"चरकसंहितायां सूत्रस्थाने तस्याशितीयाध्यायः" इत्यस्य संस्करणे भेदः

अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः१।<br>... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
==०१-०८==
'''मूलम्'''<br>
अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः१।<br>
इति ह स्माह भगवानात्रेयः॥२॥ <br><br>
Line ११ ⟶ १३:
'''आयुर्वेददीपिका''' <br>
मात्राशितीये मात्रावद्-आहारस्य बलादिहेतुत्वं प्रतिपादितं, तत् च ऋतुसात्म्यम् अपेक्ष्य कृतस्य आहारस्य भवति; तेन,ऋतु-प्रविभागपूर्वकम् ऋतुसात्म्य-अभिधायकं तस्याशितीयं ब्रूते।१-२ <br><br>
'''मूलम्'''<br>
तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते॥<br>
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्॥३॥<br><br>
Line २२ ⟶ २५:
'''आयुर्वेददीपिका''' <br>
अशिताद्यात् इति अशित-पीत-लीढ-जग्धात्। बलं वर्णः च इति चकारेण पूर्वाध्यायोक्त-सुखायुषी अपि गृह्येते; यदि वा बलवर्णाभ्याम् एव नान्तरीयकं कृत्स्नं धातुसाम्यकार्यं सुखादि गृह्यते।विदितम् इति अनेन सम्यक्ज्ञानपूर्वकम् ऋतुसात्म्य-अनुष्ठानं दर्शयति। चेष्टाग्रहणेन व्यवाय-व्यायाम-अभ्यङ्गादीनां ग्रहणम्।चेष्टा-आहारव्यपाश्रयं चेष्टा-आहारगोचरम् ॥३॥<br><br>
'''मूलम्'''<br>
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्।तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन्पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च।४।<br><br>
'''पदच्छेदः'''-<br>
Line ३१ ⟶ ३५:
'''आयुर्वेददीपिका''' <br>
ऋतुज्ञानम् अन्तरा ऋतुसात्म्यज्ञानं न सम्भवति इति ऋतूनाम् उपयुक्त-स्वरूप-ज्ञानार्थम् आह-इह इत्यादि। ऋतुप्रतिपादनप्रस्तावे संवत्सरं विद्याद् इति संवत्सरप्रतिपादनम् ऋतूनाम् एव मिलितानां संवत्सरत्व-प्रतिपादनार्थम्। मेलकश्च बुद्ध्या व्यवह्रियते, न तु परमार्थतः ऋतूनां मेलकः अस्ति। ऋतूनां संवत्सरात्मकत्वं पुनः पुनः ते एव ऋतवः परावर्तन्ते इति ज्ञानार्थम् अवश्यं प्रतिपादनीयम्। इह इति इह प्रकरणे, षडङ्गं विद्यात् अन्यत्र तु रोगभिषग्जितीयादौ तत्-तत्-कार्यवशाद् अन्यथा अपि उक्तं च- “शीत-उष्ण-वर्षलक्षणः कालः” इत्यादि। षडङ्गम् इति समाहारे द्विगुः, ऋतुव्यतिरेकेण संवत्सरस्य अविद्यमानत्वात्; यदि वा समुदायिभ्यः अन्यः समुदायः इति आश्रित्य बहुव्रीहिः कार्यः। तत्र इति ऋतुविभागकथने। उदग् उत्तरां दिशं प्रति, अयनं गमनम् उदगयनम्। आददाति क्षपयति पृथिव्याः सौम्यांशं प्राणिनां च बलम् इति आदानम्। त्रीन् शिशिर-आदीन् इति अनेन एव लब्धे अपि ग्रीष्मान्तत्वे ग्रीष्मान्तान् इति शिशिरस्य आदिः इति विग्रहस्य तथा आदिशब्दस्य प्रकारवाचितायाः प्रतिषेधार्थम्। एवं हेमन्तान्तान् इति च व्याख्येयम्। दक्षिणां दिशं प्रति अयनं दक्षिणायनम्। विसृजति जनयति आप्यम् अंशं प्राणिनां च बलम् इति विसर्गः। सञ्ज्ञाप्रणयनं च व्यवहारार्थं, निरुक्ति-प्रतीयमान-अर्थ-प्रतिपादनार्थं च॥४॥<br><br>
'''मूलम्'''<br>
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलःशिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः। आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते।५। <br><br>
'''पदच्छेदः-'''<br>
Line ४१ ⟶ ४६:
'''आयुर्वेददीपिका''' <br>
विसर्गधर्मं निर्दिशति- विसर्गे पुनः इत्यादि। यद्यपि च आदानम् आदौ पठितं, तथा अपि प्रतिलोमतन्त्रयुक्त्या आदौ विसर्गगुणकथनं; यदि वा प्रथमम् आदानस्य उत्तरायण-रूपस्य प्रशस्तत्वाद् अग्रे अभिधानम्, इह तु विसर्गस्य बलजनकत्वेन अभिप्रेतत्वाद् अग्रे अभिधानम्। नातिरूक्षाः इति सौम्य-विसर्गकाल-सम्बन्धेन मन्दीकृत-रौक्ष्याः प्रवान्ति इति। इतरे पुनः आदाने इति अप्रशान्त-अतिरूक्षाः च, आग्नेय-आदान-सम्बन्ध-आहित-रूक्षत्वात्। सोमः च इत्यादि प्रकृतेन विसर्गेण सम्बध्यते। अव्याहतबलः इति कालमार्ग-मेघवात-आदिभिः तदा सूर्यस्य सोमपरिपन्थिनः हतबलत्वात्। शिशिराभिः शीताभिः।शश्वद् इति छेदः। सौम्यः सोमगुणप्रधानः। आग्नेयम् अग्निगुणप्रधानम्, अप्रतिहतबलत्वेन इति अर्थः। ननु एतावता एव आदित्य-चन्द्र-वातानां बलवत्त्वम् अबलवत्त्वं च कथं भवति इति आह-तौ एतौ इत्यादि। कालः देवतारूपः, सः च नित्यरूपः अपि प्राणिनाम् अदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबल-वायुबल-सोमबलादीन् करोति; स्वभावः सूर्यस्य सौम्यांश-क्षयकर्तृत्वादिः वायोः विरूक्षणादिः सोमस्य आप्यायनादिः; मार्गः दक्षिणः उत्तरः च, तत्र दक्षिणः कर्कटादयः धनुरन्ताः, मकरादिः उत्तरः।एते च काल-स्वभाव-मार्गपरिग्रहाः यथासम्भवं बोद्धव्याः; न हि सोमे मार्गपरिग्रहः क(कि)ञ्चिद् विशेषम् आवहति, वायोः च मार्गपरिग्रहः एव नास्ति। परिगृहीताः सम्बद्धाः। काल-ऋतु आदीनां निर्वृत्ति-प्रत्यय-भूताः निष्पत्ति-कारण-भूताः, उपदिश्यन्ते ‘आचार्यैः’ इति शेषः; कालः संवत्सरः अयनद्वयं च, ऋतवः शिशिर-आदयः, देहस्य बलं देहबलम्। अन्ये तु ब्रुवते-संवत्सरस्य अयनद्वयस्य च ऋतुमेलकरूपत्वात् ऋतुग्रहणेन एव ग्रहणं लब्धं, तेन काल-ग्रहणम् ऋतुविशेषणं, तेन कालरूपः ऋतुः इति स्त्रीणाम् एव आर्तवदर्शनं यद् ऋतुः तद् व्यावर्त्यते।प्रत्ययभूताः इति अत्र भूतशब्दः उपमाने।केचित् व्याख्यानयन्ति- ‘अर्कवायू’ इति एकतया पठित्वा ‘सोमश्च’ इति यत् पृथक् पठति,तेन अर्कवाय्वोः मिलितयोः आदानं प्रति कारणत्वं, विसर्गं प्रति पृथग् एव सोमस्य कारणत्वम् इति दर्शयति। एवं बलहरण-बलकरणादिषु अपि बोद्धव्यम्॥५॥ <br><br>
'''मूलम्'''<br>
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषाय-कटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति।६<br><br>
'''पदच्छेदः-'''<br>
Line ५० ⟶ ५६:
'''आयुर्वेददीपिका'''<br>
तत्र इत्यादि। आददानः उच्छोषयन्। जगतः स्थावरजङ्गमस्य। स्नेहं सारं सौम्यभागम् इति अर्थः। न केवलं रविः,वायवः च शोषयन्तः स्नेहम् इति सम्बन्धः। तीव्राः च रूक्षाः च तीव्ररूक्षाः; यदि वा तीव्रं रौक्ष्यं येषां ते तीव्ररूक्षाः;एतत् च आदाने तीव्रेण रविणा सम्बन्धात् वायोः भवति योगवाहित्वात् वायोः। उक्तं हि-“योगवाही(हः) परं वायुः संयोगात् उभयार्थकृत्” (चि.अ.३) इत्यादि। यथाक्रमम् इति शिशिरे रौक्ष्यम् अल्पं तिक्तं रसम् अल्पं च दौर्बल्यं, तथा वसन्ते मध्यं रौक्ष्यं कषायं रसं मध्यं दौर्बल्यं, तथा ग्रीष्मे प्रकृष्टं रौक्ष्यं कटुकं रसं महत् च दौर्बल्यं दर्शयति। यद्यपि च कषायः रसः रूक्षतमः कटुकः च रूक्षतरः, यद् उक्तं-“रौक्ष्यात् कषायो रूक्षाणां प्रवरो मध्यमः कटुः” (सू.अ.२६) इत्यादि; रौक्ष्यप्रकर्षः च ग्रीष्मे, मध्यबलं च रौक्ष्यं वसन्ते, तथा अपि वायु-अग्निगुण-बाहुल्यात् कटुकस्य वायु-अग्निगुणबहुले ग्रीष्मकाले एव उत्पत्तिः, पवन-पृथिवी-उत्कर्षवति तु वसन्ते पवन-पृथिवी-उत्कर्षजन्यस्य कषायस्य उत्पत्तिः। यदुक्तं-“वाय्वग्नि-गुणभूयिष्ठत्वात् कटुकः, पवन-पृथिव्यतिरेकात् कषायः” (सू.अ.२६) इति।पृथिवी-आदि-उत्कर्षः च कालविशेषप्रभावकृतः कार्यदर्शनात् उन्नेयः। अभिवर्धयन्तः इति वचनात् यथास्वकाले तिक्त-आदीनाम् अभिवृद्धिः सूच्यते, तेन न तद्-एकरसत्वम्। अत्र च क्रमवद्-रौक्ष्य-उत्पत्ति-तिक्तादि-उत्पत्ती अपि दौर्बल्य-उत्पत्तौ कारणं, यतो रौक्ष्यम् उत्पादयन्तः इति तिक्त-कषाय-कटुकान् अभिवर्धयन्तः इति च हेतुगर्भ-विशेषणद्वयं कृत्वा दौर्बल्यम् आवहन्ति इति उक्तम्॥६॥<br><br>
'''मूलम्'''<br>
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति॥७<br><br>
'''पदच्छेदः-'''<br>
Line ५९ ⟶ ६६:
'''आयुर्वेददीपिका''' <br>
वर्षा इत्यादि। तुशब्दः पूर्वपक्षव्यावृत्तौ। दक्षिणाभिमुखे दक्षिणाशां गन्तुम् उद्यते एव अर्के, तेन विषुवद्-उदय-उपलक्षित-मध्यदेशात् उत्तरेण वर्तमानः अपि रविः यदा एव दक्षिणाशां गन्तुम् उद्यतः भवति तदा एव क्षीयमाणबलः अपि भवति, उत्तराशा-गमन-प्रकर्ष-आहित-बलप्रकर्षतया तु स्तोक-स्तोक-क्रम-अपचीयमानबलः अपि तथा दुर्बलः न लक्ष्यते। एवम् उत्तरायणे अपि व्याख्येयम्। कालः पूर्वं व्याख्यातः, मार्गः इह दक्षिणाभिमुखः, मेघस्य वातः मेघवातः, वर्षणं वर्षः, एतैः अभिहतप्रतापे अर्के इति सम्बन्धः। वातः तु इह मेघसम्बन्ध-आहितशैत्यः अर्क-ताप-परिपन्थी भवति, शशिनः अव्याहतबलत्वं सूर्यस्य परिपन्थिनः अभिहत-प्रतापत्वाद् अनुगुण-मेघ-वात-वर्षण-योगात् च। जगति स्थावरजङ्गमे। अत्र च “पृथिवी-अग्नि-भूयिष्ठत्वात् अम्लः”, “सलिल-अग्नि-भूयिष्ठत्वात् लवणः” (सू.अ.२६) इत्युक्तं, तत्कथं सौम्ये विसर्गे तयोः च आग्नेययोः उत्पादः इति न वाच्यम्, यतः बलप्रकर्षवतः अर्कस्य क्षीयमाणबलस्य अपि विषुवपर्यन्तं बलवत्त्वम् अस्ति एव इति व्युत्पादितम् एव॥७॥ <br><br>
'''मूलम्'''<br>
'''भवति चात्र-''' <br>
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्।<br>
Line ७४ ⟶ ८२:
विसर्गस्य मध्ये (शरदि) तथा आदानस्य मध्ये (वसन्ते) जनानां बलं मध्यमं भवति।<br>
विसर्गस्य अन्ते (हेमन्ते) तथा आदानस्य आदौ (शिशिरे) नृणां बलम् उत्तमं भवति।८<br><br>
'''आयुर्वेददीपिका'''<br>
'''आयुर्वेदव्याख्या '''<br>
सम्प्रति शिशिरादौ बलह्रासः प्रतिपादितः वर्षादौ च बल-उत्कर्षः; तत्र शिशिरे दुर्बलाः वर्षासु बलवन्तः प्राणिनः भवन्ति इत्यादि-दुर्ग्रहं निषेद्धुम् आह- आदावन्ते चेत्यादि। विसर्गस्य आदौ वर्षासु, आदानस्य अन्ते ग्रीष्मे, दौर्बल्यं प्रकर्षंप्राप्तं निर्दिशेत् इति सम्बन्धः;तथा मध्ये विसर्गस्य शरदि, आदानस्य मध्ये वसन्ते, मध्यं नातिक्षीणं नातिवृद्धं बलं विनिर्दिशेत् इति योज्यं; तथा अन्ते विसर्गस्य हेमन्ते, अग्रे च प्रथमे आदानस्य शिशिरे, श्रेष्ठं बलं विनिर्दिशेत् इति योजना। एवं मन्यते-विसर्गप्रकर्ष-आहित-बलप्रकर्षः पुरुषः आदानस्य आदौ शिशिरे स्तोक-क्षीयमाणबलः अपि बलवान् भवति, यथा-पौषमासान्त-आहित-वृद्धि-प्रकर्षा निशा माघफाल्गुनयोः क्षीयमाणा अपि दिवसात् महती एव भवति। अनेन न्यायेन वर्षासु दौर्बल्यं, वसन्तशरदोः च मध्यमं बलं बोद्धव्यम्। एवं कालर्तुरसदेहबल-कारणत्वम् अर्कादीनां व्यवस्थापितं, दोषकारणत्वं तु अग्रे ऋतुविधाननिर्देशे अभिधास्यते ॥८<br><br>
==०९-१८==
'''मूलम्'''<br>
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली।<br>
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः॥९॥<br>
Line १४२ ⟶ १५१:
वर्धमानबलप्रकर्षवत्तया हेमन्तस्य अभिप्रेतत्वात् तत्सात्म्यम् एव अग्रे प्राह-शीते इत्यादिना। शीते शीतगुणयुक्ते हेमन्ते,यद्यपि च अनुक्ते शीते इति विशेषणे हेमन्तः शीतः एव लभ्यते, तथा अपि न पूर्वं क्वचिद् हेमन्ते शीतत्वं प्रतिपादितम् इति प्रतिपाद्यते; यदि वा यदा एव हेमन्ते शीतं महद् भवति तदा एव विशेषेण वह्निः बली भवति, न उपक्रममात्रेण अपि, ऋतुव्यापत्तौ शीत-अयोगे इति च शीते इति पदेन लभ्यते। हिम-सम्बन्धात् विशेषेण शीतः अनिलः शीतानिलः; विशेषेण शीतत्वं वायोः योगवाहित्वात् शीतकालसम्बन्धात् एव लब्धं पुनः अभिधीयते अग्निसंरोध-हेतुत्वात्। वायुः हि हिम-सम्बन्धात् एव बहिः-निर्गच्छत्-शरीरोष्मणः रोधं कृत्वा कुम्भकारपवन-आहित-पङ्कलेपः इव अन्तरस्य वह्नेः वृद्धिम् आवहति। एतेन यद् उच्यते-असमानात् शीतवातात् कथम् अग्निवृद्धिः इति एतद् अपास्तम्। न हि अत्र शीतः वातः अग्नित्वेन परिणमते, किं तर्हि निर्गच्छत्-त्तेजःप्रतीपीभूतः। शीतानिलस्य स्पर्शः शरीरसम्बन्धः इति अर्थः। बलिनां प्राणिनां हेमन्तस्वभावात् बली भवति; अनेन प्राणिबलवत्त्वम् अग्निबलवत्त्वे हेतुः इति दर्शयति। उक्तं च हस्तिवैद्यके बालगजानां नीरोगत्वप्रतिपादने; यथा- “अव्याहताद् अभिप्रायात् प्रीतिः, प्रीतेः बलं, बलात् अग्निः अग्नेः च धातूनां बलं , नाशः ततः रुजाम्” इति। मात्रया यद् गुरु अतिमात्रम् इति अर्थः, द्रव्यतः च द्रव्यस्वभावतः च यद् गुरु नव-धान्यादि, तत्क्षमः। एवम्भूतः बली वह्निः यदा युक्तं गुरुभूतं च अन्नं न लभते, तदा देहजं रसं हिनस्ति क्षयं नयति; देहार्थं देहजातं वा देहजं धातुरूपं रसम् इति अर्थः। अतः इन्धना-भावे सति रसधातुक्षयात् वायुः प्रकुप्यति हेमन्ते। हेत्वन्तरम् आह वातकोपे-शीतः शीते इति; यस्माद् अयं शीतगुणः वायुः, तस्मात् शीतकाले हेमन्तलक्षणे समानं कारणम् आसाद्य कुप्यति इति अर्थः।अत्र वृद्धः वायुः मेदस्विनः यथा अग्निवृद्धिं करोति, न तु वैषम्यम् अनतिवृद्धत्वात्, तथा अग्निवृद्धिम् एव करोति। यदुक्तं- “मेदसा आवृतमार्गत्वात् वायुः कोष्ठे विशेषतः। चरन् सन्धुक्षयति अग्निम् आहारं शोषयति अपि” (सू.अ.२१) इत्यादिना अष्टौनिन्दितीये। तस्माद् इति देहजरसक्षयभयात्। प्रकरणलब्धे अपि तुषार-समये इति यत् पुनः करोति, तद् विशेषेण तुषारपाते विशेषेण स्निग्धादीनां भोजनार्थम्। मेद्यानां मेदुराणाम्।औदक-आनूपमांस-आदयः च हेमन्तकाल-कफचय-संवर्धकाः अपि महात्यय-वातविकार-प्रतिपक्षत्वेन व्यवाय-आदि-कफचय-प्रतिपक्षयुक्तत्वात् च अभिप्रेताः। औदकाः कूर्मादयः अन्नपाने वक्ष्यमाणाः, अनूपाः सृमरखड्गादयः, बिलेशयाः गोधा-प्रभृतयः, प्रसहाः गोखरादयः। भृतं भट्टित्रम् इति प्रसिद्धम्। हेमन्ते अभ्यस्यतः इति पुनः हेमन्तग्रहणं हेमन्तं व्याप्य एव उष्णोदकसेवा-उपदर्शनार्थम्। जेन्ताकः स्वेदविशेषः वक्ष्यमाणः। गर्भगृहं गृहकोष्ठकम्। हेमन्ते इति अनेन अर्थलब्धे अपि शीते शीतेषु इति पदं वर्षाकालादौ अपि शीतप्राप्तौ संवृतयानादिसेवा-उपदर्शनार्थम्। प्रावारः गुरुप्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौषेयं कोषकारकीटतन्तुमयं, प्रवेणी गोणी इति प्रसिद्धा, कुथकः चित्रकम्बलः। गुरुणा अगुरुणा इति अगुरुघनप्रलेपेन इति अर्थः। विशालौ आयामेन, उपचितौ परिणाहेन। मैथुनसेवा-उपदेशः च इह प्राणिनां बलवत्त्वेन शीत-प्रतीकारकत्वेन चीयमान-कफविरुद्धत्वेन च; सुश्रुते अपि हेमन्ते मैथुनसेवा उक्ता; यदुक्तं-“ तत्र अपनीत-हाराः च प्रियाः नार्यः सु-अलङ्कृताः। रमयेयुः यथाकामं बलाद् अपि मदोत्कटाः” इति॥९-१८॥ <br><br>
==१९-२१==
'''मूलम्'''<br>
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।<br>
रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्॥१९<br>
Line १६३ ⟶ १७३:
शिशिरविधिम् आह- हेमन्तेत्यादि। विशेषणं विशेषः; शिशिरस्य आदान-आरम्भत्वेन रौक्ष्यं, तथा मेघमारुतवर्षाः शिशिरे अधिकाः भवन्ति तज्जं च शीतम् अधिकं हेमन्ताद् अस्ति इत्यर्थः। तस्माद् इति हेमन्ततुल्यत्वात् विशिष्टरौक्ष्यशीतयुक्तत्वात् च हैमन्तिकः विधिः। निवातम् उष्णं तु इति तुशब्दः पक्षान्तरपरिग्रहार्थः; हेमन्त-उक्त-निवातोष्णगृहात् शिशिरे रूक्षातिशीते अधिकम् उष्णं गृहमाश्रयेत् इति अभिप्रायः। केचित् अत्र असेव्यप्रतिपादकं ग्रन्थं पठन्ति, सः तु अनार्षः॥१९-२१॥ <br><br>
==२२-२६==
'''मूलम्'''<br>
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः।<br>
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्॥२२<br>
Line १९१ ⟶ २०२:
वसन्ते इत्यादिना वसन्तविधिम् आह। निचितः सञ्चितः वसन्तपूर्वकाले, ईरितः विलायितः वसन्ते।कायाग्निम् इति काय-निर्वर्तकम् अग्निं जाठरं, न तु धात्वग्नि-विशेषमात्रम्। तत इति अत्र चकारः लुप्तनिर्दिष्टः बोद्धव्यः,तेन ततः अग्निवधात् च इति अर्थः; यदि वा ततः अग्निवध-अनन्तरम्। वमनादीनि वमनप्रधानानि; तेन, आदान-मध्यत्वेन यदि वात-पित्त-प्रकोपः तथाविधः भवति तदा विरेचन-आस्थापन-अनुवासनानाम् अपि प्रवृत्तिः भवति, शिरोविरेचनं तु कफजयार्थं कर्तव्यम् एव। वसन्तशब्देन वमनं प्रति चैत्रः एव बोद्धव्यः; येन, दोषचयादि-अर्थं पञ्चकर्मप्रवृत्त्यर्थं च अभिधातव्य-प्रावृड्-आदि-ऋतु-क्रमेण फाल्गुनचैत्रौ वसन्तः भवति, न वैशाखः। अनेन एव अभिप्रायेण पूर्वश्लोके अपि सामान्येन निचितः इति कृतं, न तु हेमन्ते निचितः इति; हेमन्ते इत्युक्ते हि रसोत्पत्तिक्रम-अभिहित-मार्गशीर्ष-पौषात्मके हेमन्ते प्रकृतत्वात् दोषचयः बुध्यते, सः च न अभिप्रेतः; उक्तः तु दोषचयादिक्रमोक्त-पौषमाघात्मके हेमन्ते श्लेष्मचयः। सुखाम्बुना सुखोष्ण-अम्बुना। लावकपिञ्जलं मांसम् इति सम्बन्धः। भक्षयेत् इति च्छेदः। अनुभवेत् इति भाषया श्लेष्म-क्षयार्थं स्तोकं मैथुनम् अनुजानाति॥ २२-२६॥<br><br>
==२७-३२==
'''मूलम्'''<br>
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः।<br>
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्॥२७<br>
Line २२४ ⟶ २३६:
मयूखैः इत्यादिना ग्रैष्मविधिम् आह। मयूखैः तेजोभिः। स्नेहः सारः इति अर्थः। पेपीयते अत्यर्थं पिबति। मन्थः- “सक्तवः सर्पिषा युक्ताः शीतवारिपरिप्लुताः। न अति-अच्छाः न अतिसान्द्राः च मन्थ इति अभिधीयते”।मद्यम् अल्पम् इति एकान्तमद्य-सात्म्येन; न वा इति मद्यस्य स्वभाव-पाकाभ्याम् अम्लस्य ग्रीष्मविरुद्धत्वेन; सुबहूदकम् इति मद्यसात्म्यस्य एव, मद्यस्य उष्ण-अम्लत्वादि-अपवादार्थं बहुतरं पानीयं प्रक्षिप्य पातव्यम् इति दर्शयति; तेन एतत् फलति-यत् मद्यं ग्रीष्मे न पातव्यम् एव तावत्; मद्य-सात्म्यानां सात्म्यमद्यत्यागे सात्म्यत्यागजाः रोगाः भवन्ति, तेन तस्य अल्पं वा सुबहु-उदकं वा देयम् इति अर्थः। मुक्ता एव मणिः मुक्तामणिः।ग्रीष्मकाले चण्ड-आतपे मध्याह्ने इति अर्थः।मैथुन-उपरतिः तु दिवानिशं बोद्धव्या॥२७-३२॥<br><br>
==३३-४०==
'''मूलम्'''<br>
आदानदुर्बले देहे पक्ता भवति दुर्बलः।<br>
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः।३३ <br>
Line २६६ ⟶ २७९:
साधारणः विधिः कार्यः त्रिदोषघ्नः अग्निदीपनः” (वा.सू.अ.३) इति। उदकप्रधानः मन्थः उदमन्थः। पानम् उदकादि, भोजनं रक्तशाल्यादि, तयोः संस्काराः संस्कारवन्ति अन्न-पानानि इति अर्थः। क्षौद्रं च यद्यपि वातप्रकोपि, तथापि वार्षिक-क्लेद-शमनार्थं स्वल्प-मात्रया क्षौद्रान्वितपदेन विहितम्। विशेषशीत इति हेतुगर्भ-विशेषणं; तेन अत्यर्थशीते दिवसे यस्मात् महात्ययस्य वातस्य कोपः भवति ततः तद्-जयार्थं वर्षाकाल-प्रभाव-क्रियमाण-पित्तचय-अनुगुणयोः अपि अम्ललवणयोः उपयोगः कर्तव्यः इति दर्शितं भवति॥३३-४०॥<br><br>
==४१-४८==
'''मूलम्'''<br>
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः।<br>
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति॥४१<br>
Line ३११ ⟶ ३२५:
तत्र पूर्वो विधिस्त्याज्यः सेवनीयः परः क्रमात्”(वा.सू.अ.३)इति॥४१-४८॥<br><br>
==४९-५१==
'''मूलम्'''<br>
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्।<br>
उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते॥४९<br><br>
Line ३२३ ⟶ ३३८:
उपसंहरति- इत्युक्तम् इत्यादि। ऋतुसात्म्यप्रसङ्गेन अभ्याससात्म्यं दर्शयति- उपशेते इत्यादि। उपशेते सुखयति,अपथ्यमपि सत् विकारं न जनयति। कुतः इति आह-औचित्यात् अभ्यासात् इति अर्थः; अपथ्यम् अपि हि निरन्तर-अभ्यासात् विषम् इव आशीविषस्य न उपघातकं भवति इति भावः।४९। <br><br>
देशानामामयानां च विपरीतगुणं गुणैः।<br>
'''मूलम्'''<br>
सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च॥५०<br><br>
'''पदच्छेदः-'''<br>
Line ३३३ ⟶ ३४९:
'''आयुर्वेददीपिका''' <br>
देशसात्म्यं रोगसात्म्यं च दर्शयति- देशानाम् इत्यादि। देशानाम् अनूपादीनां, गुणैः स्नेहगौरवादिभिः सह विपरीतगुणं स्नेहगौरव-विपरीतगुण-रौक्ष्यलाघव-युक्तं जाङ्गलमांस-मधु-आदि; अदनीयम् आद्यं, चेष्टितं च व्यायामादि, देशसात्म्यम् इच्छन्ति आयुर्वेदविदः इत्यर्थः। एवम् आमयानां च विपरीतगुणम् इत्यादि व्याख्येयम्। गुणशब्दः च इह धर्ममात्रवचनः, यथोच्यते-द्रव्यगुणः द्रव्यधर्मः इत्यर्थः। तेन विपरीतप्रभावादीनाम् अपि ग्रहणं भवति।आमयशब्देन च आमयहेतुः अपि गृहीतव्यः। ततः आमय-विपरीतानाम्, आमयहेतुविपरीतानां, तथा प्रभाववैपरीत्यात् तद्-विपरीतार्थकारिणां च ग्रहणं भवति। तद्- उदाहरणानि यथावसरं निदाने करिष्यामः।आद्यग्रहणेन औषध-आहारयोः ग्रहणं, चेष्टित-ग्रहणेन स्वप्न-अभ्यङ्गादीनां ग्रहणं व्याख्येयम्॥५०॥ <br><br>
'''मूलम्'''<br>
तत्र श्लोकः- <br>
ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किञ्चन।<br>
Line ३४७ ⟶ ३६४:
'''आयुर्वेददीपिका''' <br>
उक्तम् अध्यायार्थम् उपसंहरति- ऋतौ इत्यादि। अत्र हेमन्ते असेव्यं कण्ठरवेण यद्यपि न प्रतिपादितं तथा अपि ‘सः यदा न इन्धनं युक्तं लभते’ इति अभिधानाद् अल्पभोजन-परिहारः उक्तः एव भवति; तेन, ऋतौ ऋतौ इति वीप्सा कृता अर्थवती भवति; यदि वा छत्रिणः गच्छन्ति इति न्यायात् वीप्सा उक्ता। हेमन्तपरिहारविधिवत् च शिशिरपरिहार-विधिः व्याख्येयः।हेतुमद् इति उपपत्तिमत्, औचित्यादि-हेतुनिर्देश-उपपन्नम् इति अर्थः॥५१॥ <br><br>
'''मूलम्'''<br>
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने
तस्याशितीयो नाम षष्ठोऽध्यायः॥६॥<br><br>