"भल्लटशतकम्" इत्यस्य संस्करणे भेदः

तां भवानीं भवानीत- क्लेशनाशविशारदां <br> शारदां श... नवीन पृष्ठं निर्मीत अस्ती
 
Better to use पूर्णविरामः i.e. ॥ instead of two अल्पविराम s A typo corrected till shloka 4. Will keep updating.
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
तां भवानीं भवानीत- क्लेशनाशविशारदां <br>
शारदां शारदाम्भोद- सितसिंहासनां नमः । । । । <br>
 
युष्माकं अम्बरमणेः प्रथमे मयूखास् ते मङ्गलं विदधतूदयरागभाजः <br>
कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीरिव दिक्पुरन्ध्रीः । । । । <br>
 
बद्धा यदर्पणरसेणयदर्पणरसेन विमर्दपूर्वं अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः ‌‌। <br>
चौरा इवातिमृदवो महतां कवीनां अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः । । । । <br>
 
काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः <br>
सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः । । । । <br>
 
नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा <br>
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानां । । । । <br>
 
द्रविणं आपदि भूषणं उत्सवे शरणं आत्मभये निशि दीपकः <br>
"https://sa.wikibooks.org/wiki/भल्लटशतकम्" इत्यस्माद् प्रतिप्राप्तम्