"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
==प्रथमोऽध्यायः==
प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।<br>
नानाशास्त्रोदधृतं वज्ञ्येवक्ष्ये राजनीतिसमुच्चयम् ।।१।।<br>
<br>
अधीत्दंये यथाशास्त्रं नरो जानाति सत्तमः ।<br>
पङ्क्तिः ५६:
<br>
<br>
 
==द्वितीयोऽध्यायः==
अनृतं साहसं माया मूर्खत्वमातिलोभिता ।<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्