"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७१:
<br>
परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम्।।<br>
<br>
वर्ज्जयेत्तादृशं मित्रं विषकुम्भम्पयोमुखम् ।।५।।<br>
<br>
Line १२६ ⟶ १२५:
<br>
<br>
 
==तृतीयोऽध्यायः==
कस्य दोषः कुलेनास्ति व्याधिना के न पीडितः ।<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्