"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९८:
<br>
कान्ता वियोगः स्वजनापमानि ।<br>
रणस्यऋणस्य शेषःशेषं कुनृपस्य सेवा ।।<br>
<br>
दरिद्रभावो विषमा सभा च ।<br>
विनाग्निना ते प्रदहन्ति कायम् ।।१४।।<br>
Line १०६ ⟶ १०५:
मंत्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ।।१५।।<br>
<br>
बलं विद्या च विप्राणां राज्ञां सैन्यं बलंसैन्यबलं तथा ।<br>
बलंवित्तञ्चवैश्यानां शूद्राणां परिचर्यिका ।।१६।।<br>
<br>
निर्ध्दनंनिर्धनं पुरुषं वेश्या प्रजा भग्नं नृपनृपं त्यजेत् ।<br>
खगा वीतफलं वृक्षं भुक्त्वाचाभ्यागतोगृहम् ।।१७।।<br>
<br>
गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।<br>
प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ।।१८।।<br>
प्राप्तविद्यागुरुंशिष्योदग्धारण्यंमृगास्तथा ।।१८।।<br>
<br>
दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः ।<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्