"विकिपुस्तकानि:समुदायद्वारम्" इत्यस्य संस्करणे भेदः

No edit summary
== देवनागरी-अङ्कम् उत्सर्गत्वेन स्थापयितुम् == नमः सर्वेभ्यः! संस्कृतभाषायाः विकिपीडिया, विकिस्
पङ्क्तिः ११८:
 
नमः सर्वेभ्यः अस्माकं प्रकल्पे भारतीयकालमानस्य आवश्यकतात्वात् मया [https://phabricator.wikimedia.org/T160496 अत्र] मत्कुणः स्थापितः अस्ति। कृपया स्वमतं अत्र दत्त्वा एतस्य कार्यस्य पूर्णतायै योगदानं ददातु। अस्तु। [[सदस्यः:NehalDaveND|NehalDaveND]] ([[सदस्यसम्भाषणम्:NehalDaveND|सम्भाषणम्]]) ०८:१०, १५ मार्च २०१७ (UTC)
 
== देवनागरी-अङ्कम् उत्सर्गत्वेन स्थापयितुम् ==
 
नमः सर्वेभ्यः! संस्कृतभाषायाः विकिपीडिया, विकिस्रोतः, विकिसूक्तिः, विकिशब्दकोशः, विकिपुस्तकम् इत्यादीनां प्रकल्पानाम् अङ्काः देवनागर्याम् एव उत्सर्गत्वेन भवेयुः इति समुदायस्य दीर्घकालीनः विचारः आसीत्। परन्तु कथं करणीयम् इति अस्पष्टम् आसीत्। [[सदस्यः:Jayprakash12345|जयप्रकाशमहोदयः]] तत्सम्बद्धं मार्गं प्राप्तवान् अस्ति। परन्तु तस्य कृते अस्माकं संस्कृतभाषायाः सर्वप्रकल्पानां समुदायैः देवनागरी-अङ्काः उत्सर्गत्वेन स्थापयितुं समर्थनं करणीयम् इति प्रथमं सोपानम्। अतः सर्वेभ्यः निवेदयामि यत्, कृपया कार्येऽस्मिन् स्वस्य समर्थनं कृत्वा साहाय्यं करोतु इति। [[सदस्यः:NehalDaveND|NehalDaveND]] ([[सदस्यसम्भाषणम्:NehalDaveND|सम्भाषणम्]]) ०९:५६, १३ जनवरी २०१८ (UTC)
 
=== टिप्पणी ===
 
=== समर्थनम् ===
 
=== असमर्थनम् ===
 
=== ताटस्थ्यम् ===
"https://sa.wikibooks.org/wiki/विकिपुस्तकानि:समुदायद्वारम्" इत्यस्माद् प्रतिप्राप्तम्