"नैष्कर्म्यसिद्धिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२९:
इति प्रथमोऽध्यायः .. १..
</poem>
===अथ द्वितीयोऽध्यायः===
 
===अथ द्वितीयोऽध्याय:===
<poem>
प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भक-
विषयोपनिपातित्वादात्मनश्चाशेषप्रमेयवैलक्षण्या-
Line ९६९ ⟶ ९७०:
विरक्त इव बुद्ध्यादेरेकाकित्वमुपेयिवान् .. ११९..
इति द्वितीयोऽध्यायः .. २..
</poem>
 
<b>====अथ तृतीयोऽध्यायः====</b>
<poem>
सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण
आब्रह्मस्तम्बपर्यन्तो मिथ्याध्यास एवेति बहुश
Line १,६४२ ⟶ १,६४४:
तमन्तरेण ये दोषास्तेऽपि नायान्त्यहेतवः .. १२६..
इति तृतीयोऽध्यायः .. ३..
</poem>
 
=====अथ चतुर्थोऽध्यायः=====
<poem>
 
पूर्वाध्यायेषु यद्वस्तु विस्तरेणोदितं स्फुटम् .
संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये .. १..
"https://sa.wikibooks.org/wiki/नैष्कर्म्यसिद्धिः" इत्यस्माद् प्रतिप्राप्तम्