"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १७५:
आल्हादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ।।१६।।<br>
<br>
किं जार्तैबहुभिःजातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः ।<br>
वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम्‍कुलम् ।।१७।।<br>
<br>
लालयेत्पञ्चवर्षाणि दश वर्षाणि ताडयेतताडयेत् ।<br>
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ।।१८।।<br>
<br>
पङ्क्तिः १८५:
<br>
धर्मार्थकाममोक्षेषु यस्यैकोऽपि न विद्यते ।<br>
जन्म्जन्मनिजन्मजन्मनि मर्त्येष मरणं तस्य केवलम् ।।२०।।<br>
<br>
मूर्खा यत्र न पुज्यन्ते धान्यं यत्र सुसञ्चितम् ।<br>
पङ्क्तिः १९४:
<br>
<br>
 
==चतुर्थोऽध्यायः==
आयुः कर्म च वित्तञ्च विद्या निधनमेव च ।<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्