"श्रीरामकृष्णवचनामृतम्" इत्यस्य संस्करणे भेदः

श्रीरामकृष्णवचनामृतम्
 
 
पङ्क्तिः २:
 
“तस्मात् ( श्रीरामकृष्णात् ) भवान् यत् श्रुतवान् तत् सत्यमेव अस्ति। ततः भवतः किमपि भयं न विद्यते। कस्मिञ्चित् समये सः एव भवतः समीपे एतान् विषयान् उपस्थापितवान्। अधुना आवश्यकतानुरूपं सः एव तान् प्रकटीकुर्वन् अस्ति। एते सर्वे विषयाः व्यक्ताः न कृताः चेत् जनचैतन्यं न जागृयात् इति अवगच्छतु। भवतः समीपे तस्य ये विषयाः सन्ति ते सर्वे सत्याः एव। कदाचित् भवतः मुखात् श्रुण्वती अहम् अमन्ये यत् सः एव एतान् सर्वान् विषयान् वदन् अस्ति”।   
 
[[वर्गः:श्रीरामकृष्णवचनामृतस्य वचनानि]]
"https://sa.wikibooks.org/wiki/श्रीरामकृष्णवचनामृतम्" इत्यस्माद् प्रतिप्राप्तम्