"नैष्कर्म्यसिद्धिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==अथ प्रथमोऽध्यायः==
<poem>
 
आब्रह्मस्तम्बपर्यन्तैः सर्वप्राणिभिः सर्वप्रकारस्यापि
दुःखस्य स्वरसत एव जिहासितत्वात्तन्निवृत्त्यर्था
पङ्क्तिः ५२८:
श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु .. १००.
इति प्रथमोऽध्यायः .. १..
</poem>
 
<b>===अथ द्वितीयोऽध्यायः===</b>
 
प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भक-
पङ्क्तिः १,६४४:
 
=====अथ चतुर्थोऽध्यायः=====
 
पूर्वाध्यायेषु यद्वस्तु विस्तरेणोदितं स्फुटम् .
संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये .. १..
"https://sa.wikibooks.org/wiki/नैष्कर्म्यसिद्धिः" इत्यस्माद् प्रतिप्राप्तम्