"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २८:
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ।।९।।<br>
<br>
लोकयात्रा भयं लज्जा दाक्षिणायंदाक्षिण्यं त्यागशीलता ।<br>
पञ्च यत्र न विद्यन्ते न कुर्य्यात्तत्र सड्गतिम्‍सड्गतिम् ।।१०।।<br>
<br>
जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे ।<br>
पङ्क्तिः ४६:
विश्वासो नैव कर्तव्यः स्त्रीषुराजकुलेषु च ।।१५।।<br>
<br>
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्‍काञ्चनम् ।<br>
नीचादप्युत्तमां विद्यांस्त्रीरत्नं दुष्कुलादपि ।।१६।।<br>
<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्