"समय-मातृका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
॥१॥ <br> <br>
 
 
यस्या दुर्धर-घोर-वक्त्र-कुहरे विश्व-क्षये लक्ष्यते
 
क्षुब्धाब्धाव् इव लोल-बाल-शफरी कुत्रापि लोक-त्रयी । <br>
 
ताम् अज्ञात-विशाल-काल-कलनां तैस् तैः पुराणैर् अपि
 
प्रौढां देहि-समूह-मोहन-मयीं कालीं करालां नुमः ॥२॥ <br> <br>
 
 
क्षेमेन्द्रेण रहस्यार्थ-मन्त्र-तन्त्रोपयोगिनी । <br>
क्रियते वार-रामाणाम् इयं समय-मातृका ॥३॥ <br> <br>
 
 
अस्ति स्वस्तिमतां विलास-वसतिः सम्भोग-भङ्गी-भुवः
 
केलि-प्राङ्गणम् अङ्गना-कुल-गुरोर् देवस्य शृङ्गारिणः । <br>
 
कश्मीरेषु पुरं परं प्रवरता-लब्धाभिधा-विश्रुतं
 
Line २४ ⟶ २३:
यत्र त्रिनेत्र-नेत्राग्नि-त्रस्तस् त्यक्त्वा जगत्-त्रयीम् । <br>
पौरस्त्री-त्रिवली-कूले वसत्य् असम-सायकः ॥५॥ <br> <br>
 
तत्राभूद् अभिभूतेन्दु-द्युतिः कन्दर्प-दर्प-भूः । <br>
कान्ता कलावती नाम वेश्या वश्याञ्जनं दृशोः ॥६॥ <br> <br>
 
कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः । <br>
नेत्रयोः श्यमलत्वेन वेश्या-वृत्तम् अदर्शयत् ॥७॥ <br> <br>
 
सा हर्म्य-शिखरारूढा कदाचिद् गणिका-गुरुम् । <br>
कामिनां नर्म-सुहृदं ददर्श पथि नापितम् ॥८॥ <br> <br>
 
श्मश्रू-राशी-चित-मुखं काच-काचर-लोचनम् । <br>
पीवरं तीर-मण्डूकैर् मार्जारम् इव शारदम् ॥९॥ <br> <br>
 
विटानां केलि-पटहं तप्त-ताम्र-घटोपमम् । <br>
दधानं रोम-मालान्तं स्थूल-खल्वाट-कर्परम् ॥१०॥ <br> <br>
 
ताम्बूल-ष्ठीवन-त्रासाद् उपरि क्षिप्त-चक्षुषम् । <br>
आनिनाय तम् आहूय सा नेत्राञ्चल-संज्ञया ॥११॥ <br> <br>
 
स सम्भ्येत्य तां दृष्ट्वा चिन्ता-निश्चल-लोचनाम् । <br>
पप्रच्छ विस्मितः कृत्वा नर्म-प्रणय-संवृतिम् ॥१२॥ <br> <br>
Line ४२ ⟶ ४८:
ध्यानालम्बनम् आननं कर-तले व्यालम्बमानालकं
 
लुप्त-व्यञ्जनम् अञ्जनं नयनयोर् निःश्वास-तान्तो’धरःतान्तोऽधरः । <br>
 
मौन-क्लीब-निलीन-केलि-विहगं निद्रायमाणं गृहे
 
Line ५१ ⟶ ५८:
 
सुश्रोणि नैव बत गायति मङ्गलानि । <br>
 
अङ्गं कृशाङ्गि किम् अनङ्ग-यशः-प्रभेण
 
Line ७४ ⟶ ८२:
दानोद्यतेन धनिकेन विशेष-सङ्गात्
 
सक्तो’यम्सक्तोऽयम् इत्य् अथ शनैर् अवसायितेन । <br>
लब्धान्तर-स्वजन-मित्र-विरोधितेन
 
Line १४८ ⟶ १५६:
सा सखे करभ-ग्रीवा मातुर् माता स्थिर-स्थितिः । <br>
व्याली गृह-निधानस्य हता वद्याधमेन मे ॥२७॥ <br> <br>
यो’साव्योऽसाव् अवद्य-विद्याविद् वैद्यः सद्यः क्षयोद्यतः । <br>
दर्पाद् आतुर-वित्तेन वृद्धो’पिवृद्धोऽपि तरुणायते ॥२८॥ <br> <br>
तेन रोग-धराख्येन दत्ता रसवती मम । <br>
त्रिभाग-शेषतां नीता लौल्य-लोभोद्भवात् तया ॥२९॥ <br> <br>
प्रपञ्च-वञ्चना-वैरात् सा तेनातुरतां गता । <br>
काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत् ॥३०॥ <br> <br>
हिरण्य-वर्णां वसुधां तस्मिन्न् अन्त-क्षणे’पिक्षणेऽपि सा । <br>
दृष्ट्वा माम् अब्रवीद् वत्से गृह्यतां गृह्यताम् इति ॥३१॥ <br> <br>
ततस् तस्याम् अतीतायां गृहं मे शून्यतां गतम् । <br>
Line १६६ ⟶ १७४:
आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ॥३५॥ <br> <br>
भवत्या वित्त-लोभेन निर्विचारतया परम् । <br>
भिषग्-दुष्ट-भुजङ्गो’सौभुजङ्गोऽसौ स्वयम् एव प्रवेशितः ॥३६ ॥
जनन्यो हि हतास् तेन वेश्यानां पथ्य-युक्तिभिः । <br>
किं कुट्टनी-कृतान्तो’सौकृतान्तोऽसौ वैद्यो न विदितस् तव ॥३७॥ <br> <br>
स रोगि-मृग-वर्गाणां मृगया-निर्गतः पथि । <br>
इत्य् आदिभिः स्तुति-पदैर् विट-चेटैः प्रणम्यते ॥३८॥ <br> <br>
Line २१७ ⟶ २२५:
 
 
तद्-वृत्त-मात्र-श्रवणेन को’पिकोऽपि
 
संजायते बुद्धि-विशेष-लाभः । <br>
Line २५१ ⟶ २५९:
अङ्गुलीभ्यः समाकृष्य हेम-बालक-बालिकाः । <br>
चौर-ग्रस्तेव चुक्रोश हा हतास्मीति स-स्वनम् ॥११॥ <br> <br>
प्रतिबुद्धो’थप्रतिबुद्धोऽथ सहसा स तया मुषितो वणिक् । <br>
वाससाच्छादित-शिरा ययौ स्वजन-लज्जितः ॥१२॥ <br> <br>
ततः सा यौवनवती रुचिराभरणाम्बरा । <br>
Line २६० ⟶ २६८:
बभूव तद्-गृहे सङ्ख्या न शुनाम् इव कामिनाम् ॥१५ ॥
कूपे प्रपायाम् उद्याने सूद-पौष्पिक-वेश्मसु । <br>
सखी-गृहे च तुल्याप्तान् सा सिषेवे’ह्निसिषेवेऽह्नि कामुकान् ॥१६ ॥
 
 
Line २९० ⟶ २९८:
प्रत्यायन-प्रसक्ताभूद् यौवनस्य प्रियस्य सा ॥२६॥ <br> <br>
 
अथ भूप-भयात् तस्य प्रत्यासत्ते’थप्रत्यासत्तेऽथ भूतपे । <br>
भूरि द्रविणम् आदाय साविशन् नगरान्तरम् ॥२७॥ <br> <br>
ततस् तनुतर-स्वच्छ-वसना विनतानना । <br>
Line ३०५ ⟶ ३१३:
धैर्यावष्टम्भ-गम्भीरम् उवाचार्याङ्गनेव सा ॥३३॥ <br> <br>
कुले महति वैधव्यं वैधव्ये शील-विप्लवः । <br>
शील-भ्रंशे वियोगो’यंवियोगोऽयं वह्निना मम यास्यति ॥३४॥ <br> <br>
 
इत्य् उक्त्वा तीव्र-सङ्कल्प-निश्चलाश्म-मयीव सा । <br>
Line ३८१ ⟶ ३८९:
 
 
जाते तत्राथ दुर्भिक्षे भिक्षाभक्ते’तिदुर्लभेभिक्षाभक्तेऽतिदुर्लभे । <br>
सा रात्रौ देव-मात्रादि ययौ हृत्वा तपस्विनः ॥६०॥ <br> <br>
सा कृत्याश्रमकं गत्वा विहारं हारित-स्थितिः । <br>
Line ५२८ ⟶ ५३६:
प्राप्ता पुनर् निज-पदं तनु-वीर-शेषा
 
क्षीणो’पिक्षीणोऽपि देहम् इव कस् त्यजति स्व-देशम् ॥१०५॥ <br> <br>
 
 
Line ५९५ ⟶ ६०३:
विटेषु मधु-लुब्धेषु निर्व्यापारं गतागतम् ॥१०॥ <br> <br>
द्वाराग्र-दत्त-कर्णासु ग्रहण-ग्रहणेप्सया । <br>
कुट्टनीषु तृणापाते’प्य्तृणापातेऽप्य् उन्मुखीषु मुहुर् मुहुः ॥११॥ <br> <br>
दिन-कामुक-निर्माल्य-माल्य-ताम्बूलिनीं भुवम् । <br>
संमृज्य सज्ज-शय्यासु वेश्यास्व् अन्य-प्रतीक्षया ॥१२॥ <br> <br>
Line ६०१ ⟶ ६०९:
पारावतेषु विरुतैर् व्रजत्सु स्मर-वन्दिताम् ॥१३॥ <br> <br>
गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः । <br>
पूर्वं किं नागतो’सीतिनागतोऽसीति वदन्तीष्व् अपरासु च ॥१४॥ <br> <br>
उदराबद्ध-वसनैर् जटाग्रन्थि-निपीडनम् । <br>
कुर्वाणैर् वार-कलहे प्रारब्धे शठ-देशिकैः ॥१५॥ <br> <br>
Line ६११ ⟶ ६१९:
जननीं दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥१८॥ <br> <br>
यदि त्वां सा सुजननी न जानीयात् सुधा-मयम् । <br>
अभविष्यद् उपायो मे तत् को’सौकोऽसौ प्राण-धारणे ॥१९॥ <br> <br>
नित्यावहार-कुपितं सर्वार्थैर् उपकारिणम् । <br>
ऋजुम् आवर्जयन्तीषु विदग्धासुतवैरिषु ॥२०॥ <br> <br>
Line ६२० ⟶ ६२८:
बाल-मार्जारिकाह्वान-व्याजेनान्यासु वर्त्मनि । <br>
कटाक्षैः कलयन्तीषु दूरात् कामुकम् आमिषम् ॥२३॥ <br> <br>
एकः स्थितो’न्तःस्थितोऽन्तः प्राप्तो’न्यःप्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः । <br>
किं करोमीति जननीं पृच्छन्तीष्व् अपरासु च ॥२४॥ <br> <br>
निशा दीर्घा नवः कामी तनयेयं कनीयसी । <br>
Line ६२६ ⟶ ६३४:
नाज्ञाताद् गृह्यते भाटी चरन्ती म्लेच्छ-गायनाः । <br>
इत्य् अन्यासु वदन्तीषु शून्य-शय्यासु लज्जया ॥२६॥ <br> <br>
आयाते वार्यमाणे’पिवार्यमाणेऽपि निर्माणे क्षीण-कामुके । <br>
व्याज-कुक्षि-शिरः-शूला-क्रन्दिनीषु परासु च ॥२७॥ <br> <br>
मुग्ध-कामुक-मित्राणां स्वेच्छया व्यय-कारिणाम् । <br>
Line ६३८ ⟶ ६४६:
अल्पं ममैतद् दुहितुर् न योग्यं
 
न च क्षणो’स्तिक्षणोऽस्ति त्वम् अदृष्ट-पूर्वः । <br>
इति ब्रुवाणापि विटं पटान्ते
 
Line ७४० ⟶ ७४८:
 
भक्ताम् अनन्य-शरणां शरणं प्रपन्नाम् । <br>
आत्मार्पण-प्रणयिनां नव-दर्शने’पिदर्शनेऽपि
 
जात्यैव पेशल-धियः सदया भवन्ति ॥१३॥ <br> <br>
Line ७८४ ⟶ ७९२:
रत्नार्थिना जलनिधौ मधुसूदनेन
 
क्लेशः किलाद्रि-वलन-प्रभवो’नुभूतःप्रभवोऽनुभूतः । <br>
किं सैव पूर्वम् अखिलार्थ-विलुण्ठनाय
 
Line ८०१ ⟶ ८०९:
शम्भोर् धनपति-प्रीतिर् न विद्मः क्वोपयुज्यते ॥२६॥ <br> <br>
 
भस्माङ्गः प्रकटं बिभर्ति ललनां यो’ङ्गेयोऽङ्गे स किं युक्त-कृन्
 
निःसङ्गः सततं गुणेषु रमते यः किं स सत्यव्रतः । <br>
यः सक्तः परमेश्वरो’पिपरमेश्वरोऽपि वृषभृद्-वर्गे स किं नीतिमान्
 
गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धी-धनः ॥२७॥ <br> <br>
Line ८३३ ⟶ ८४१:
 
 
रक्तो’प्य्रक्तोऽप्य् अशोक-विटपी परपुष्ट-बन्धोः
 
प्राप्नोति यस्य विभवे चरण-प्रहारम् । <br>
तस्मै समृद्दि-सचिवैर् मधुपैर् निपत्य
 
धूतैर् निपीत-मधवे मधवे नमो’स्तुनमोऽस्तु ॥३१॥ <br> <br>
 
 
Line ८६९ ⟶ ८७७:
 
नो पीतं न विलोकितं न पिहितं मोहात् परं हारितम् । <br>
तस्मान् नास्ति जगत्-त्रये’पित्रयेऽपि विमलः प्रज्ञा-कणः कस्यचित्
 
सर्वः प्राक्तन-जन्म-कर्म वशाद् अर्थोद्यमे धावति ॥३५॥ <br> <br>
Line ८७६ ⟶ ८८४:
एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा । <br>
बुद्धि-हीन-प्रसादेन जीवामः केवलं वयम् ॥३६॥ <br> <br>
मुग्धः प्रत्ययम् आयाति प्रत्यक्षे’प्य्प्रत्यक्षेऽप्य् अन्यथा कृते । <br>
माया-प्रपञ्च-सारश् च वेश्यानां विभवोद्भवः ॥३७॥ <br> <br>
पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः । <br>
ताम्बूल-कल्क-कलितं ष्ठीवितं हास्य-लीलया ॥३८॥ <br> <br>
मुग्धस् ततो’वमानेनततोऽवमानेन सो’भिजातो’भिमानवान्सोऽभिजातोऽभिमानवान् । <br>
जन-संसदि जज्वाल क्रोधाद् आत्म-वधोद्यतः ॥३९॥ <br> <br>
साधो धातु-प्रकोपेन मिथ्या पश्यसि विभ्रमम् । <br>
Line ८९६ ⟶ ९०४:
शाण्ठ्याद् इवातिकठिनं पीनं प्रथम-यौवनम् । <br>
तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहम् अचिन्तयम् ॥४५॥ <br> <br>
कठिनो’यंकठिनोऽयं निशा दीर्घा क्षपिता कामुकैर् अहम् । <br>
तस्माद् भोगावहारो’स्यभोगावहारोऽस्य मया कार्यः प्रयत्नतः ॥४६॥ <br> <br>
 
इति सञ्चिन्त्य सुचिरं मया तैस् तैः कथा-क्रमैः । <br>
आसन्न-शय्यावसरे यामः पूर्वो’तिवाहितःपूर्वोऽतिवाहितः ॥४७॥ <br> <br>
कथा-बन्धे’थबन्धेऽथ विरते तत्-सङ्गम-निवृत्तये । <br>
शूलापदेशेन मया कृतः कृतक-निःस्वनः ॥४८॥ <br> <br>
सो’थसोऽथ मुग्धः प्रकृत्यैव सत्य-प्रत्यय-मोहितः । <br>
चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्ग-मर्दनम् ॥४९॥ <br> <br>
सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः । <br>
प्रययौ सोपरोधेव क्षणदा क्षणवन् मम ॥५०॥ <br> <br>
ततः प्रभाते तद्-भोग-वञ्चने चिन्तितं मया । <br>
पशु-बुद्धिर् वराको’यंवराकोऽयं मया शूलेन वाहितः ॥५२॥ <br> <br>
अनेन मेष-मुग्धेन दत्ता भाटी चतुर्गुणा । <br>
भोगावहार-न्यायेन ध्रुवं ताम् अनुयाचते ॥५३॥ <br> <br>
Line ९१६ ⟶ ९२४:
प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥५५॥ <br> <br>
आरूढ-रति-यन्त्रो मे शूल-क्लेश-कृपाकुलः । <br>
अलं मत्-सङ्गमेनेति सानुरोधो’वदत्सानुरोधोऽवदत् स माम् ॥५६॥ <br> <br>
आवर्जनाय तस्याथ निर्व्याजार्जव-चेतसः । <br>
मया मिथ्या-प्रियालापैर् विहितो रञ्जन-क्रमह् ॥५७॥ <br> <br>
Line ९२४ ⟶ ९३२:
न जाने क्व गतं शूलं मत्-पुण्यैस् त्वम् इहागतः ॥५९॥ <br> <br>
इति श्रुत्वैव मद्-वक्यम् सहस साश्रु-लोचनह् । <br>
रत्य्-अर्ध-रवितः शोकात् सो’न्तःसोऽन्तः सानुशयः परम् ॥६०॥ <br> <br>
निजं वक्षो ललाटं च ताडयित्वा स पाणिना । <br>
हा कष्टं हा हतो’स्मीतिहतोऽस्मीति वदन् माम् इदम् अब्रवीत् ॥६१॥ <br> <br>
पूर्वं नैतन् मया ज्ञातं यन् मद्-अङ्ग-समागमः । <br>
शूलं हरति नारीणां मणि-मन्त्रौषधादिवत् ॥६२॥ <br> <br>
मन्द-पुण्यस्य जननी वात्सल्य-जननी मम । <br>
सुचिर-स्थायिना भद्रे शूलेन निधनं गता ॥६३॥ <br> <br>
विदितो’यंविदितोऽयं प्रकारश् चेद् अभविष्यद् असंशयः । <br>
तज्-जनन्या वियोगो मे नाभविष्यद् विचेतसः ॥६४॥ <br> <br>
 
इत्य् उक्त्वा वञ्चितो’स्मीतिवञ्चितोऽस्मीति स रुदित्वा विनिर्ययौ । <br>
पुरुषाकार-सन्दिग्ध-निर्विषाण-वृषोपमः ॥६५॥ <br> <br>
 
Line ९४० ⟶ ९४८:
नित्यं भोजन-मैथुन-प्रणयिनस् त्यक्तान्य-कार्याः परम्
 
लोके’स्मिन्लोकेऽस्मिन् गल-गर्त-मात्र-सुखिनः सन्त्य् एव शून्याशयाः । <br>
ये मेष-प्रतिमाः क्षयोद्यत-मतेः सर्वस्व-हर्तुः क्षणाद्
 
Line ९६३ ⟶ ९७१:
नश्यति विनयेन गुरुर् नश्यति कृपया च कायस्थः ॥७०॥ <br> <br>
वेश्या-जनस्य कितवस्येव वञ्चन-मायया । <br>
अहो वैदग्ध्यम् इत्य् उक्त्वा परो’पिपरोऽपि परितुष्यति ॥७१॥ <br> <br>
 
पुराथ पृथिवीम् एतां भ्रान्त्वा जलधि-मेखलाम् । <br>
Line ९७८ ⟶ ९८६:
मास-द्वयम् अतिक्रान्तं व्रताद् अनशनस्य मे ॥७६॥ <br> <br>
तच् छ्रुत्वा स स्मित-मुखः सर्वज्ञः प्राह मां गणः । <br>
अहो व्रते’पिव्रतेऽपि स्वप्ने’पिस्वप्नेऽपि नासत्याद् अस्ति ते च्युतिः ॥७७॥ <br> <br>
परितुष्टो’स्मिपरितुष्टोऽस्मि ते भद्रे निश्चलासत्य-निश्चयात् । <br>
महामायामय-कला लब्ध-भोगा भविष्यसि ॥७८॥ <br> <br>
गणेशानुचरः पूर्वम् इति मह्यं वरं ददौ । <br>
Line ९९४ ⟶ १,००२:
 
धनेन लभ्यते प्रज्ञा प्रज्ञया लभ्यते धनम् । <br>
प्रज्ञार्थौ जीव-लोके’स्मिन्लोकेऽस्मिन् परस्पर-निबन्धनौ ॥८१॥ <br> <br>
ईश्वरः स जगत्-पूज्यः स वाग्मी चतुराननः । <br>
यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥८२॥ <br> <br>
Line १,००० ⟶ १,००८:
वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥८३॥ <br> <br>
सुजातस्य प्रयातस्य माङ्गल्य-स्पृहणीयताम् । <br>
धनिकस्य विकारो’पिविकारोऽपि क्षीबस्येव जन-प्रियः ॥८४॥ <br> <br>
धनिनश् चन्दनस्येव सच्-छायस्य मनो-मुषः । <br>
निष्फलस्यापि लोको’यंलोकोऽयं सम्पर्कं बहु मन्यते ॥८५॥ <br> <br>
निस्त्रिंशा अपि स-स्नेहा भवन्ति श्रीमतः परम् । <br>
स्व-केशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ॥८६॥ <br> <br>
सेव्यः कवि-बुधादीनां गुरुः शूर-कलावताम् । <br>
गति-प्रदो’र्थवान्प्रदोऽर्थवान् एव व्योम-मार्ग इवोन्नतः ॥८७॥ <br> <br>
विक्रीय स्व-गुणं निःस्वः स्वयं मांसम् इव द्विजः । <br>
सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥८८॥ <br> <br>
Line १,०६२ ⟶ १,०७०:
 
अथ संवत्सरे याते पुनर् अभ्येत्य कौतुकात् । <br>
सो’पश्यन्सोऽपश्यन् मांस-हीनम् तत् स्नायु-बद्धं कलेवरम् ॥१०३॥ <br> <br>
शिरामुख-शतैस् तस्य क्लिन्न-स्नेह-कणैश् चितम् । <br>
स दृष्ट्वा भोज्यम् अगमज् जुगुप्सा-मीलितेक्षणः ॥१०४॥ <br> <br>
वर्षेण पुनर् आयातः सो’स्थिसोऽस्थि-शेष-शव-स्रुतैः । <br>
अन्न-व्यञ्जनम् अद्राक्षीद् व्याप्तं द्वित्रैर् वसा-कणैः ॥१०५॥ <br> <br>
कौतुकाद् वत्सरे याते सो’पश्यत्सोऽपश्यत् पुनर् आगतः । <br>
कपाल-शेष-कलनाद् अन्नोपरि रजश् च्युतम् ॥१०६॥ <br> <br>
षड्भिर् मासैर् अथायातः शुद्धं शव-विवर्जितम् । <br>
Line १,०९७ ⟶ १,१०५:
नीतं दशापदेशानां समये सार-तन्त्रताम् ॥११५॥ <br> <br>
कुरु चित्तार्जनं तूर्णं भवति योषिता । <br>
न यौवन-सहायो’यंसहायोऽयं तनये काय-विक्रमः ॥११६॥ <br> <br>
 
तनु-वल्ली-वसन्त-श्रीर् वदनेन्दु-शरन्-निशा । <br>
Line १,११५ ⟶ १,१२३:
आलानम् उन्मूल्य सुखाभिधानं
 
तारुण्य-नागे गमनोद्यते’स्मिन्गमनोद्यतेऽस्मिन् । <br>
पलायते कामि-गणे’ङ्गनानांगणेऽङ्गनानां
 
विमर्द-भीत्येव कुचाः पतन्ति ॥१२०॥ <br> <br>
Line १,१२९ ⟶ १,१३७:
क्रीडा-वल्ली-कुसुम-समये राग-पद्माकरार्के
 
दर्पोद्याने वदन-शशभृत्-कौमुदी-कार्तिके’स्मिन्कार्तिकेऽस्मिन् । <br>
याते मुग्ध-द्रविण-तुलया यौवने कामि-मित्रे
 
Line १,१४० ⟶ १,१४८:
वने मयूराः शुष्यन्ति बलिम् अश्नन्ति वायसाः ॥१२४॥ <br> <br>
पूर्णां वक्र-चलां ते जनाः । <br>
क्षीणो’पिक्षीणोऽपि वृद्धिम् आयाति कुटिलैक-कलः शशी ॥१२५॥ <br> <br>
 
 
Line १,२०८ ⟶ १,२१६:
ज्ञात-राग-विभागानां कर्तव्यौ त्याग-सङ्ग्रहौ ॥३॥ <br> <br>
कुसुम्भ-रागः सिन्दूर-रागः कुङ्कुम-रागवान् । <br>
लाक्षा-रागो’थरागोऽथ मञ्जिष्ठो रागः काषाय-राग-भृत् ॥४॥ <br> <br>
हारिद्रो नील-रागश् चेत्य् अष्टौ वर्णानुकारिणः । <br>
सुवर्ण-रागस् ताम्राख्यो रीति-रागस् तथापरः ॥५॥ <br> <br>
Line १,२१५ ⟶ १,२२३:
सान्ध्य-रागस् तथा चान्द्रस् तथेन्द्रायुध एव च । <br>
वैद्युताङ्गार-केत्व्-आख्य-रवि-रागस् तथैव च ॥७॥ <br> <br>
राहु-रागो’ष्टमश्रागोऽष्टमश् चेति रागा गगन-सङ्गिनः । <br>
श्रोत्र-रागो’क्षिरागोऽक्षि-रागश् च रसना-संश्रयस् तथा ॥८॥ <br> <br>
त्वग्-रागो घ्राण-रागश् च मानसो बुद्धि-सम्भवः । <br>
अहङ्काराभिधानश् चेत्य् अष्टाव् इन्द्रिय-संज्ञकाः ॥९॥ <br> <br>
वृष-रागो’श्वरागोऽश्व-रागश् च कृकलासाह्वयस् तथा । <br>
मेष-रागः श्व-रागश् च खर-रागस् तथापरः ॥१०॥ <br> <br>
मार्जार-रागो हस्त्य्-आख्यश् चेत्य् अष्टौ प्राणि-भेद-जाः । <br>
Line १,२२५ ⟶ १,२३३:
मायूरश् चेटकाख्यश् च कृकवाकु-समुद्भवः । <br>
कोकिलो जीवजीवाख्यश् चेत्य् अष्टौ पक्षि-जातयः ॥१२॥ <br> <br>
केश-रागो’स्थिरागोऽस्थि-रागश् च नखाख्यः पाणि-सङ्गतः । <br>
दन्त-रागस् तथा पाद-रागस् तिलक-रागवान् ॥१३॥ <br> <br>
कर्णपूराभिधानश् चेत्य् अष्टाव् अङ्ग-विभाविनः । <br>
छाया-रागस् तथा भूत-रागो’पस्मारवान्रागोऽपस्मारवान् अपि ॥१४॥ <br> <br>
ग्रह-रागो’थरागोऽथ गान्धर्वो यक्षाख्यः क्षोभ-राग-भृत् । <br>
पिशाच-राग इत्य् अष्टौ महा-रागाः प्रकीर्तिताः ॥१५॥ <br> <br>
कौसुमः कुम्भ-रागश् च नारङ्गाङ्को’थनारङ्गाङ्कोऽथ दाडिमः । <br>
मद्य-रागः कुष्ठ-रागो विसर्पाख्यश् चिताभिधः ॥१६॥ <br> <br>
भ्रामरो’प्य्भ्रामरोऽप्य् अथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः । <br>
भ्रमाख्यः स्मृति-जन्मा च रति-रागो ग्रहाभिधः ॥१७॥ <br> <br>
रागो रुधिर-संज्ञश् च षोडशैते प्रकीर्णकाः । <br>
Line १,२४४ ⟶ १,२५२:
स्थिरो रौक्ष्येण काषायः स्नेह-योगेन नश्यति ॥२१॥ <br> <br>
 
सुरक्षितो’पिसुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते । <br>
नीलो देह-क्षय-स्थायी वार्यमाणो’पिवार्यमाणोऽपि निश्चलः ॥२२॥ <br> <br>
सौवर्णश् छेद-निर्घर्ष-तापैस् तुल्य-रुचिः सदा । <br>
मृज्यमानस्य वैमल्यं ताम्र-संज्ञस्य नान्यथा ॥२३॥ <br> <br>
Line १,२५३ ⟶ १,२६१:
मणि-नामा च निर्व्याजः सहज-स्वच्छ-निश्चलः ॥२५॥ <br> <br>
स्वभाव-भिदुरः काच-संज्ञश् छल-निरीक्षकः । <br>
शैलो’पिशैलोऽपि गौरव-स्थायी हृदयाभाव-नीरसः ॥२६॥ <br> <br>
सान्ध्यचलश् च नित्यश् च कल्प-दोषो दशाश्रयः । <br>
चन्द्र-रागः प्रशान्तार्ति-शीतलः क्षय-वृद्धि-भाक् ॥२७॥ <br> <br>
Line १,२७८ ⟶ १,२८६:
मार्जार-जन्मा सातत्याद् अत्यन्त-निकट-स्थितिः । <br>
कौञ्जरः क्लेश-बन्धादि-निरपेक्ष-समागमः ॥३८॥ <br> <br>
शुकाभिधो’न्तर्शुकाभिधोऽन्तर् निःस्नेहः कामं मुख-सुख-स्थितिः । <br>
हंस-संज्ञः सुख-स्थित्या गुण-दोष-विभाग-कृत् ॥३९॥ <br> <br>
पारावताख्यः स-स्नेह-हरति-सर्वस्व-लक्षणः । <br>
Line १,२८७ ⟶ १,२९५:
जीवजीवक-संज्ञश् च परिचुम्बन-निश्चलः ॥४२॥ <br> <br>
केशाख्यः सप्त-दिवस-स्थायी कृच्छ्रानुरञ्जकः । <br>
अस्थि-संस्थो’न्तरसंस्थोऽन्तर-स्थश् च प्रच्छन-स्नेह-जीवितः ॥४३॥ <br> <br>
नखाभिख्यो मास-मात्र-स्थायी याति शनैः शनैः । <br>
प्राणि-नामा प्रबुद्धो’पिप्रबुद्धोऽपि बद्ध-मुष्टेर् न लक्ष्यते ॥४४॥ <br> <br>
दन्ताभिधो यस् ताम्बूल-लीला-मात्र-रुचिः सदा । <br>
पादाख्यश् चरणालीनः प्रणामैर् एव केवलम् ॥४५॥ <br> <br>
तिलक-प्रतिमो नीचस्योत्तम-स्त्री-समागमः । <br>
कर्ण-पूरश् च कौटिल्यात् कर्ण-लग्नो’तिकत्थनःलग्नोऽतिकत्थनः ॥४६॥ <br> <br>
सर्वत्रानुचरः शोष-कारी छाया-ग्रहाभिधः । <br>
अज्ञात-चित्तः स्तब्धाख्यो भूत-संज्ञो विचेतनः ॥४७॥ <br> <br>
Line १,३०३ ⟶ १,३११:
पैशाचश् चाशुचि-रतस् तीव्र-क्षत-विदारणः ॥५०॥ <br> <br>
कौसुमः क्षणिकोदाः पूजा-मात्र-परिग्रहः । <br>
भग्नो’पिभग्नोऽपि कौम्भः शकल-श्लेषे श्लिष्ट इवेक्ष्यते ॥५१॥ <br> <br>
नारङ्गः सरसो’प्य्सरसोऽप्य् अन्तर् बहिस् तीक्ष्णः कटुः परम् । <br>
बहु-गर्भतया रूढो हृदये दाडिमाभिधः ॥५२॥ <br> <br>
क्षण-क्षैब्योपमो माद्यः स्वस्थो वैलक्ष्य-लक्षणः । <br>
बीभत्साचार-वैरस्यात् कुष्ठाख्यो’तिजुगुप्सितःकुष्ठाख्योऽतिजुगुप्सितः ॥५३॥ <br> <br>
वैरूप्यं च समायाति च्छेदेनेवाङ्ग-मर्मणाम् । <br>
चिताभिधानः सर्वाङ्ग-दाही वश्य-प्रयोगजः ॥५४॥ <br> <br>
भ्रामरः कौतुकास्वाद-मात्रो नव-नवोन्मुखः । <br>
पातङ्गः कामिनी-दीप्ति-रसिकः क्षय-निर्भरः ॥५५॥ <br> <br>
वृश्चिकाख्यो व्यथा-दायी द्वेष्यो’प्य्द्वेष्योऽप्य् अत्यन्त-निश्चलः । <br>
त्यक्ताहारो’तिसन्तापत्यक्ताहारोऽतिसन्ताप-नष्ट-च्छायो ज्वराभिधः ॥५६॥ <br> <br>
भ्रम-नामा मति-भ्रंशाच् चक्रारूढ इवाकुलः । <br>
स्मरणाख्यः प्रिय-स्मृत्या कृतान्य-स्त्री-समागमः ॥५७॥ <br> <br>
Line १,३३७ ⟶ १,३४५:
गतानुगतिको मूर्खः शास्त्रोन्मादश् च पण्डितः । <br>
नित्य-क्षीबश् च वेश्यानां जङ्गमाः कल्प-पादपाः ॥६७॥ <br> <br>
प्रथमं प्रार्थिता वेश्या न क्षणो’स्तीत्य्क्षणोऽस्तीत्य् उदाहरेत् । <br>
जनस्यायं स्वभावो हि सुलभाम् अवमन्यते ॥६८॥ <br> <br>
शिरः-शूलादिकं व्याधिम् अनित्यम् अजुगुप्सितम् । <br>
Line १,३५१ ⟶ १,३५९:
 
 
स्वयं प्रदत्ते’पिप्रदत्तेऽपि नख-क्षते च
 
शङ्केत तद्-भक्ति-विवाद-शीलम् । <br>
Line १,५०० ⟶ १,५०८:
इत्य् उक्त्वा तं क्षपित-विभवं कञ्चुकाभं भुजङ्गी
 
त्यक्त्वा गच्छेत् स-धनम् अपरं वैशिको’यंवैशिकोऽयं समासः ॥८९॥ <br> <br>
 
 
Line १,६१४ ⟶ १,६२२:
 
 
निर्गच्छतो ग्राम-नियोगिनो’स्यनियोगिनोऽस्य
 
ददाति गुप्तस्य समेत्य पश्चात् । <br>
Line १,६५४ ⟶ १,६६२:
 
 
वैद्यो’प्य्वैद्योऽप्य् असौ मण्डल-गुल्म-नामा
 
प्रभात-चारी नगरार्जितानि । <br>
Line १,६६५ ⟶ १,६७३:
 
वारावहारान् निश-भग्न-भाण्डा । <br>
गृह्णाति का नो चरण-स्पृशो’स्यस्पृशोऽस्य
 
वरांशुकं कुण्ड-घटादि-मूल्यात् ॥१९॥ <br> <br>
Line १,७२८ ⟶ १,७३६:
उच्चैश् चिरात् सौध-निषक्त-दृष्टिर्
 
अश्वाधिरूढः कमलो’धिकारीकमलोऽधिकारी । <br>
कलावति त्वाम् अयम् ईक्षमाणः
 
Line १,७८५ ⟶ १,७९३:
 
रक्तोपानद्-युगोद्यत्-सरसर-मुखर-प्रस्खलत्-पाद-चारैः । <br>
एवं-रूपो’तिमुग्धःरूपोऽतिमुग्धः शिशुर् अखिल-धनावाप्तये बन्धकीनां
 
अक्लेशाराधनार्हः स्वयम् उपनमति प्रायशः पण्य-पुण्यैः ॥३४॥ <br> <br>
 
 
कलावति त्वन्-मुख-निश्चलो’यंनिश्चलोऽयं
 
महा-विटश् चारण-चक्र-चारैः । <br>
निवेदितो’ग्रेनिवेदितोऽग्रे तव देवतायाः
 
शिशुः पशुर् भोग-विभूति-कामैः ॥३५॥ <br> <br>
Line १,८०१ ⟶ १,८०९:
 
दूतं करिष्यन्ति भवन्तम् एते । <br>
तयेति दत्तोचित-शासनो’सौशासनोऽसौ
 
जगाम सौधाद् अवरुह्य हृष्टः ॥३६॥ <br> <br>
Line १,८१८ ⟶ १,८२६:
दक्षिणानिल-सोच्छ्वासा लसत्-कुसुम-पाण्डुराः । <br>
जात-जृम्भा ययुस् तन्व्यो लताः सोत्कण्ठताम् इव ॥३॥ <br> <br>
दग्धे’न्धकदग्धेऽन्धक-द्विषा रोषात् पुराणे पञ्चसायके । <br>
नवं विनिर्ममे कामम् ऋतुराजः प्रजापतिः ॥४॥ <br> <br>
प्रस्खलत्-कोकिलालापा गायन्त्यो भृङ्ग-शिञ्जितैः । <br>
Line १,८५१ ⟶ १,८५९:
तनौ लीना हेम-द्युति-परिचिता कुङ्कुम-रुचिः
 
स तस्या को’प्य्कोऽप्य् आसील् ललित-मधुरो मण्डन-विधिः ॥१०॥ <br> <br>
 
 
Line १,८७० ⟶ १,८७८:
स प्रविश्य प्रकाशाशां ददर्शादर्शम् आदरात् । <br>
कलावतीं कलाकान्त-ललिताम् इव शर्वरीम् ॥१८॥ <br> <br>
कथं लालना-योग्यो’यंयोग्योऽयं बालः सम्भोग-भाग् भवेत् । <br>
इतीव तार-हारेण सस्मित-स्तन-मण्डलात् ॥१९॥ <br> <br>
द्रविण-क्षय-दीक्षायां वैचक्षण्य-कृत-क्षणाः । <br>
Line १,८८४ ⟶ १,८९२:
ततः प्रविश्य कङ्काली गृहीतोच्चतरासना । <br>
रञ्जनाय पुरश् चक्रे विटानां कपट-स्तुतिम् ॥२५॥ <br> <br>
धन्यो’यंधन्योऽयं बालकः श्रीमान् भवद्भिर् यस्य सङ्गतिः । <br>
युष्मत्-परिचयः पुण्य-परिपाकेन लभ्यते ॥२६॥ <br> <br>
शिशुर् अप्य् अयम् अस्माकं कामुको’भिमतःकामुकोऽभिमतः परम् । <br>
बाल एव सहस्रांशुः कमलिन्या विकास-कृत् ॥२७॥ <br> <br>
इत्य् आदिभिः स्तुति-पदैः कुट्टन्या विट-मण्डले । <br>
Line १,८९२ ⟶ १,९००:
ततः काली कलावत्या धात्री वेतालिकाभिधा । <br>
ताम्बूल-दानावसर-प्रहर्षाकुलितावदत् ॥२९॥ <br> <br>
अत्यल्पः परिवारो’यंपरिवारोऽयं ताम्बूल-प्रणयी स्थितः । <br>
नास्माकम् अन्य-वेश्यानाम् इवासङ्ख्यः परिग्रहः ॥३०॥ <br> <br>
कङ्कः प्रथम-पूज्यो’यंपूज्योऽयं देवाकृतिर् उदार-धीः । <br>
यस्यानुरोधात् सुलभा दुर्लभापि कलावती ॥३१॥ <br> <br>
आमाता गौरवार्हो’यंगौरवार्होऽयं पूज्यः कन्यार्पणेन नः । <br>
शाङ्खिकः कमलो नाम संमानं पूर्वम् अर्हति ॥३२॥ <br> <br>
अयं पितुः कलावत्याः प्रेत-कार्य-प्रतिग्रही । <br>
Line १,९०७ ⟶ १,९१५:
धात्री कलावती नाम रुग्ण-चन्द्रस्य तत्-पतिः ॥३६॥ <br> <br>
अयं भरत-भाषा-ज्ञः काम्बो भागवतात्मजः । <br>
गायनः खर-दासो’यंदासोऽयं महामात्यस्य वल्लभः ॥३७॥ <br> <br>
निगिलः सूपकाराख्यः कुम्भकारश् च कर्परः । <br>
बकश् छत्र-धरश् चायं खञ्जनो युग्य-वाहनः ॥३८॥ <br> <br>
रतिशर्मा द्विजन्मायं गणिकाग्र-शान्ति-कृत् । <br>
आरामिकः करालो’यंकरालोऽयं कीलवर्तश् च नाविकः ॥३९॥ <br> <br>
उद्यानपालः कन्दो’यंकन्दोऽयं मुकुलाख्यश् च पौष्पिकः । <br>
चर्मकृद्-वर्मदत्तो’यंवर्मदत्तोऽयं मार-च्छिद्रस्य धावकः ॥४०॥ <br> <br>
बहिरास् ते च चाण्डाली क्रोशन्ती घर्घराभिधा । <br>
डोम्बश् चण्डरवाख्यश् च कोष्ठागार-प्रहारिकः ॥४१॥ <br> <br>
Line १,९३२ ⟶ १,९४०:
 
 
नृपस्य बाहुर् युधि दक्षिणो’हंदक्षिणोऽहं
 
ममैव राज्यं कलमान्तरस्थम् । <br>
Line १,९४९ ⟶ १,९५७:
 
विसृष्टास् ते कलावत्या ताम्बूलार्पण-लीलया । <br>
निर्ययुः कलयन्तो’न्तर्कलयन्तोऽन्तर्-भाविनीं भोज्य-सम्पदम् ॥४७॥ <br> <br>
 
 
Line १,९६० ⟶ १,९६८:
 
 
शिशुतर-रमणे’स्याःरमणेऽस्याः कौसुमामोद-लुभ्यद्-
 
भ्रमर-भर-निपातैर् घूर्णमानाः प्रकामम् । <br>
Line १,९८२ ⟶ १,९९०:
यस्याल्पकस्य बहुलं मरिच-कणस्येव तीक्ष्णत्वम् ॥३॥ <br> <br>
आरोपितः स चेट्या खट्वाम् अत्युन्नतां शनैः शिशुकः । <br>
निश्चल-तनुर् मुहूर्तं धूर्तः स च कृतक-सुप्तो’भूत्सुप्तोऽभूत् ॥४॥ <br> <br>
ललना-सुलभ-कुतूहल-चपलतयालिङ्गितः स्वयं स मया । <br>
तत्-क्षण-नव-सुरतान्ते सहसा निश्चेष्टतां प्रययौ ॥५॥ <br> <br>
Line १,९९६ ⟶ २,००४:
शिशु-सङ्गमनात् क्षणं मे लज्जितम् इव नोन्ननाम कुच-युगलम् ॥१०॥ <br> <br>
अहम् अस्थान-नख-क्षत-विक्षत-तनु-वल्लरी परं तेन । <br>
गुप्तिं कथं करिष्ये विदग्ध-जन-सङ्गमे’ङ्गानाम्सङ्गमेऽङ्गानाम् ॥११॥ <br> <br>
उक्त्वेति वार-रमणी निखिल-निशीथ-प्रजागरोद्विग्ना । <br>
क्षोणीं निरीक्षमाणा वैलक्षण्येन क्षणं तस्थौ ॥१२॥ <br> <br>
Line २,००५ ⟶ २,०१३:
पितृ-भवन-हृतं नियतं हस्त-गतं विद्यते धनं तस्य । <br>
भवति न तद्-विधम् अधिकं प्रागल्भ्यं रिक्त-हस्तस्य ॥१५॥ <br> <br>
बिल-निहित-द्रविण-कणश् चपल-गतिर् मूषको’प्य्मूषकोऽप्य् अलं प्लवते । <br>
दान-क्षीणस् तन्द्रीं सुषिर-करः कुञ्जरो भजते ॥१६॥ <br> <br>
विट-विनिवारण-युक्त्या निर्मक्षिकम् आक्षिकोपमं सहसा । <br>
Line २,०१५ ⟶ २,०२३:
शिशुम् अवदत् कङ्काली विजन-कथा-केलि-तन्त्रेण ॥१९॥ <br> <br>
अपि पुत्र रात्रिर् अखिला सुखेन ते कुमुद-हासिनी याता । <br>
बन्धन-योग्यो’स्माकंयोग्योऽस्माकं कलावती-हृदय-चोरस् त्वम् ॥२०॥ <br> <br>
ध्यानं वलनं जृम्भणम् उच्छ्वसनं वेपनं परिस्खलनम् । <br>
त्वत्-सङ्गमे’पिसङ्गमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥२१॥ <br> <br>
लङ्घित-तरुण-समुद्रा कलावती यत्-पटाञ्चले लग्ना । <br>
याम् अर्थयते दूतैर् दक्षिण-दिग्-वल्लभो भोजः ॥२२॥ <br> <br>
जन्मान्तरे’नुबद्धाजन्मान्तरेऽनुबद्धा यदि नेयं सङ्गतिः कृता विधिना । <br>
तत् किं त्वयि मम जाता पर-लोके पुत्र-कार्याशा ॥२३॥ <br> <br>
विघ्नस् तु सङ्गमे’स्मिन्न्सङ्गमेऽस्मिन्न् एकः परिचिन्तितो’स्तिपरिचिन्तितोऽस्ति मे भयदः । <br>
यद् अयं विट-सङ्घातः कण्टक-जालायते परितः ॥२४॥ <br> <br>
भुक्त्वा पीत्वा भवतः पर-धन-वर्णाः स्व-वित्त-परिहीणाः । <br>
Line २,०४१ ⟶ २,०४९:
उचितः किम् अयम् अकस्माद् भवतां निन्द्यः समाचारः ॥३१॥ <br> <br>
दस्यु-सुतस् तीक्ष्णतरः स भवद्भिः किं वणिक्-सुत-व्याजात् । <br>
रत्नाभरणाकीर्णं प्रवेशितो’स्मद्प्रवेशितोऽस्मद्-गृहं रात्रौ ॥३२॥ <br> <br>
अन्य-गणिका-प्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् । <br>
तत् किं स्त्री-वध-सदृशं क्रियते पृथु-साहसं पापम् ॥३३॥ <br> <br>
Line २,०५० ⟶ २,०५८:
तेन यद् एतन् नीतं राज-कुले कस्य मूर्ध्नि परिपतति । <br>
प्रतिभूर् भवद्-विधानां क्व गृहीतः पण्य-ललनाभिः ॥३६॥ <br> <br>
पश्यत पश्यत लोकाः कलि-कालः कीदृशः प्रवृत्तो’यम्प्रवृत्तोऽयम् । <br>
स्निग्धाः सुहृदः सधनाः स्त्री-वध-पापं भजन्ते यत् ॥३७॥ <br> <br>
को वेत्ति गुण-विभागं हस्तेन परीक्ष्यते कथं जातिः । <br>
Line २,०६३ ⟶ २,०७१:
मिथ्यापवाद-नष्टा विफल-क्लिष्टाः मिथो जग्मुः ॥४१॥ <br> <br>
जाताक्ष-पटल-दोषैर् इव नास्माभिर् व्रजन् वणिग्-दृष्टः । <br>
कङ्काल्यैव हृतो’साव्हृतोऽसाव् इत्य् अवदन् निर्गुटस् तत्र ॥४२॥ <br> <br>
राशिं निगूह्य वणिजं पश्यत भूर्जेन निग्रहो’स्माकम्निग्रहोऽस्माकम् । <br>
कुट्टन्यैव कृतो’यंकृतोऽयं परिशोचन्न् अब्रवीद् दिविरः ॥४३॥ <br> <br>
विहिताङ्ग-हार-युक्तिः कुट्टन्या पूर्व-रङ्ग-योग्यो’यम्योग्योऽयम् । <br>
अस्मन्-नृत्तं वृत्तं किम् अन्यद् इति नाट्यवित् प्राह ॥४४॥ <br> <br>
कपट-तुलां कङ्कालीम् अङ्क-शताङ्काम् अहं वेद्मि । <br>
विहिस्तया भ्रमो’साव्भ्रमोऽसाव् इत्य् आह तुलाधरः कोपात् ॥४५॥ <br> <br>
आकृष्य मेष-भोगाद् दूरतरं मित्र-मण्डलं वणिजः । <br>
काल-कलयेव नीतं कङ्काल्या गणक इत्य् ऊचे ॥४६॥ <br> <br>
Line २,०८३ ⟶ २,०९१:
प्रातर् विचिन्त्य युक्तिं सा गत्वा हट्ट-भाण्ड-शालाग्रम् । <br>
कामि-जनकस्य वणिजः स्फीतार्थ-समृद्धिम् अद्राक्षीत् ॥५१॥ <br> <br>
सो’पिसोऽपि महा-धन-सञ्चय-लाभ-विशेषे’पिविशेषेऽपि सद्-ग्राहः । <br>
पुत्र-हृत-हेम-चिन्ता-सन्तापात् कातरतरो’भूत्कातरतरोऽभूत् ॥५२॥ <br> <br>
उन्नत-बृसी-निविष्टः कोटि-त्रय-लेख्य-सम्पुटी-हस्तः । <br>
अर्थि-जन-वदन-दर्शन-मीलित-नयन-प्रसक्त-सततान्ध्यः ॥५३॥ <br> <br>
Line २,१०१ ⟶ २,१०९:
पुत्रस् ते मुग्ध-मतिर् मृग-शिशुर् इव लुब्धकैर् विटैः कृष्टः । <br>
हारित-भूषण-वसनः सन्ध्यायां ह्यो मया दृष्टः ॥६०॥ <br> <br>
दयया प्रवेशितो’सौप्रवेशितोऽसौ मया स्व-गेहं मनोहराकारः । <br>
अविशत् क्षणं न जाने केन पथा मत्-सुता-हृदयम् ॥६१॥ <br> <br>
स तया स्नानानन्तर-रुचिर् आम्बर-भूषणार्पण-प्रणयैः । <br>
Line २,१०८ ⟶ २,११६:
कण्ठे हार इवासौ कृतस् तया गुण-गणोदारः ॥६३॥ <br> <br>
काय-पणार्जित-बहु-विध-राज-सुतामात्य-बहु-धनेन सह । <br>
अधुना त्वत्-तनयो’स्याःतनयोऽस्याः स्वामी प्राग्-जन्म-सम्बन्धात् ॥६४॥ <br> <br>
उचिततर-सङ्ग-सुभगां दृष्ट्वैव कलावतीं राग-यौवनोन्मत्ताम् । <br>
तव हस्ते निक्षिप्तं स्त्री-धन-सहितं मया गेहम् ॥६५॥ <br> <br>
Line २,१३७ ⟶ २,१४५:
सुचिरात् समेत्य दासी शराव-चञ्चत्-स-हिङ्गु-कण-भूर्जा । <br>
हस्तेन विस्फुटन्ती कलावतीं स-स्मिताम् अवदत् ॥७७॥ <br> <br>
श्वशुरेण ते महार्घः प्रहितो’यंप्रहितोऽयं भूरि-भोज्य-सम्भारः । <br>
उत्तिष्ठ कुरु विभागं निमन्त्र्यतां बन्धु-वर्गश् च ॥७८॥ <br> <br>
तैलस्य तोलकम् इदं तोलक-युगलं च चूर्ण-लवणस्य । <br>
Line २,२२४ ⟶ २,२३२:
प्रेक्षणके त्वाम् दृष्ट्वा साहस-राजेन राज-पुत्रेण । <br>
त्वद्-गत-सरभस-मनसा वासवसेनावरुद्धिका त्यक्ता ॥११०॥ <br> <br>
विरजसि वयसि नवे’स्मिन्न्नवेऽस्मिन्न् एकश् चेदीप्सितस् तव स्वामी । <br>
तत् किं यौवन-भङ्गे ददाति कश्चिद् धनं मुग्धे ॥१११॥ <br> <br>
याभिर् यौवन-समये रागेण धनार्जनं परित्यक्तम् । <br>
Line २,२३० ⟶ २,२३८:
कुच-काञ्चन-कलशवती नितम्ब-सिंहासना स्मित-च्छत्रा । <br>
एक-पुरुषोपसेव्या नूनं त्वं रति-रमण-राज्य-श्रीः ॥११३॥ <br> <br>
भुक्तं मयास्य वित्तं दाक्षिण्यम् इति प्रनष्ट-विभवे’पिविभवेऽपि । <br>
मा त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्ति-करम् ॥११४॥ <br> <br>
दासी दासी तावद् यावत् पुरुषस्य किञ्चिद् अस्ति करे । <br>
Line २,२४२ ⟶ २,२५०:
शय्यावहारम् अकरोत् कलावती शङ्ख-तनयस्य ॥११८॥ <br> <br>
अद्य व्रत-नियमो मे दुःस्वप्न-निरीक्षणात् परं मातुः । <br>
षष्ठी-प्रजागरे’द्यप्रजागरेऽद्य च राजकुले तत्र मे शय्या ॥११९॥ <br> <br>
अद्य वयस्यासूनोश् चूडाकरणं मृगाङ्क-दत्तस्य । <br>
इत्य् आदिभिर् अपदेशैः सा प्रययौ कामिनां भवनम् ॥१२०॥ <br> <br>
Line २,२४८ ⟶ २,२५६:
कङ्काली शङ्ख-सुतं जगाद भय-सम्भ्रमार्तेव ॥१२१॥ <br> <br>
उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किञ्चिद् अविभाव्यम् । <br>
अस्मत्-कृते’द्यकृतेऽद्य यूनोः सपत्न-कलहे वधो वृत्तः ॥१२२॥ <br> <br>
नगर-पतिर् विषमतरः कलावती मित्र-मन्दिरं याता । <br>
त्वं तु वणिक्-सुत साधुर् धन-गन्धे धावति क्ष्मापः ॥१२३॥ <br> <br>
Line २,२७२ ⟶ २,२८०:
 
समयेन मातृका सा कृत्रिम-रूपा कृता कलावत्याः । <br>
तन्-नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धो’यम्प्रबद्धोऽयम् ॥१२९॥ <br> <br>
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-प्राप्तिर् नाम अष्टमः समयः । <br>
Line २,२९० ⟶ २,२९८:
 
संवत्सरे पञ्चविंशे पौष-ऊक्लादि-वासरे । <br>
श्रीमतां भूति-रक्षायै रचितो’यंरचितोऽयं स्मितोत्सवः ॥२॥ <br> <br>
 
 
"https://sa.wikibooks.org/wiki/समय-मातृका" इत्यस्माद् प्रतिप्राप्तम्