"साहित्य दर्पण" इत्यस्य संस्करणे भेदः

 
पङ्क्तिः १३३:
मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः । <br>
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।। <br><br>
अत्र स्म्बोगशृङ्गारस्यसम्भोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः । <br>
एवमन्यत् । <br>
दोषाः पुनः काव्ये किंस्वरूपा ? इत्युच्यन्ते--
पङ्क्तिः १३९:
---दोषास्तस्यापकर्षकाः । <br>
 
श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणोवदेहद्वारेणेव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते । <br>
एषां विशेषोदाहरणानि वक्षयामःगुणादयःवक्षयामः किस्वरूपागुणादयः किंस्वरूपा इत्युच्यन्ते--
 
उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ।। साद-१.३ ।। <br><br>
पङ्क्तिः १४८:
अतश्च "गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः" इत्युक्तं भवतीति प्रागेवोक्तम् । <br>
एषामपि विशेषोदाहरणानि वक्षयामः । <br>
इति श्रीमन्नारायणचरणारबिन्धमधुव्रत- साहत्यार्णवकर्णधारसाहित्यार्णवकर्णधार-ध्वनिप्रस्थापन-परमाचार्यकविसूक्तिरत्नाकराष्टादशभाषा-वारविलासिनीभुजङ्ग-सान्धिविग्रहिक-महापात्र-श्रीविश्वनाथ-कविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः । <br>
 
== द्वितीयः परिच्छेदः ==
"https://sa.wikibooks.org/wiki/साहित्य_दर्पण" इत्यस्माद् प्रतिप्राप्तम्