापतिः ॥४॥ <br> <br>
 
प्रस्खलत्-कोकिलालापा गायन्त्यो भृङ्ग-शिञ्जितैः । <br>
 
वेश्या इव मधु-क्षीवा विरेजुर् वनराजयः ॥५॥ <br> <br>
दक्षिणानिल-सोच्छ्वासा लसत्-कुसुम-पाण्डुराः ।
 
जात-जृम्भा ययुस् तन्व्यो लताः सोत्कण्ठताम् इव ॥३॥
 
 
दग्धेऽन्धक-द्विषा रोषात् पुराणे पञ्चसायके ।
 
नवं विनिर्ममे कामम् ऋतुराजः प्रजापतिः ॥४॥
 
 
प्रस्खलत्-कोकिलालापा गायन्त्यो भृङ्ग-शिञ्जितैः ।
 
वेश्या इव मधु-क्षीवा विरेजुर् वनराजयः ॥५॥
 
 
नव-किसलय-लेखा-पङ्क्ति-सङ्गे लतानां
 
नख-मुख-लिपि-लीला-लोभिनीम् आकलय्य । <br>
 
मधु-मद-परिरम्भे भेजिरे लोहितत्वं
 
स्थल-कमल-वनानाम् ईर्ष्ययेवाननानि ॥६॥ <br> <br>
 
 
क्षैण्य-क्षामं शिशिर-समयं वृद्धम् उत्सृज्य दूरे
 
त्यक्त्वा शीतं तरुणम् असकृद् गाढ-रागानुबन्धम् । <br>
 
उद्यान-श्रीर् मधुम् अभिमतं बालम् एवालिलिङ्ग
 
प्रायः स्त्रीणां वयसि नियतिर् नास्ति कार्यार्थिनीनाम् ॥७॥ <br> <br>
 
 
अथ नापित-दूतेन कृत-द्वित्र-गतागता ।
 
मिथ्या कृत-निषेधापि ग्रहणाग्रहणे शिशोः ॥८॥
 
 
कथञ्चिद् अभ्यर्थनया गृहीतार्था कलावती ।
 
सन्ध्यायां मण्डनासक्ता ययौ वासक-सज्जताम् ॥९॥
अथ नापित-दूतेन कृत-द्वित्र-गतागता । <br>
मिथ्या कृत-निषेधापि ग्रहणाग्रहणे शिशोः ॥८॥ <br> <br>
कथञ्चिद् अभ्यर्थनया गृहीतार्था कलावती । <br>
सन्ध्यायां मण्डनासक्ता ययौ वासक-सज्जताम् ॥९॥ <br> <br>
 
 
कपोले कस्तूरी-स्फुट-कुटिल-पत्राङ्कुर-लिपिर्
 
ललाटे कार्पूरं तिलकम् अलकाली-परिसरे । <br>
 
तनौ लीना हेम-द्युति-परिचिता कुङ्कुम-रुचिः
 
स तस्या कोऽप्य् आसील् ललित-मधुरो मण्डन-विधिः ॥१०॥ <br> <br>
 
 
प्रौढ-कामुक-सम्भोग-साक्षिणी बाल-सङ्गमे । <br>
 
नोचितास्मीति ताम् ऊचे लज्जया नत-मेखला ॥११॥ <br> <br>
नोचितास्मीति ताम् ऊचे लज्जया नत-मेखला ॥११॥
हारिणी सा तनु-लता हारिणी च कुच-स्थली । <br>
 
दृष्टिश् च हारिणी तस्या बभौ स्मर-विहारीणी ॥१२॥ <br> <br>
 
अत्रान्तरे वणिक्-सूनुर् विवेश गणिका-गृहम् । <br>
हारिणी सा तनु-लता हारिणी च कुच-स्थली ।
आसन्न-लाभाभिमुखैर् आवृतं क्षेत्र-वासिभिः ॥१३॥ <br> <br>
 
कर्ण-संसक्त-मुक्ताङ्क-कनक-स्थूल-बालकः । <br>
दृष्टिश् च हारिणी तस्या बभौ स्मर-विहारीणी ॥१२॥
बहु-हेम-भराक्रान्ति-सव्यथ-श्रवण-द्वयः ॥१४॥ <br> <br>
 
कण्ठाभरण-मध्यस्थ-हैम-रक्षा-चतुष्टयः । <br>
 
जननी-हस्त-विन्यस्त-सर्षपाङ्कित-चूलिकः ॥१५॥ <br> <br>
अत्रान्तरे वणिक्-सूनुर् विवेश गणिका-गृहम् ।
राजावर्त-मणि-स्थूल-गुलिकाभ्यां विराजितम् । <br>
 
राजतं चरणालीनं बिभ्राणः कटक-द्वयम् ॥१६॥ <br> <br>
आसन्न-लाभाभिमुखैर् आवृतं क्षेत्र-वासिभिः ॥१३॥
मुहुर् दीर्घाञ्चल-दशां स्रस्तां सङ्कलयन् पटीम् । <br>
 
बहु-चूर्णक-ताम्बूल-दग्धास्य-कृत-सीत्कृतः ॥१७॥ <br> <br>
 
स प्रविश्य प्रकाशाशां ददर्शादर्शम् आदरात् । <br>
कर्ण-संसक्त-मुक्ताङ्क-कनक-स्थूल-बालकः ।
कलावतीं कलाकान्त-ललिताम् इव शर्वरीम् ॥१८॥ <br> <br>
 
कथं लालना-योग्योऽयं बालः सम्भोग-भाग् भवेत् । <br>
बहु-हेम-भराक्रान्ति-सव्यथ-श्रवण-द्वयः ॥१४॥
इतीव तार-हारेण सस्मित-स्तन-मण्डलात् ॥१९॥ <br> <br>
 
द्रविण-क्षय-दीक्षायां वैचक्षण्य-कृत-क्षणाः । <br>
 
ऋत्विजः सप्त विविशुः पुरस् तस्य महा-विटाः ॥२०॥ <br> <br>
कण्ठाभरण-मध्यस्थ-हैम-रक्षा-चतुष्टयः ।
निर्गुटः क्षीणसाराख्यो दिविरः कमलाकरः । <br>
 
रेचको भरताचार्यः क्षुण्ण-पाणिस् तुलाधरः ॥२१॥ <br> <br>
जननी-हस्त-विन्यस्त-सर्षपाङ्कित-चूलिकः ॥१५॥
गणकः सिंह-गुप्तश् च तिक्त-नामा भिषक्-सुतः । <br>
 
कटिः कुटिलकश् चेति भोगाम्भोरुह-षट्पदाः ॥२२॥ <br> <br>
 
वेश्या-समागमे शैलीं शिक्षीतः स विटैर् बहिः । <br>
राजावर्त-मणि-स्थूल-गुलिकाभ्यां विराजितम् ।
प्रविश्य कामिनी-पार्श्वे प्रौढ-वत्सम् उपाविशत् ॥२३॥ <br> <br>
 
वाससाच्छाद्य नासार्धम् अप्रस्ताव-कटूत्कटाम् । <br>
राजतं चरणालीनं बिभ्राणः कटक-द्वयम् ॥१६॥
नर्म-गोष्ठीं स विदधे शिक्षितां शुक-पाठवत् ॥२४॥ <br> <br>
 
ततः प्रविश्य कङ्काली गृहीतोच्चतरासना । <br>
 
रञ्जनाय पुरश् चक्रे विटानां कपट-स्तुतिम् ॥२५॥ <br> <br>
मुहुर् दीर्घाञ्चल-दशां स्रस्तां सङ्कलयन् पटीम् ।
धन्योऽयं बालकः श्रीमान् भवद्भिर् यस्य सङ्गतिः । <br>
 
युष्मत्-परिचयः पुण्य-परिपाकेन लभ्यते ॥२६॥ <br> <br>
बहु-चूर्णक-ताम्बूल-दग्धास्य-कृत-सीत्कृतः ॥१७॥
शिशुर् अप्य् अयम् अस्माकं कामुकोऽभिमतः परम् । <br>
 
बाल एव सहस्रांशुः कमलिन्या विकास-कृत् ॥२७॥ <br> <br>
 
इत्य् आदिभिः स्तुति-पदैः कुट्टन्या विट-मण्डले । <br>
स प्रविश्य प्रकाशाशां ददर्शादर्शम् आदरात् ।
स्वीकृते भूर् अभूत् क्षिप्रं ताम्बूलावेल-पाटला ॥२८॥ <br> <br>
 
ततः काली कलावत्या धात्री वेतालिकाभिधा । <br>
कलावतीं कलाकान्त-ललिताम् इव शर्वरीम् ॥१८॥
ताम्बूल-दानावसर-प्रहर्षाकुलितावदत् ॥२९॥ <br> <br>
 
अत्यल्पः परिवारोऽयं ताम्बूल-प्रणयी स्थितः । <br>
 
नास्माकम् अन्य-वेश्यानाम् इवासङ्ख्यः परिग्रहः ॥३०॥ <br> <br>
कथं लालना-योग्योऽयं बालः सम्भोग-भाग् भवेत् ।
कङ्कः प्रथम-पूज्योऽयं देवाकृतिर् उदार-धीः । <br>
 
यस्यानुरोधात् सुलभा दुर्लभापि कलावती ॥३१॥ <br> <br>
इतीव तार-हारेण सस्मित-स्तन-मण्डलात् ॥१९॥
आमाता गौरवार्होऽयं पूज्यः कन्यार्पणेन नः । <br>
 
शाङ्खिकः कमलो नाम संमानं पूर्वम् अर्हति ॥३२॥ <br> <br>
 
अयं पितुः कलावत्याः प्रेत-कार्य-प्रतिग्रही । <br>
द्रविण-क्षय-दीक्षायां वैचक्षण्य-कृत-क्षणाः ।
ह्यः पर्व-दिवसावाप्त शक्तिर् महा-व्रती ॥३३॥ <br> <br>
 
अयं स्थलपतेः सूनुः कपिलः कलशाभिधः । <br>
ऋत्विजः सप्त विविशुः पुरस् तस्य महा-विटाः ॥२०॥
गुरु-भ्राता कलावत्याः कल्पपालो मधु-प्रदः ॥३४॥ <br> <br>
 
मृदङ्गोदर-नामायं कलावत्याः स्वसुः पतिः । <br>
 
मातुलः कलहो नाम बिन्दुसारः सहोदरः ॥३५॥ <br> <br>
निर्गुटः क्षीणसाराख्यो दिविरः कमलाकरः ।
इयं दत्तक-पुत्रस्य कलावत्याः कलायुषः । <br>
 
धात्री कलावती नाम रुग्ण-चन्द्रस्य तत्-पतिः ॥३६॥ <br> <br>
रेचको भरताचार्यः क्षुण्ण-पाणिस् तुलाधरः ॥२१॥
अयं भरत-भाषा-ज्ञः काम्बो भागवतात्मजः । <br>
 
गायनः खर-दासोऽयं महामात्यस्य वल्लभः ॥३७॥ <br> <br>
 
निगिलः सूपकाराख्यः कुम्भकारश् च कर्परः । <br>
गणकः सिंह-गुप्तश् च तिक्त-नामा भिषक्-सुतः ।
बकश् छत्र-धरश् चायं खञ्जनो युग्य-वाहनः ॥३८॥ <br> <br>
 
रतिशर्मा द्विजन्मायं गणिकाग्र-शान्ति-कृत् । <br>
कटिः कुटिलकश् चेति भोगाम्भोरुह-षट्पदाः ॥२२॥
आरामिकः करालोऽयं कीलवर्तश् च नाविकः ॥३९॥ <br> <br>
 
उद्यानपालः कन्दोऽयं मुकुलाख्यश् च पौष्पिकः । <br>
 
चर्मकृद्-वर्मदत्तोऽयं मार-च्छिद्रस्य धावकः ॥४०॥ <br> <br>
वेश्या-समागमे शैलीं शिक्षीतः स विटैर् बहिः ।
बहिरास् ते च चाण्डाली क्रोशन्ती घर्घराभिधा । <br>
 
डोम्बश् चण्डरवाख्यश् च कोष्ठागार-प्रहारिकः ॥४१॥ <br> <br>
प्रविश्य कामिनी-पार्श्वे प्रौढ-वत्सम् उपाविशत् ॥२३॥
ताम्बूलं देयम् एतेभ्यः प्रहेयं प्रातर् एव तु । <br>
 
सख्यै शम्बर-मालायै गुरवे दम्भ-भूतये ॥४२॥ <br> <br>
 
वाससाच्छाद्य नासार्धम् अप्रस्ताव-कटूत्कटाम् ।
 
नर्म-गोष्ठीं स विदधे शिक्षितां शुक-पाठवत् ॥२४॥
 
 
ततः प्रविश्य कङ्काली गृहीतोच्चतरासना ।
 
रञ्जनाय पुरश् चक्रे विटानां कपट-स्तुतिम् ॥२५॥
 
 
धन्योऽयं बालकः श्रीमान् भवद्भिर् यस्य सङ्गतिः ।
 
युष्मत्-परिचयः पुण्य-परिपाकेन लभ्यते ॥२६॥
 
 
शिशुर् अप्य् अयम् अस्माकं कामुकोऽभिमतः परम् ।
 
बाल एव सहस्रांशुः कमलिन्या विकास-कृत् ॥२७॥
 
 
इत्य् आदिभिः स्तुति-पदैः कुट्टन्या विट-मण्डले ।
 
स्वीकृते भूर् अभूत् क्षिप्रं ताम्बूलावेल-पाटला ॥२८॥
 
 
ततः काली कलावत्या धात्री वेतालिकाभिधा ।
 
ताम्बूल-दानावसर-प्रहर्षाकुलितावदत् ॥२९॥
 
 
अत्यल्पः परिवारोऽयं ताम्बूल-प्रणयी स्थितः ।
 
नास्माकम् अन्य-वेश्यानाम् इवासङ्ख्यः परिग्रहः ॥३०॥
 
 
कङ्कः प्रथम-पूज्योऽयं देवाकृतिर् उदार-धीः ।
 
यस्यानुरोधात् सुलभा दुर्लभापि कलावती ॥३१॥
 
 
आमाता गौरवार्होऽयं पूज्यः कन्यार्पणेन नः ।
 
शाङ्खिकः कमलो नाम संमानं पूर्वम् अर्हति ॥३२॥
 
 
अयं पितुः कलावत्याः प्रेत-कार्य-प्रतिग्रही ।
 
ह्यः पर्व-दिवसावाप्त शक्तिर् महा-व्रती ॥३३॥
 
 
अयं स्थलपतेः सूनुः कपिलः कलशाभिधः ।
 
गुरु-भ्राता कलावत्याः कल्पपालो मधु-प्रदः ॥३४॥
 
 
मृदङ्गोदर-नामायं कलावत्याः स्वसुः पतिः ।
 
मातुलः कलहो नाम बिन्दुसारः सहोदरः ॥३५॥
 
 
इयं दत्तक-पुत्रस्य कलावत्याः कलायुषः ।
 
धात्री कलावती नाम रुग्ण-चन्द्रस्य तत्-पतिः ॥३६॥
 
 
अयं भरत-भाषा-ज्ञः काम्बो भागवतात्मजः ।
 
गायनः खर-दासोऽयं महामात्यस्य वल्लभः ॥३७॥
 
 
निगिलः सूपकाराख्यः कुम्भकारश् च कर्परः ।
 
बकश् छत्र-धरश् चायं खञ्जनो युग्य-वाहनः ॥३८॥
 
 
रतिशर्मा द्विजन्मायं गणिकाग्र-शान्ति-कृत् ।
 
आरामिकः करालोऽयं कीलवर्तश् च नाविकः ॥३९॥
 
 
उद्यानपालः कन्दोऽयं मुकुलाख्यश् च पौष्पिकः ।
 
चर्मकृद्-वर्मदत्तोऽयं मार-च्छिद्रस्य धावकः ॥४०॥
 
 
बहिरास् ते च चाण्डाली क्रोशन्ती घर्घराभिधा ।
 
डोम्बश् चण्डरवाख्यश् च कोष्ठागार-प्रहारिकः ॥४१॥
 
 
ताम्बूलं देयम् एतेभ्यः प्रहेयं प्रातर् एव तु ।
 
सख्यै शम्बर-मालायै गुरवे दम्भ-भूतये ॥४२॥
 
 
उक्त्वेति पूग-फल-लुण्ठि-निविष्ट-चित्ता
 
वैतालिका विविध-वेश-वनी-प्रविष्टाः । <br>
 
चक्रुः प्रभूत-मधु-पान-विघूर्णमानास्
 
ताम्बूल-दान-बहु-मान-गतागतानि ॥४३॥ <br> <br>
 
 
ततः क्षीवैर् असम्भाव्यं कत्थमानैर् विटैः परम् ।
 
उद्वेजितेव रजनी धूप-व्याजेन निर्ययौ ॥४४॥
ततः क्षीवैर् असम्भाव्यं कत्थमानैर् विटैः परम् । <br>
उद्वेजितेव रजनी धूप-व्याजेन निर्ययौ ॥४४॥ <br> <br>
 
 
नृपस्य बाहुर् युधि दक्षिणोऽहं
 
ममैव राज्यं कलमान्तरस्थम् । <br>
 
मयि स्थिते तिष्ठति नाट्य-शास्त्रं
 
सूते तुला वित्त-पति-श्रियं मे ॥४५॥ <br> <br>
 
 
त्रैलोक्य-वृत्तं गणितेन वेद्मि
 
मयैव भोजस्य कृता चिकित्सा । <br>
 
भुक्ता मया भूपतयः स्व-सूक्तैर्
 
इत्य् ऊचिरे मद्य-मदोद्धतास् ते ॥४६॥ <br> <br>
 
 
विसृष्टास् ते कलावत्या ताम्बूलार्पण-लीलया । <br>
 
निर्ययुः कलयन्तोऽन्तर्-भाविनीं भोज्य-सम्पदम् ॥४७॥ <br> <br>
निर्ययुः कलयन्तोऽन्तर्-भाविनीं भोज्य-सम्पदम् ॥४७॥
 
 
अथ वितत-वितानं हंस-शुभ्रोपधानं
 
शयनम् अमल-चीन-प्रच्छदाच्छादिताग्रम् । <br>
 
अभजत हरिणाक्षी क्षीवम् आदाय बालं
 
निज-परिजन-नर्म-स्मेर-वक्त्राम्बुज-श्रीः ॥४८॥ <br> <br>
 
 
शिशुतर-रमणेऽस्याः कौसुमामोद-लुभ्यद्-
 
भ्रमर-भर-निपातैर् घूर्णमानाः प्रकामम् । <br>
प्रसरद्-अगुरु-धूम-श्यामलाग्रा बभूवुर्
 
प्रसरद्-अगुरु-धूम-श्यामलाग्रा बभूवुर्
वलित-विरत-वक्त्रा लज्जयेव प्रदीपाः ॥४९॥ <br> <br>
 
वलित-विरत-वक्त्रा लज्जयेव प्रदीपाः ॥४९॥
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-समागमो नाम सप्तमः समयः । <br>
<br> <br>
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-समागमो नाम सप्तमः समयः ।
 
 
== अष्टमः समयः ( कामुक-प्राप्तिः ) ==
 
अथ सित-किरण-रति-श्रम-खिन्नेव विनिद्र-तारका-रजनी । <br>
प्राभातिक-सलिल-लव-स्वेद-वती क्षामतां प्रययौ ॥१॥ <br> <br>
गणिका ततः प्रभाते सकल-निशा-जागरेण ताम्राक्षी । <br>
रात्रि-सुख-प्रश्न-परां प्रोवाच समेत्य कङ्कालीम् ॥२॥ <br> <br>
शृणु मातः शिशु-वयस् तस्य स्फुटताम् अकाल-पुष्टस्य । <br>
यस्याल्पकस्य बहुलं मरिच-कणस्येव तीक्ष्णत्वम् ॥३॥ <br> <br>
आरोपितः स चेट्या खट्वाम् अत्युन्नतां शनैः शिशुकः । <br>
निश्चल-तनुर् मुहूर्तं धूर्तः स च कृतक-सुप्तोऽभूत् ॥४॥ <br> <br>
ललना-सुलभ-कुतूहल-चपलतयालिङ्गितः स्वयं स मया । <br>
तत्-क्षण-नव-सुरतान्ते सहसा निश्चेष्टतां प्रययौ ॥५॥ <br> <br>
पूग-फलम् अस्य लग्नं ज्ञात्वेति मया स शीत-सलिलार्द्रम् । <br>
दत्त्वा वक्षसि हस्तं प्रलय-भयाल् लम्भितः संज्ञाम् ॥६॥ <br> <br>
लब्धास्वादः स ततश् चटक-रतिर् मां प्रजागरो मूर्तः । <br>
खेद-क्लान्ताम् अकरोद् गणनातीतैः समारोहैः ॥७॥ <br> <br>
बाल-मुखं तरुणतरं रभस-रसेन प्रबोधयन्त्या तम् । <br>
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्व-हस्तेन ॥८॥ <br> <br>
रोदिति शिशुर् इति दयया यस्य न दशन-क्षतं मया दत्तम् । <br>
तेन ममाधर-बिम्बं शुकेनेव खण्डितं बहुशः ॥९॥ <br> <br>
मुहुर् आरोहण-हेला-परिरम्भैर् वामनीकृतं तेन । <br>
शिशु-सङ्गमनात् क्षणं मे लज्जितम् इव नोन्ननाम कुच-युगलम् ॥१०॥ <br> <br>
अहम् अस्थान-नख-क्षत-विक्षत-तनु-वल्लरी परं तेन । <br>
गुप्तिं कथं करिष्ये विदग्ध-जन-सङ्गमेऽङ्गानाम् ॥११॥ <br> <br>
उक्त्वेति वार-रमणी निखिल-निशीथ-प्रजागरोद्विग्ना । <br>
क्षोणीं निरीक्षमाणा वैलक्षण्येन क्षणं तस्थौ ॥१२॥ <br> <br>
ताम् अवदत् कङ्काली सस्मित-वदना विटङ्क-दंष्ट्राभिः । <br>
भोगोद्भवे विटानां मनोरथं पाटयन्तीव ॥१३॥ <br> <br>
एवं-विधैव मुग्धे परिशीलित-हट्ट-चेट-कटुकानाम् । <br>
प्रौढिः कण्टक-तीक्ष्णा भवति परं पण्य-जीवन-शिशूनाम् ॥१४॥ <br> <br>
पितृ-भवन-हृतं नियतं हस्त-गतं विद्यते धनं तस्य । <br>
भवति न तद्-विधम् अधिकं प्रागल्भ्यं रिक्त-हस्तस्य ॥१५॥ <br> <br>
बिल-निहित-द्रविण-कणश् चपल-गतिर् मूषकोऽप्य् अलं प्लवते । <br>
दान-क्षीणस् तन्द्रीं सुषिर-करः कुञ्जरो भजते ॥१६॥ <br> <br>
विट-विनिवारण-युक्त्या निर्मक्षिकम् आक्षिकोपमं सहसा । <br>
गत्वा करोमि तावत् तवोपजीव्यं वणिक्-तनयम् ॥१७॥ <br> <br>
अस्माकम् अङ्गम् अङ्गं पण्योपनतं महा-धन-निधानम् । <br>
दासी-सुताः किम् एते स्वादन्ति विटाः प्रसङ्गेन ॥१८॥ <br> <br>
 
प्राभातिक-सलिल-लव-स्वेद-वती क्षामतां प्रययौ ॥१॥
इत्य् उक्त्वा तूर्णतरं शय्या-भवन-स्थितं समभ्येत्य । <br>
शिशुम् अवदत् कङ्काली विजन-कथा-केलि-तन्त्रेण ॥१९॥ <br> <br>
अपि पुत्र रात्रिर् अखिला सुखेन ते कुमुद-हासिनी याता । <br>
बन्धन-योग्योऽस्माकं कलावती-हृदय-चोरस् त्वम् ॥२०॥ <br> <br>
ध्यानं वलनं जृम्भणम् उच्छ्वसनं वेपनं परिस्खलनम् । <br>
त्वत्-सङ्गमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥२१॥ <br> <br>
लङ्घित-तरुण-समुद्रा कलावती यत्-पटाञ्चले लग्ना । <br>
याम् अर्थयते दूतैर् दक्षिण-दिग्-वल्लभो भोजः ॥२२॥ <br> <br>
जन्मान्तरेऽनुबद्धा यदि नेयं सङ्गतिः कृता विधिना । <br>
तत् किं त्वयि मम जाता पर-लोके पुत्र-कार्याशा ॥२३॥ <br> <br>
विघ्नस् तु सङ्गमेऽस्मिन्न् एकः परिचिन्तितोऽस्ति मे भयदः । <br>
यद् अयं विट-सङ्घातः कण्टक-जालायते परितः ॥२४॥ <br> <br>
भुक्त्वा पीत्वा भवतः पर-धन-वर्णाः स्व-वित्त-परिहीणाः । <br>
धूर्तास् त्वाम् एव पितुर् बन्धन-योग्यं प्रयच्छन्ति ॥२५॥ <br> <br>
तस्माद् यादि दिनम् एकं तिष्ठसि सुतराम् अदृश्य-रूपस् त्वम् । <br>
तद् अयं कुटिल-विटानां नैराश्याद् भिद्यते यूथः ॥२६॥ <br> <br>
 
इत्य् उक्ते कुट्टन्या शैशव-सरलाशयो वणिक्-सुतः । <br>
ताम् अवदत् सत्यम् इदं स्नेहान् मातस् त्वया कथितम् ॥२७॥ <br> <br>
अस्ति ग्रन्थि-निबद्धं मम किंचिज् जनक-भाण्ड-शालात्तम् । <br>
तद् इदं गृहाण दुहितुर् मण्डन-भोग-व्यये योग्यम् ॥२८॥ <br> <br>
 
गणिका ततः प्रभाते सकल-निशा-जागरेण ताम्राक्षी ।
इत्य् उक्त्वा सारतरं दत्त्वा तस्यै शिशुर् गुरु-द्रविणम् । <br>
तत् सन्दर्शितम् अविशच् छन्न-पथं पृथुल-हर्म्य-तल-कोष्ठम् ॥२९॥ <br> <br>
तं प्रच्छाद्य स-हर्षा कृत्वा मिथ्या मुखं नव-विषादम् । <br>
अभ्येत्य विटान् अवदत् कङ्काली कलकलारम्भे ॥३०॥ <br> <br>
आजन्म-सहज-सुहृदाम् अस्मत्-प्रणयोपचार-तुष्टानाम् । <br>
उचितः किम् अयम् अकस्माद् भवतां निन्द्यः समाचारः ॥३१॥ <br> <br>
दस्यु-सुतस् तीक्ष्णतरः स भवद्भिः किं वणिक्-सुत-व्याजात् । <br>
रत्नाभरणाकीर्णं प्रवेशितोऽस्मद्-गृहं रात्रौ ॥३२॥ <br> <br>
अन्य-गणिका-प्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् । <br>
तत् किं स्त्री-वध-सदृशं क्रियते पृथु-साहसं पापम् ॥३३॥ <br> <br>
स परं प्रभात-निद्रालव-विवशायां क्षणं कलावत्याम् । <br>
आदाय हार-सहितं केयूर-युगं गतः कामी ॥३४॥ <br> <br>
श्रूयन्ते प्रतिनगरं भूषण-लुब्धैः पणाङ्गना निहताः । <br>
निज-देवता-प्रसादात् कलावती किं तु मुक्ताद्य ॥३५॥ <br> <br>
तेन यद् एतन् नीतं राज-कुले कस्य मूर्ध्नि परिपतति । <br>
प्रतिभूर् भवद्-विधानां क्व गृहीतः पण्य-ललनाभिः ॥३६॥ <br> <br>
पश्यत पश्यत लोकाः कलि-कालः कीदृशः प्रवृत्तोऽयम् । <br>
स्निग्धाः सुहृदः सधनाः स्त्री-वध-पापं भजन्ते यत् ॥३७॥ <br> <br>
को वेत्ति गुण-विभागं हस्तेन परीक्ष्यते कथं जातिः । <br>
दुर्ज्ञेयं कुटिलानां चेष्टितम् अन्यद् वचश् चान्यत् ॥३८॥ <br> <br>
 
रात्रि-सुख-प्रश्न-परां प्रोवाच समेत्य कङ्कालीम् ॥२॥
इत्य् उक्त्वा गृह-परिजन-कलहोदग्र-दुःसह-विकारा । <br>
कङ्काली राज-पथे चुक्रोश गतागतैस् तारम् ॥३९॥ <br> <br>
तद्-भीत्यैव विटास् ते सपदि विवर्णा निरुत्तर-प्रतिभाः । <br>
निर्गत्योत्पथ-विवरैर् दूरतरे सङ्गमं चक्रुः ॥४०॥ <br> <br>
 
अथ ते विचार्य सुचिरं भोग-भ्रष्टाः समापतित-कष्टाः । <br>
मिथ्यापवाद-नष्टा विफल-क्लिष्टाः मिथो जग्मुः ॥४१॥ <br> <br>
जाताक्ष-पटल-दोषैर् इव नास्माभिर् व्रजन् वणिग्-दृष्टः । <br>
कङ्काल्यैव हृतोऽसाव् इत्य् अवदन् निर्गुटस् तत्र ॥४२॥ <br> <br>
राशिं निगूह्य वणिजं पश्यत भूर्जेन निग्रहोऽस्माकम् । <br>
कुट्टन्यैव कृतोऽयं परिशोचन्न् अब्रवीद् दिविरः ॥४३॥ <br> <br>
विहिताङ्ग-हार-युक्तिः कुट्टन्या पूर्व-रङ्ग-योग्योऽयम् । <br>
अस्मन्-नृत्तं वृत्तं किम् अन्यद् इति नाट्यवित् प्राह ॥४४॥ <br> <br>
कपट-तुलां कङ्कालीम् अङ्क-शताङ्काम् अहं वेद्मि । <br>
विहिस्तया भ्रमोऽसाव् इत्य् आह तुलाधरः कोपात् ॥४५॥ <br> <br>
आकृष्य मेष-भोगाद् दूरतरं मित्र-मण्डलं वणिजः । <br>
काल-कलयेव नीतं कङ्काल्या गणक इत्य् ऊचे ॥४६॥ <br> <br>
पेया मद्य-समृद्धिस् तयैव सा कृत-चिकित्सायाम् । <br>
लङ्घनम् इदम् उपदिष्टं तापाद् इत्य् अब्रवीद् वैद्यः ॥४७॥ <br> <br>
नव-सुख-चरितं नष्टं कष्टं विभ्रष्ट-नियम-वृत्तानाम् । <br>
अस्माकम् एतद् अनुपमम् इत्य् आह कविः श्वसन् विरसः ॥४८॥ <br> <br>
इति दुःख-कोप-विस्मय-लज्जाकुलिताः कथां मिथः कृत्वा । <br>
कुसुमाराम-भ्रष्टा इव मधुपास् ते विटाः प्रययुः ॥४९॥ <br> <br>
 
शृणु मातः शिशु-वयस् तस्य स्फुटताम् अकाल-पुष्टस्य ।
अथ कङ्काली गूढं निःशल्यां काम-भोग-सामग्रीम् । <br>
आस्वाद्य निशाम् अनयन् निःशब्द-महोत्सवोत्साहा ॥५०॥ <br> <br>
प्रातर् विचिन्त्य युक्तिं सा गत्वा हट्ट-भाण्ड-शालाग्रम् । <br>
कामि-जनकस्य वणिजः स्फीतार्थ-समृद्धिम् अद्राक्षीत् ॥५१॥ <br> <br>
सोऽपि महा-धन-सञ्चय-लाभ-विशेषेऽपि सद्-ग्राहः । <br>
पुत्र-हृत-हेम-चिन्ता-सन्तापात् कातरतरोऽभूत् ॥५२॥ <br> <br>
उन्नत-बृसी-निविष्टः कोटि-त्रय-लेख्य-सम्पुटी-हस्तः । <br>
अर्थि-जन-वदन-दर्शन-मीलित-नयन-प्रसक्त-सततान्ध्यः ॥५३॥ <br> <br>
बन्धादि-मोक्षणागत-लाभ-परित्याग-याचने बधिरः । <br>
अत्यल्प-पण्य-दान-प्रश्न-प्रतिवचन-जल्पेन मूकः ॥५४॥ <br> <br>
तैल-मल-कलल-लाञ्छित-मूषक-जग्धार्ध-टुप्पिका-विकटः । <br>
शीर्णोर्णा-प्रावरण-प्रलम्ब-घन-कञ्चुकाञ्चलालोलः ॥५५॥ <br> <br>
नग्नोरु-जानु-जर्जर-धूमारुण-पृथुल-शिथिल-मोचोटः । <br>
रूक्ष-श्मश्रु-कलाप-स्थूल-प्रचलल्-लटुम्पक-ग्रन्थिः ॥५६॥ <br> <br>
निज-गृह-दिवस-परिव्यय-याच्ञा-गत-कन्यका-प्रहारोग्रः । <br>
रज्जु-ग्रथित-बुभुक्षित-मार्जारी-राव-निर्दय-प्रकृतिः ॥५७॥ <br> <br>
दूराद् वितर्क्यमाणः स तया नासार्पिताङ्गुली-लतया । <br>
ख्यातः स एव वणिग् अयम् इति विदधे स निश्चितं तस्य ॥५८॥ <br> <br>
साथ शनैर् उपसृत्य प्रविरल-जन-निर्मलावसरे । <br>
तम् अभाषत भाण्ड-पते वक्तव्यं किञ्चिद् अस्ति मम विजने ॥५९॥ <br> <br>
पुत्रस् ते मुग्ध-मतिर् मृग-शिशुर् इव लुब्धकैर् विटैः कृष्टः । <br>
हारित-भूषण-वसनः सन्ध्यायां ह्यो मया दृष्टः ॥६०॥ <br> <br>
दयया प्रवेशितोऽसौ मया स्व-गेहं मनोहराकारः । <br>
अविशत् क्षणं न जाने केन पथा मत्-सुता-हृदयम् ॥६१॥ <br> <br>
स तया स्नानानन्तर-रुचिर् आम्बर-भूषणार्पण-प्रणयैः । <br>
राजार्ह-विविध-भोगैः काम इवाभ्यर्चितो भक्त्या ॥६२॥ <br> <br>
वंशज-गौरव-योगात् सुवृत्तता-श्लाघ्य-रूप-सम्भारः । <br>
कण्ठे हार इवासौ कृतस् तया गुण-गणोदारः ॥६३॥ <br> <br>
काय-पणार्जित-बहु-विध-राज-सुतामात्य-बहु-धनेन सह । <br>
अधुना त्वत्-तनयोऽस्याः स्वामी प्राग्-जन्म-सम्बन्धात् ॥६४॥ <br> <br>
उचिततर-सङ्ग-सुभगां दृष्ट्वैव कलावतीं राग-यौवनोन्मत्ताम् । <br>
तव हस्ते निक्षिप्तं स्त्री-धन-सहितं मया गेहम् ॥६५॥ <br> <br>
यातायां मयि तीर्थं कञ्चित् कालं त्वया कलावत्याः । <br>
मुद्रा मुद्रितम् अखिलं सर्वस्वं पालनीयं तत् ॥६६॥ <br> <br>
अद्य तु भवता कार्यः पुत्र-स्नेहात् स्नुषानुरोधाच् च । <br>
अस्मद्-गेहे स्वल्पो भोज्योत्सव-मङ्गलाचारः ॥६७॥ <br> <br>
उक्त्वेति साश्रु-नयना कङ्काली तस्य वज्र-हृदयस्य । <br>
निपपात चरण-युगले सुत-लाभ-विशेष-तुष्टस्य ॥६८॥ <br> <br>
स च ताम् उवाच भद्रे सर्वम् इदं हर्ष-कारि कुशलतरम् । <br>
किं तु त्वद्-गमनं मे नाभिमतं सह गमिष्यावः ॥६९॥ <br> <br>
पर-भोजन-नियमवता भोक्तव्यं त्वद्-गृहे कथं नु मया । <br>
सम्भोजन-मूल्यं मे गृह्णासि तदा गमिष्यामि ॥७०॥ <br> <br>
 
यस्याल्पकस्य बहुलं मरिच-कणस्येव तीक्ष्णत्वम् ॥३॥
इत्य् उक्त्वास्या हस्ते दत्त्वा हृष्टः स रूपकं सार्धम् । <br>
ताम् अन्तः स्मित-वदनां विसृज्य पश्चाद् ययौ भोक्तुम् ॥७१॥ <br> <br>
तत्र सुतं स-विलासं दृष्ट्वा कान्ता-स-नाथ-सम्भोगम् । <br>
निर्व्यय-भोज्य-समृद्ध्या निश्चिन्तः प्रीतिमान् अभवत् ॥७२॥ <br> <br>
कर्पूरैला-परिमल-रस-वासित-विविध-भोजनं भुक्त्वा । <br>
पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् ॥७३॥ <br> <br>
सततं दिन-व्ययं वः सर्वम् अहं समुचितं प्रदास्यामि । <br>
एवं-विधस् तु न पुनः कार्यः स्थूल-व्ययारम्भः ॥७४॥ <br> <br>
इत्य् उक्त्वा स गृहं निजम् अगमद् गगन-स्थली-कृषि-कृताशः । <br>
लाभ-प्रदर्शनं किल लुब्ध-धियां वञ्चनोपायः ॥७५॥ <br> <br>
 
अन्ये-द्युर् दिवस-व्ययम् आनेतुं कुटिल-चेतसस् तस्मात् । <br>
चित्त-ग्रहणाय निजां विससर्ज कलावती दासीम् ॥७६॥ <br> <br>
सुचिरात् समेत्य दासी शराव-चञ्चत्-स-हिङ्गु-कण-भूर्जा । <br>
हस्तेन विस्फुटन्ती कलावतीं स-स्मिताम् अवदत् ॥७७॥ <br> <br>
श्वशुरेण ते महार्घः प्रहितोऽयं भूरि-भोज्य-सम्भारः । <br>
उत्तिष्ठ कुरु विभागं निमन्त्र्यतां बन्धु-वर्गश् च ॥७८॥ <br> <br>
तैलस्य तोलकम् इदं तोलक-युगलं च चूर्ण-लवणस्य । <br>
दत्त्वा माम् इदम् ऊचे भ्रुकुटी-कुटिलाननः स परम् ॥७९॥ <br> <br>
तैलम् इदं लवणम् इदं शाकाय श्वेतिका-द्वयं दत्तम् । <br>
वेश्यायाः किं कामी ददाति दिवस-व्यये लक्षम् ॥८०॥ <br> <br>
 
आरोपितः स चेट्या खट्वाम् अत्युन्नतां शनैः शिशुकः ।
इत्य् उक्त्वा तत्-प्रहितं दासी सन्दर्श्य थूत्कृतं बहुशः । <br>
क्षिप्त्वा दूरे तन्-मुख-दर्शन-मलिनां निनिन्द दृशम् ॥८१॥ <br> <br>
अन्येद्युः कङ्काली विचिन्त्य तद्-वञ्चने सुखोपायम् । <br>
प्रययौ कृत्वा विजने कलावतीं विदित-वृत्तान्ताम् ॥८२॥ <br> <br>
सा वर्ण-मान-मुद्रा-सदृश-समुद्ग-द्वयं विधाय नवम् । <br>
एकस्मिन्न् आभरणान्य् अन्यस्मिन्न् उपल-खण्डिकां विदधे ॥८३॥ <br> <br>
स्थूलतर-तूल-पटिका-प्रावरणं प्राप्य भाण्ड-शालाग्रम् । <br>
सा कक्षाञ्चल-संवृत-समुद्ग-युगलावदद् वणिजम् ॥८४॥ <br> <br>
वाराणसी-प्रयाणे नक्षत्रं क्षिप्र-कृन् ममोपनतम् । <br>
नास्ति पुनर्-वसुना तव दर्शन-मात्रं मयि गतायाम् ॥८५॥ <br> <br>
इदम् आभरणं सर्वं समुद्गक-न्यस्तम् अस्ति रत्नाङ्कम् । <br>
स्त्री-बाल-धनं भवता प्राण-समं सर्वथा रक्ष्यम् ॥८६॥ <br> <br>
 
निश्चल-तनुर् मुहूर्तं धूर्तः स च कृतक-सुप्तोऽभूत् ॥४॥
इत्य् उक्त्वा तत् सर्वं सन्दर्श्य पुनः सुमुद्रितं कृत्वा । <br>
निक्षिप्य पुरः प्रचुरं सा तम् अवादीत् सहेलैव ॥८७॥ <br> <br>
पाथेयम् अतः पृष्ठाल् लाभे न ममोपयुज्यते लक्षम् । <br>
त्वं दातुम् अर्हसि सखे देवालय-धान्य-भुक्ति-संशोध्यम् ॥८८॥ <br> <br>
इति लीलया ब्रुवाणा समुद्ग-युगलस्य विनिमयं कृत्वा । <br>
लक्षं क्षणाद् गृहीत्वा जगाम निज-वेश्म कङ्काली ॥८९॥ <br> <br>
 
 
अथ निर्वर्तित-कृत्यां ज्ञात्वा ताम् आगतां वणिग्-भवनात् । <br>
ललना-सुलभ-कुतूहल-चपलतयालिङ्गितः स्वयं स मया ।
शङ्ख-सुतं हर्म्य-गता प्रोवाच कलावती विजने ॥९०॥ <br> <br>
 
त्वयि मे हृदयम् अकस्माद् अन्तः सक्तं बलान् न निर्याति । <br>
तत्-क्षण-नव-सुरतान्ते सहसा निश्चेष्टतां प्रययौ ॥५॥
त्वं तु धनवान् विवाहं करिष्यसीत्य् एव मे शङ्का ॥९१॥ <br> <br>
 
दिन-रमणीयः पुंसां जन्म-जघन्यस् तु गेहिनी-सङ्गः । <br>
 
तद् अपि विवाहे मोहाद् अविचारतरादराः पशवः ॥९२॥ <br> <br>
पूग-फलम् अस्य लग्नं ज्ञात्वेति मया स शीत-सलिलार्द्रम् ।
 
दत्त्वा वक्षसि हस्तं प्रलय-भयाल् लम्भितः संज्ञाम् ॥६॥
 
 
लब्धास्वादः स ततश् चटक-रतिर् मां प्रजागरो मूर्तः ।
 
खेद-क्लान्ताम् अकरोद् गणनातीतैः समारोहैः ॥७॥
 
 
बाल-मुखं तरुणतरं रभस-रसेन प्रबोधयन्त्या तम् ।
 
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्व-हस्तेन ॥८॥
 
 
रोदिति शिशुर् इति दयया यस्य न दशन-क्षतं मया दत्तम् ।
 
तेन ममाधर-बिम्बं शुकेनेव खण्डितं बहुशः ॥९॥
 
 
मुहुर् आरोहण-हेला-परिरम्भैर् वामनीकृतं तेन ।
 
शिशु-सङ्गमनात् क्षणं मे लज्जितम् इव नोन्ननाम कुच-युगलम् ॥१०॥
 
 
अहम् अस्थान-नख-क्षत-विक्षत-तनु-वल्लरी परं तेन ।
 
गुप्तिं कथं करिष्ये विदग्ध-जन-सङ्गमेऽङ्गानाम् ॥११॥
 
 
उक्त्वेति वार-रमणी निखिल-निशीथ-प्रजागरोद्विग्ना ।
 
क्षोणीं निरीक्षमाणा वैलक्षण्येन क्षणं तस्थौ ॥१२॥
 
 
ताम् अवदत् कङ्काली सस्मित-वदना विटङ्क-दंष्ट्राभिः ।
 
भोगोद्भवे विटानां मनोरथं पाटयन्तीव ॥१३॥
 
 
एवं-विधैव मुग्धे परिशीलित-हट्ट-चेट-कटुकानाम् ।
 
प्रौढिः कण्टक-तीक्ष्णा भवति परं पण्य-जीवन-शिशूनाम् ॥१४॥
 
 
पितृ-भवन-हृतं नियतं हस्त-गतं विद्यते धनं तस्य ।
 
भवति न तद्-विधम् अधिकं प्रागल्भ्यं रिक्त-हस्तस्य ॥१५॥
 
 
बिल-निहित-द्रविण-कणश् चपल-गतिर् मूषकोऽप्य् अलं प्लवते ।
 
दान-क्षीणस् तन्द्रीं सुषिर-करः कुञ्जरो भजते ॥१६॥
 
 
विट-विनिवारण-युक्त्या निर्मक्षिकम् आक्षिकोपमं सहसा ।
 
गत्वा करोमि तावत् तवोपजीव्यं वणिक्-तनयम् ॥१७॥
 
 
अस्माकम् अङ्गम् अङ्गं पण्योपनतं महा-धन-निधानम् ।
 
दासी-सुताः किम् एते स्वादन्ति विटाः प्रसङ्गेन ॥१८॥
 
 
इत्य् उक्त्वा तूर्णतरं शय्या-भवन-स्थितं समभ्येत्य ।
 
शिशुम् अवदत् कङ्काली विजन-कथा-केलि-तन्त्रेण ॥१९॥
 
 
अपि पुत्र रात्रिर् अखिला सुखेन ते कुमुद-हासिनी याता ।
 
बन्धन-योग्योऽस्माकं कलावती-हृदय-चोरस् त्वम् ॥२०॥
 
 
ध्यानं वलनं जृम्भणम् उच्छ्वसनं वेपनं परिस्खलनम् ।
 
त्वत्-सङ्गमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥२१॥
 
 
लङ्घित-तरुण-समुद्रा कलावती यत्-पटाञ्चले लग्ना ।
 
याम् अर्थयते दूतैर् दक्षिण-दिग्-वल्लभो भोजः ॥२२॥
 
 
जन्मान्तरेऽनुबद्धा यदि नेयं सङ्गतिः कृता विधिना ।
 
तत् किं त्वयि मम जाता पर-लोके पुत्र-कार्याशा ॥२३॥
 
 
विघ्नस् तु सङ्गमेऽस्मिन्न् एकः परिचिन्तितोऽस्ति मे भयदः ।
 
यद् अयं विट-सङ्घातः कण्टक-जालायते परितः ॥२४॥
 
 
भुक्त्वा पीत्वा भवतः पर-धन-वर्णाः स्व-वित्त-परिहीणाः ।
 
धूर्तास् त्वाम् एव पितुर् बन्धन-योग्यं प्रयच्छन्ति ॥२५॥
 
 
तस्माद् यादि दिनम् एकं तिष्ठसि सुतराम् अदृश्य-रूपस् त्वम् ।
 
तद् अयं कुटिल-विटानां नैराश्याद् भिद्यते यूथः ॥२६॥
 
 
इत्य् उक्ते कुट्टन्या शैशव-सरलाशयो वणिक्-सुतः ।
 
ताम् अवदत् सत्यम् इदं स्नेहान् मातस् त्वया कथितम् ॥२७॥
 
 
अस्ति ग्रन्थि-निबद्धं मम किंचिज् जनक-भाण्ड-शालात्तम् ।
 
तद् इदं गृहाण दुहितुर् मण्डन-भोग-व्यये योग्यम् ॥२८॥
 
 
इत्य् उक्त्वा सारतरं दत्त्वा तस्यै शिशुर् गुरु-द्रविणम् ।
 
तत् सन्दर्शितम् अविशच् छन्न-पथं पृथुल-हर्म्य-तल-कोष्ठम् ॥२९॥
 
 
तं प्रच्छाद्य स-हर्षा कृत्वा मिथ्या मुखं नव-विषादम् ।
 
अभ्येत्य विटान् अवदत् कङ्काली कलकलारम्भे ॥३०॥
 
 
आजन्म-सहज-सुहृदाम् अस्मत्-प्रणयोपचार-तुष्टानाम् ।
 
उचितः किम् अयम् अकस्माद् भवतां निन्द्यः समाचारः ॥३१॥
 
 
दस्यु-सुतस् तीक्ष्णतरः स भवद्भिः किं वणिक्-सुत-व्याजात् ।
 
रत्नाभरणाकीर्णं प्रवेशितोऽस्मद्-गृहं रात्रौ ॥३२॥
 
 
अन्य-गणिका-प्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् ।
 
तत् किं स्त्री-वध-सदृशं क्रियते पृथु-साहसं पापम् ॥३३॥
 
 
स परं प्रभात-निद्रालव-विवशायां क्षणं कलावत्याम् ।
 
आदाय हार-सहितं केयूर-युगं गतः कामी ॥३४॥
 
 
श्रूयन्ते प्रतिनगरं भूषण-लुब्धैः पणाङ्गना निहताः ।
 
निज-देवता-प्रसादात् कलावती किं तु मुक्ताद्य ॥३५॥
 
 
तेन यद् एतन् नीतं राज-कुले कस्य मूर्ध्नि परिपतति ।
 
प्रतिभूर् भवद्-विधानां क्व गृहीतः पण्य-ललनाभिः ॥३६॥
 
 
पश्यत पश्यत लोकाः कलि-कालः कीदृशः प्रवृत्तोऽयम् ।
 
स्निग्धाः सुहृदः सधनाः स्त्री-वध-पापं भजन्ते यत् ॥३७॥
 
 
को वेत्ति गुण-विभागं हस्तेन परीक्ष्यते कथं जातिः ।
 
दुर्ज्ञेयं कुटिलानां चेष्टितम् अन्यद् वचश् चान्यत् ॥३८॥
 
 
इत्य् उक्त्वा गृह-परिजन-कलहोदग्र-दुःसह-विकारा ।
 
कङ्काली राज-पथे चुक्रोश गतागतैस् तारम् ॥३९॥
 
 
तद्-भीत्यैव विटास् ते सपदि विवर्णा निरुत्तर-प्रतिभाः ।
 
निर्गत्योत्पथ-विवरैर् दूरतरे सङ्गमं चक्रुः ॥४०॥
 
 
अथ ते विचार्य सुचिरं भोग-भ्रष्टाः समापतित-कष्टाः ।
 
मिथ्यापवाद-नष्टा विफल-क्लिष्टाः मिथो जग्मुः ॥४१॥
 
 
जाताक्ष-पटल-दोषैर् इव नास्माभिर् व्रजन् वणिग्-दृष्टः ।
 
कङ्काल्यैव हृतोऽसाव् इत्य् अवदन् निर्गुटस् तत्र ॥४२॥
 
 
राशिं निगूह्य वणिजं पश्यत भूर्जेन निग्रहोऽस्माकम् ।
 
कुट्टन्यैव कृतोऽयं परिशोचन्न् अब्रवीद् दिविरः ॥४३॥
 
 
विहिताङ्ग-हार-युक्तिः कुट्टन्या पूर्व-रङ्ग-योग्योऽयम् ।
 
अस्मन्-नृत्तं वृत्तं किम् अन्यद् इति नाट्यवित् प्राह ॥४४॥
 
 
कपट-तुलां कङ्कालीम् अङ्क-शताङ्काम् अहं वेद्मि ।
 
विहिस्तया भ्रमोऽसाव् इत्य् आह तुलाधरः कोपात् ॥४५॥
 
 
आकृष्य मेष-भोगाद् दूरतरं मित्र-मण्डलं वणिजः ।
 
काल-कलयेव नीतं कङ्काल्या गणक इत्य् ऊचे ॥४६॥
 
 
पेया मद्य-समृद्धिस् तयैव सा कृत-चिकित्सायाम् ।
 
लङ्घनम् इदम् उपदिष्टं तापाद् इत्य् अब्रवीद् वैद्यः ॥४७॥
 
 
नव-सुख-चरितं नष्टं कष्टं विभ्रष्ट-नियम-वृत्तानाम् ।
 
अस्माकम् एतद् अनुपमम् इत्य् आह कविः श्वसन् विरसः ॥४८॥
 
 
इति दुःख-कोप-विस्मय-लज्जाकुलिताः कथां मिथः कृत्वा ।
 
कुसुमाराम-भ्रष्टा इव मधुपास् ते विटाः प्रययुः ॥४९॥
 
 
अथ कङ्काली गूढं निःशल्यां काम-भोग-सामग्रीम् ।
 
आस्वाद्य निशाम् अनयन् निःशब्द-महोत्सवोत्साहा ॥५०॥
 
 
प्रातर् विचिन्त्य युक्तिं सा गत्वा हट्ट-भाण्ड-शालाग्रम् ।
 
कामि-जनकस्य वणिजः स्फीतार्थ-समृद्धिम् अद्राक्षीत् ॥५१॥
 
 
सोऽपि महा-धन-सञ्चय-लाभ-विशेषेऽपि सद्-ग्राहः ।
 
पुत्र-हृत-हेम-चिन्ता-सन्तापात् कातरतरोऽभूत् ॥५२॥
 
 
उन्नत-बृसी-निविष्टः कोटि-त्रय-लेख्य-सम्पुटी-हस्तः ।
 
अर्थि-जन-वदन-दर्शन-मीलित-नयन-प्रसक्त-सततान्ध्यः ॥५३॥
 
 
बन्धादि-मोक्षणागत-लाभ-परित्याग-याचने बधिरः ।
 
अत्यल्प-पण्य-दान-प्रश्न-प्रतिवचन-जल्पेन मूकः ॥५४॥
 
 
तैल-मल-कलल-लाञ्छित-मूषक-जग्धार्ध-टुप्पिका-विकटः ।
 
शीर्णोर्णा-प्रावरण-प्रलम्ब-घन-कञ्चुकाञ्चलालोलः ॥५५॥
 
 
नग्नोरु-जानु-जर्जर-धूमारुण-पृथुल-शिथिल-मोचोटः ।
 
रूक्ष-श्मश्रु-कलाप-स्थूल-प्रचलल्-लटुम्पक-ग्रन्थिः ॥५६॥
 
 
निज-गृह-दिवस-परिव्यय-याच्ञा-गत-कन्यका-प्रहारोग्रः ।
 
रज्जु-ग्रथित-बुभुक्षित-मार्जारी-राव-निर्दय-प्रकृतिः ॥५७॥
 
 
दूराद् वितर्क्यमाणः स तया नासार्पिताङ्गुली-लतया ।
 
ख्यातः स एव वणिग् अयम् इति विदधे स निश्चितं तस्य ॥५८॥
 
 
साथ शनैर् उपसृत्य प्रविरल-जन-निर्मलावसरे ।
 
तम् अभाषत भाण्ड-पते वक्तव्यं किञ्चिद् अस्ति मम विजने ॥५९॥
 
 
पुत्रस् ते मुग्ध-मतिर् मृग-शिशुर् इव लुब्धकैर् विटैः कृष्टः ।
 
हारित-भूषण-वसनः सन्ध्यायां ह्यो मया दृष्टः ॥६०॥
 
 
दयया प्रवेशितोऽसौ मया स्व-गेहं मनोहराकारः ।
 
अविशत् क्षणं न जाने केन पथा मत्-सुता-हृदयम् ॥६१॥
 
 
स तया स्नानानन्तर-रुचिर् आम्बर-भूषणार्पण-प्रणयैः ।
 
राजार्ह-विविध-भोगैः काम इवाभ्यर्चितो भक्त्या ॥६२॥
 
 
वंशज-गौरव-योगात् सुवृत्तता-श्लाघ्य-रूप-सम्भारः ।
 
कण्ठे हार इवासौ कृतस् तया गुण-गणोदारः ॥६३॥
 
 
काय-पणार्जित-बहु-विध-राज-सुतामात्य-बहु-धनेन सह ।
 
अधुना त्वत्-तनयोऽस्याः स्वामी प्राग्-जन्म-सम्बन्धात् ॥६४॥
 
 
उचिततर-सङ्ग-सुभगां दृष्ट्वैव कलावतीं राग-यौवनोन्मत्ताम् ।
 
तव हस्ते निक्षिप्तं स्त्री-धन-सहितं मया गेहम् ॥६५॥
 
 
यातायां मयि तीर्थं कञ्चित् कालं त्वया कलावत्याः ।
 
मुद्रा मुद्रितम् अखिलं सर्वस्वं पालनीयं तत् ॥६६॥
 
 
अद्य तु भवता कार्यः पुत्र-स्नेहात् स्नुषानुरोधाच् च ।
 
अस्मद्-गेहे स्वल्पो भोज्योत्सव-मङ्गलाचारः ॥६७॥
 
 
उक्त्वेति साश्रु-नयना कङ्काली तस्य वज्र-हृदयस्य ।
 
निपपात चरण-युगले सुत-लाभ-विशेष-तुष्टस्य ॥६८॥
 
 
स च ताम् उवाच भद्रे सर्वम् इदं हर्ष-कारि कुशलतरम् ।
 
किं तु त्वद्-गमनं मे नाभिमतं सह गमिष्यावः ॥६९॥
 
 
पर-भोजन-नियमवता भोक्तव्यं त्वद्-गृहे कथं नु मया ।
 
सम्भोजन-मूल्यं मे गृह्णासि तदा गमिष्यामि ॥७०॥
 
 
इत्य् उक्त्वास्या हस्ते दत्त्वा हृष्टः स रूपकं सार्धम् ।
 
ताम् अन्तः स्मित-वदनां विसृज्य पश्चाद् ययौ भोक्तुम् ॥७१॥
 
 
तत्र सुतं स-विलासं दृष्ट्वा कान्ता-स-नाथ-सम्भोगम् ।
 
निर्व्यय-भोज्य-समृद्ध्या निश्चिन्तः प्रीतिमान् अभवत् ॥७२॥
 
 
कर्पूरैला-परिमल-रस-वासित-विविध-भोजनं भुक्त्वा ।
 
पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् ॥७३॥
 
 
सततं दिन-व्ययं वः सर्वम् अहं समुचितं प्रदास्यामि ।
 
एवं-विधस् तु न पुनः कार्यः स्थूल-व्ययारम्भः ॥७४॥
 
 
इत्य् उक्त्वा स गृहं निजम् अगमद् गगन-स्थली-कृषि-कृताशः ।
 
लाभ-प्रदर्शनं किल लुब्ध-धियां वञ्चनोपायः ॥७५॥
 
 
अन्ये-द्युर् दिवस-व्ययम् आनेतुं कुटिल-चेतसस् तस्मात् ।
 
चित्त-ग्रहणाय निजां विससर्ज कलावती दासीम् ॥७६॥
 
 
सुचिरात् समेत्य दासी शराव-चञ्चत्-स-हिङ्गु-कण-भूर्जा ।
 
हस्तेन विस्फुटन्ती कलावतीं स-स्मिताम् अवदत् ॥७७॥
 
 
श्वशुरेण ते महार्घः प्रहितोऽयं भूरि-भोज्य-सम्भारः ।
 
उत्तिष्ठ कुरु विभागं निमन्त्र्यतां बन्धु-वर्गश् च ॥७८॥
 
 
तैलस्य तोलकम् इदं तोलक-युगलं च चूर्ण-लवणस्य ।
 
दत्त्वा माम् इदम् ऊचे भ्रुकुटी-कुटिलाननः स परम् ॥७९॥
 
 
तैलम् इदं लवणम् इदं शाकाय श्वेतिका-द्वयं दत्तम् ।
 
वेश्यायाः किं कामी ददाति दिवस-व्यये लक्षम् ॥८०॥
 
 
इत्य् उक्त्वा तत्-प्रहितं दासी सन्दर्श्य थूत्कृतं बहुशः ।
 
क्षिप्त्वा दूरे तन्-मुख-दर्शन-मलिनां निनिन्द दृशम् ॥८१॥
 
 
अन्येद्युः कङ्काली विचिन्त्य तद्-वञ्चने सुखोपायम् ।
 
प्रययौ कृत्वा विजने कलावतीं विदित-वृत्तान्ताम् ॥८२॥
 
 
सा वर्ण-मान-मुद्रा-सदृश-समुद्ग-द्वयं विधाय नवम् ।
 
एकस्मिन्न् आभरणान्य् अन्यस्मिन्न् उपल-खण्डिकां विदधे ॥८३॥
 
 
स्थूलतर-तूल-पटिका-प्रावरणं प्राप्य भाण्ड-शालाग्रम् ।
 
सा कक्षाञ्चल-संवृत-समुद्ग-युगलावदद् वणिजम् ॥८४॥
 
<br>
वाराणसी-प्रयाणे नक्षत्रं क्षिप्र-कृन् ममोपनतम् ।
 
नास्ति पुनर्-वसुना तव दर्शन-मात्रं मयि गतायाम् ॥८५॥
 
 
इदम् आभरणं सर्वं समुद्गक-न्यस्तम् अस्ति रत्नाङ्कम् ।
 
स्त्री-बाल-धनं भवता प्राण-समं सर्वथा रक्ष्यम् ॥८६॥
 
 
इत्य् उक्त्वा तत् सर्वं सन्दर्श्य पुनः सुमुद्रितं कृत्वा ।
 
निक्षिप्य पुरः प्रचुरं सा तम् अवादीत् सहेलैव ॥८७॥
 
 
पाथेयम् अतः पृष्ठाल् लाभे न ममोपयुज्यते लक्षम् ।
 
त्वं दातुम् अर्हसि सखे देवालय-धान्य-भुक्ति-संशोध्यम् ॥८८॥
 
 
इति लीलया ब्रुवाणा समुद्ग-युगलस्य विनिमयं कृत्वा ।
 
लक्षं क्षणाद् गृहीत्वा जगाम निज-वेश्म कङ्काली ॥८९॥
 
 
अथ निर्वर्तित-कृत्यां ज्ञात्वा ताम् आगतां वणिग्-भवनात् ।
 
शङ्ख-सुतं हर्म्य-गता प्रोवाच कलावती विजने ॥९०॥
 
 
त्वयि मे हृदयम् अकस्माद् अन्तः सक्तं बलान् न निर्याति ।
 
त्वं तु धनवान् विवाहं करिष्यसीत्य् एव मे शङ्का ॥९१॥
 
 
दिन-रमणीयः पुंसां जन्म-जघन्यस् तु गेहिनी-सङ्गः ।
 
तद् अपि विवाहे मोहाद् अविचारतरादराः पशवः ॥९२॥
 
 
नित्य-प्रसूति-हत-सुस्थिर-यौवनेषु
 
वेशोपचार-रहितेषु मदोज्झितेषु । <br>
 
गोष्ठी-विलास-रस-केलि-निरादरेषु
 
दारेषु का स्मर-रुचिः कलहाङ्कुरेषु ॥९३॥ <br> <br>
 
 
जात्यैव कामि-जन-रञ्जन-जीवितासु
 
वेशोपचार-निरतासु स-सौरभासु । <br>
 
काम-प्रमोद-ममकासु सविभ्रमासु
 
वेश्यासु कस्य न रतिः सतत-स्मितासु ॥९४॥ <br> <br>
 
 
कुरु मे प्रत्यय-हेतोर् धन-धारण-पत्रिकां विवहे त्वम् । <br>
विहिता सैव तवास्ते मत्त-गजस्याङ्कुश-शिखेव ॥९५॥ <br> <br>
इत्य् उक्तः स रमण्या स्थूलतरोज्जास-पत्रिकाम् अलिखत् । <br>
नाम्ना विक्रम-शक्तेर् नृप-महिषी-भ्रातृ-पुत्रस्य ॥९६॥ <br> <br>
 
विहिता सैव तवास्ते मत्त-गजस्याङ्कुश-शिखेव ॥९५॥
अथ शय्या-भवन-गतं प्रातः स्वयम् एत्य कङ्काली । <br>
जामातरम् इदम् अवदन् मिथ्यैव स-खेद-वदनेव ॥९७॥ <br> <br>
आसन्न-यौवनस् त्वं दुहितुर् मे यौवनं त्वया प्रायः । <br>
क्षपितम् अलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥९८॥ <br> <br>
स्थिर-यौवनाः प्रकृत्या पुरुषाः किल ताल-साल-सङ्काशाः । <br>
ह्यः कन्यकाद्य तरुणी प्रातर् वृद्धा भवत्य् एव ॥९९॥ <br> <br>
मासाद् अधिकायातं दिन-द्वयं पुष्प-दर्शन-स्नाने । <br>
अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः ॥१००॥ <br> <br>
 
यौवन-विभ्रम-शापस् तनु-नलिनी-तुहिन-निकर-घन-पातः । <br>
प्रसव-दिनं नारीणां पातकम् उग्रं स्तन-युगस्य ॥१०१॥ <br> <br>
प्रसव-हृत-यौवनानाम् अधोमुखे लज्जयेव कुच-युगले । <br>
भवति न पण्य-वधूनां विक्रय-चर्चा तृणेनापि ॥१०२॥ <br> <br>
स्थविरत्वे पुरुषाणां भवन्ति सुख-जीविकाः परिज्ञानैः । <br>
यौवन-नाशे वेश्या यदि परम् अटति स्फुटं भिक्षाम् ॥१०३॥ <br> <br>
तस्माज् जनकाभावाद् अविकलम् आपत्स्यमान-निज-विभवम् । <br>
अधिकरण-पत्र-लिखितं प्रयच्छ सुमते कलावत्यै ॥१०४॥ <br> <br>
 
इत्य् उक्तः स रमण्या स्थूलतरोज्जास-पत्रिकाम् अलिखत् ।
इत्य् उक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्-तनयः । <br>
आपत्स्यमानम् अखिलं प्रददौ हृष्टः कलावत्यै ॥१०५॥ <br> <br>
 
नाम्ना विक्रम-शक्तेर् नृप-महिषी-भ्रातृ-पुत्रस्य ॥९६॥
अथ शिथिलादरया स द्वित्रैर् दिवसैः समेत्य कङ्काल्या । <br>
कृत-सङ्केतः कङ्कः ॰ श्रुत्यै कलावतीम् ऊचे ॥१०६॥ <br> <br>
अयि राग-दग्ध-हृदये कलावति व्रतवतीव कस्य त्वम् । <br>
एष त्वाम् अर्थयते ठक्कुर-पुत्रो रण-विलासः ॥१०७॥ <br> <br>
देव-गृह-गज्ज-दिविरस् तव सतत-प्रार्थनानुबन्धेन । <br>
पद-मुक्ति-धन्य-काले गणयति चण्डं मकर-गुप्तः ॥१०८॥ <br> <br>
अद्यापि महामात्यः सत्यरथस् त्वत्-कृते समर्घ-दिने । <br>
प्रहिणोति वस्त्र-युगलं न च प्रसादस् त्वयास्य कृतः ॥१०९॥ <br> <br>
प्रेक्षणके त्वाम् दृष्ट्वा साहस-राजेन राज-पुत्रेण । <br>
त्वद्-गत-सरभस-मनसा वासवसेनावरुद्धिका त्यक्ता ॥११०॥ <br> <br>
विरजसि वयसि नवेऽस्मिन्न् एकश् चेदीप्सितस् तव स्वामी । <br>
तत् किं यौवन-भङ्गे ददाति कश्चिद् धनं मुग्धे ॥१११॥ <br> <br>
याभिर् यौवन-समये रागेण धनार्जनं परित्यक्तम् । <br>
ता एताः पर्यन्ते भस्माङ्ग्यश् चीवरिण्यश् च ॥११२॥ <br> <br>
कुच-काञ्चन-कलशवती नितम्ब-सिंहासना स्मित-च्छत्रा । <br>
एक-पुरुषोपसेव्या नूनं त्वं रति-रमण-राज्य-श्रीः ॥११३॥ <br> <br>
भुक्तं मयास्य वित्तं दाक्षिण्यम् इति प्रनष्ट-विभवेऽपि । <br>
मा त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्ति-करम् ॥११४॥ <br> <br>
दासी दासी तावद् यावत् पुरुषस्य किञ्चिद् अस्ति करे । <br>
क्षीण-धन-पुण्य-राशेर् दुष्प्रापा स्वर्ग-नगरीव ॥११५॥ <br> <br>
ह्यो दत्त्वार्थं कथम् इव गच्छाम्य् अद्येति निवसते प्रायम् । <br>
कः कुरुते वेश्यानां तत्-क्षण-धन-दान-भोग्यानाम् ॥११६॥ <br> <br>
 
इति कङ्क-वदन-निर्गत-वचन-शरैर् दारितो वणिक्-तनयः । <br>
निश्चेष्टः क्षणम् अभवद् वैलक्ष्याद् वीक्ष्यमाणः क्ष्माम् ॥११७॥ <br> <br>
अथ शूल-बन्धु-निधन-व्यसनाद्य्-अङ्ग-प्रसङ्ग-कथनाद्यैः । <br>
शय्यावहारम् अकरोत् कलावती शङ्ख-तनयस्य ॥११८॥ <br> <br>
अद्य व्रत-नियमो मे दुःस्वप्न-निरीक्षणात् परं मातुः । <br>
षष्ठी-प्रजागरेऽद्य च राजकुले तत्र मे शय्या ॥११९॥ <br> <br>
अद्य वयस्यासूनोश् चूडाकरणं मृगाङ्क-दत्तस्य । <br>
इत्य् आदिभिर् अपदेशैः सा प्रययौ कामिनां भवनम् ॥१२०॥ <br> <br>
त्वरिता ततः प्रभाते कदाचिद् अभ्येत्य कम्प-विकलाङ्गी । <br>
कङ्काली शङ्ख-सुतं जगाद भय-सम्भ्रमार्तेव ॥१२१॥ <br> <br>
उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किञ्चिद् अविभाव्यम् । <br>
अस्मत्-कृतेऽद्य यूनोः सपत्न-कलहे वधो वृत्तः ॥१२२॥ <br> <br>
नगर-पतिर् विषमतरः कलावती मित्र-मन्दिरं याता । <br>
त्वं तु वणिक्-सुत साधुर् धन-गन्धे धावति क्ष्मापः ॥१२३॥ <br> <br>
तूल-पटीं त्यज पृष्ठाद् गृहाण तूस्तीं घरट्ट-मालातः । <br>
को जानीते वर्त्मनि किं कुरुते कः परिज्ञाय ॥१२४॥ <br> <br>
 
अथ शय्या-भवन-गतं प्रातः स्वयम् एत्य कङ्काली ।
इत्य् उक्ते कङ्काल्या मिथ्यैव विशल्य-वेश्म-करणाय । <br> <br>
कृत्वा तद् उक्तम् अखिलं पङ्कः प्रययौ कुमार्गेण ॥१२५॥ <br> <br>
वेश्यालताः सरागं पूर्वं तद् अनु प्रलीन-तनु-रागम् । <br>
पश्चाद् अपगत-रागं पल्लवम् इव दर्शयन्ति निज-चरितम् ॥१२६॥ <br> <br>
 
जामातरम् इदम् अवदन् मिथ्यैव स-खेद-वदनेव ॥९७॥
इति समय-मातृकायाः कङ्काल्याः बुद्धि-संविभागेन । <br>
 
भुक्त्वा वणिजः सकलं कलावती पूर्ण-विभवाभूत् ॥१२७॥ <br> <br>
 
आसन्न-यौवनस् त्वं दुहितुर् मे यौवनं त्वया प्रायः ।
 
क्षपितम् अलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥९८॥
 
 
स्थिर-यौवनाः प्रकृत्या पुरुषाः किल ताल-साल-सङ्काशाः ।
 
ह्यः कन्यकाद्य तरुणी प्रातर् वृद्धा भवत्य् एव ॥९९॥
 
 
मासाद् अधिकायातं दिन-द्वयं पुष्प-दर्शन-स्नाने ।
 
अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः ॥१००॥
 
 
यौवन-विभ्रम-शापस् तनु-नलिनी-तुहिन-निकर-घन-पातः ।
 
प्रसव-दिनं नारीणां पातकम् उग्रं स्तन-युगस्य ॥१०१॥
 
 
प्रसव-हृत-यौवनानाम् अधोमुखे लज्जयेव कुच-युगले ।
 
भवति न पण्य-वधूनां विक्रय-चर्चा तृणेनापि ॥१०२॥
 
 
स्थविरत्वे पुरुषाणां भवन्ति सुख-जीविकाः परिज्ञानैः ।
 
यौवन-नाशे वेश्या यदि परम् अटति स्फुटं भिक्षाम् ॥१०३॥
 
 
तस्माज् जनकाभावाद् अविकलम् आपत्स्यमान-निज-विभवम् ।
 
अधिकरण-पत्र-लिखितं प्रयच्छ सुमते कलावत्यै ॥१०४॥
 
 
इत्य् उक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्-तनयः ।
 
आपत्स्यमानम् अखिलं प्रददौ हृष्टः कलावत्यै ॥१०५॥
 
 
अथ शिथिलादरया स द्वित्रैर् दिवसैः समेत्य कङ्काल्या ।
 
कृत-सङ्केतः कङ्कः ॰ श्रुत्यै कलावतीम् ऊचे ॥१०६॥
 
 
अयि राग-दग्ध-हृदये कलावति व्रतवतीव कस्य त्वम् ।
 
एष त्वाम् अर्थयते ठक्कुर-पुत्रो रण-विलासः ॥१०७॥
 
 
देव-गृह-गज्ज-दिविरस् तव सतत-प्रार्थनानुबन्धेन ।
 
पद-मुक्ति-धन्य-काले गणयति चण्डं मकर-गुप्तः ॥१०८॥
 
 
अद्यापि महामात्यः सत्यरथस् त्वत्-कृते समर्घ-दिने ।
 
प्रहिणोति वस्त्र-युगलं न च प्रसादस् त्वयास्य कृतः ॥१०९॥
 
 
प्रेक्षणके त्वाम् दृष्ट्वा साहस-राजेन राज-पुत्रेण ।
 
त्वद्-गत-सरभस-मनसा वासवसेनावरुद्धिका त्यक्ता ॥११०॥
 
 
विरजसि वयसि नवेऽस्मिन्न् एकश् चेदीप्सितस् तव स्वामी ।
 
तत् किं यौवन-भङ्गे ददाति कश्चिद् धनं मुग्धे ॥१११॥
 
 
याभिर् यौवन-समये रागेण धनार्जनं परित्यक्तम् ।
 
ता एताः पर्यन्ते भस्माङ्ग्यश् चीवरिण्यश् च ॥११२॥
 
 
कुच-काञ्चन-कलशवती नितम्ब-सिंहासना स्मित-च्छत्रा ।
 
एक-पुरुषोपसेव्या नूनं त्वं रति-रमण-राज्य-श्रीः ॥११३॥
 
 
भुक्तं मयास्य वित्तं दाक्षिण्यम् इति प्रनष्ट-विभवेऽपि ।
 
मा त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्ति-करम् ॥११४॥
 
 
दासी दासी तावद् यावत् पुरुषस्य किञ्चिद् अस्ति करे ।
 
क्षीण-धन-पुण्य-राशेर् दुष्प्रापा स्वर्ग-नगरीव ॥११५॥
 
 
ह्यो दत्त्वार्थं कथम् इव गच्छाम्य् अद्येति निवसते प्रायम् ।
 
कः कुरुते वेश्यानां तत्-क्षण-धन-दान-भोग्यानाम् ॥११६॥
 
 
इति कङ्क-वदन-निर्गत-वचन-शरैर् दारितो वणिक्-तनयः ।
 
निश्चेष्टः क्षणम् अभवद् वैलक्ष्याद् वीक्ष्यमाणः क्ष्माम् ॥११७॥
 
 
अथ शूल-बन्धु-निधन-व्यसनाद्य्-अङ्ग-प्रसङ्ग-कथनाद्यैः ।
 
शय्यावहारम् अकरोत् कलावती शङ्ख-तनयस्य ॥११८॥
 
 
अद्य व्रत-नियमो मे दुःस्वप्न-निरीक्षणात् परं मातुः ।
 
षष्ठी-प्रजागरेऽद्य च राजकुले तत्र मे शय्या ॥११९॥
 
 
अद्य वयस्यासूनोश् चूडाकरणं मृगाङ्क-दत्तस्य ।
 
इत्य् आदिभिर् अपदेशैः सा प्रययौ कामिनां भवनम् ॥१२०॥
 
 
त्वरिता ततः प्रभाते कदाचिद् अभ्येत्य कम्प-विकलाङ्गी ।
 
कङ्काली शङ्ख-सुतं जगाद भय-सम्भ्रमार्तेव ॥१२१॥
 
 
उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किञ्चिद् अविभाव्यम् ।
 
अस्मत्-कृतेऽद्य यूनोः सपत्न-कलहे वधो वृत्तः ॥१२२॥
 
 
नगर-पतिर् विषमतरः कलावती मित्र-मन्दिरं याता ।
 
त्वं तु वणिक्-सुत साधुर् धन-गन्धे धावति क्ष्मापः ॥१२३॥
 
 
तूल-पटीं त्यज पृष्ठाद् गृहाण तूस्तीं घरट्ट-मालातः ।
 
को जानीते वर्त्मनि किं कुरुते कः परिज्ञाय ॥१२४॥
 
 
इत्य् उक्ते कङ्काल्या मिथ्यैव विशल्य-वेश्म-करणाय । <br>
 
कृत्वा तद् उक्तम् अखिलं पङ्कः प्रययौ कुमार्गेण ॥१२५॥
 
 
वेश्यालताः सरागं पूर्वं तद् अनु प्रलीन-तनु-रागम् ।
 
पश्चाद् अपगत-रागं पल्लवम् इव दर्शयन्ति निज-चरितम् ॥१२६॥
 
 
इति समय-मातृकायाः कङ्काल्याः बुद्धि-संविभागेन ।
 
भुक्त्वा वणिजः सकलं कलावती पूर्ण-विभवाभूत् ॥१२७॥
 
 
Line २,२७६ ⟶ ३,७५२:
वन-भुवि मृग-बन्धं हन्त पश्यन्ति नित्यं
 
तद् अपि हरिण-शावाः कूट-पाशं विशन्ति ॥१२८॥ <br> <br>
 
 
समयेन मातृका सा कृत्रिम-रूपा कृता कलावत्याः ।
 
तन्-नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धोऽयम् ॥१२९॥
समयेन मातृका सा कृत्रिम-रूपा कृता कलावत्याः । <br>
तन्-नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धोऽयम् ॥१२९॥ <br> <br>
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-प्राप्तिर् नाम अष्टमः समयः । <br>
<br> <br>
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-प्राप्तिर् नाम अष्टमः समयः ।
 
 
Line २,२९१ ⟶ ३,७६७:
सालङ्कारतया विभक्ति-रुचिर-च्छाया विशेषाश्रया
 
वक्रा सादर-चर्वणा रसवती मुग्धार्थ-लब्धा परम् । <br>
 
आश्चर्योचित-वर्णना-नव-नवास्वाद-प्रमोदार्चिता
 
वेश्या सत्-कवि-भारतीव हरति प्रौढा कला-शालिनी ॥१॥ <br> <br>
 
 
संवत्सरे पञ्चविंशे पौष-ऊक्लादि-वासरे । <br>
 
श्रीमतां भूति-रक्षायै रचितोऽयं स्मितोत्सवः ॥२॥ <br> <br>
श्रीमतां भूति-रक्षायै रचितोऽयं स्मितोत्सवः ॥२॥
 
 
अदिर्-च्छिद्र-विनिद्र-रौद्र-फ्णिनाम् अत्रास्ति कालं कुलं
 
मत्तास् तत्र वसन्ति दन्ति-पतयः सिंहाश्रयेयं गुहा । <br>
 
इत्य् आर्ति-प्रतिबद्ध-वृद्ध-शबरी वर्गेण मार्गाग्रगा
 
यद् वैरि-प्रमदाः सदा वन-मही-गाढ-ग्रहे वारिताः ॥३॥ <br> <br>
 
 
वीरस्यार्त-दया-विधेय-मनसः शील-व्रतालङ्कृतेर्
 
निस्त्रिंशः पर-दार-कृज्-जय-विधौ यस्यैक-कार्यः सुहृत् । <br>
 
तस्यानन्त-मही-पतेर् विरजसः प्राज्याधिराज्योदये
 
क्षेमेन्द्रेण सुभाषितं कृतम् इदं सत्-पक्ष-रक्षा-क्षमम् ॥४॥ <br> <br>
 
 
"https://sa.wikibooks.org/wiki/समय-मातृका" इत्यस्माद् प्रतिप्राप्तम्