"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६:
<br>
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।<br>
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेतवसेत् ।।९।।<br>
<br>
लोकयात्रा भयं लज्जा दाक्षिणायं त्यागशीलता ।<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्