"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४३:
रूपशीलां न नीचस्य विवाहः सद्रॄशे कुले ।।१४।।<br>
<br>
नदीनां शस्रपाणीनांशस्त्रपाणीनां नखीनां श्रृड्गिणां तथा ।<br>
विश्वासो नैव कर्तव्यः स्त्रीषुराजकुलेषु च ।।१५।।<br>
<br>
पङ्क्तिः ५०:
<br>
स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गणा ।<br>
साहसं षड्र्गुणंषड्गुणं चैव कामश्चाष्टगुणः स्मृत ।।१७।।<br>
<br>
<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्