"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
==प्रथमोऽध्यायः==
प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।<br>
नानाशास्त्रोदधृतंनानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ।।१।।<br>
<br>
अधीत्दंये यथाशास्त्रं नरो जानाति सत्तमः ।<br>
पङ्क्तिः ८:
<br>
तदहं संप्रवक्ष्यामि लोकानां हितकाम्यया ।<br>
येन विज्ञानामात्रेणविज्ञानमात्रेण सर्वज्ञत्वं प्रपद्यते ।।३।।<br>
<br>
मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च ।<br>
पङ्क्तिः २०:
<br>
आपदार्थे धनं रक्षेच्छ्रीमतश्च किमापदः ।<br>
कदाचिच्चलेताकदाचिच्चलता लक्ष्मीःसंचितोऽपिविनश्यति ।।७।।<br>
<br>
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्