"ऋग्वेदः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः १:
अग्निमीळे पुरोहितं
यज्ञस्य देवं ऋत्विजम् |<br>
होतारं रत्नधातमम् ||
 
अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत
<br>
|
अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत|<br>
स देवानेह वक्षति ||
 
<br>
अग्निना रयिमश्नवत
पोषमेव दिवे-दिवे |<br>
यशसं वीरवत्तमम ||
 
<br>
अग्ने यं यज्ञमध्वरं
विश्वतः परिभूरसि |<br>
स इद्देवेषु गछति ||
 
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः |
<br>
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः |<br>
देवो देवेभिरा गमत ||
 
<br>
यदङग दाशुषे तवमग्ने भद्रं
करिष्यसि |<br>
तवेत तत सत्यमङगिरः ||
 
<br>
उप तवाग्ने दिवे-दिवे
दोषावस्तर्धिया वयम |<br>
नमो भरन्त एमसि ||
 
<br>
राजन्तमध्वराणां गोपां रतस्य
दीदिविम |<br>
वर्धमानंस्वे दमे ||
 
<br>
स नः पितेव सूनवे.अग्ने
सूपायनो भव |<br>
सचस्वा नः सवस्तये ||<br>
"https://sa.wikibooks.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्