"उत्तररामचरितम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १६:
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥३॥ <br>
 
सूत्रधारः - वैदेशिकोऽस्मीति पृच्छामि । कः पुनर्जामाता?<br>
नटः -
कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् ।<br>
अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥४॥<br>
 
विभाण्डकसुतस्तामृष्यश्रृङ्ग उपयेमे । तेन द्वादशवार्षिकं सत्रमारब्धम् । तदनुरोधात्कठोरगर्भामपि जानकीं विमुच्य गुरुजनस्तत्र यातः ।
सूत्रधारः - तत्किमनेन ? एहि, राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः।<br>
नटः - तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धतिं भावः ।
सुत्रधारः - मारिष !
पङ्क्तिः ११३:
 
ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदां तपांसि ।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥ १५ ॥<br>
 
सीता- नम एतेभ्यः।
"https://sa.wikibooks.org/wiki/उत्तररामचरितम्" इत्यस्माद् प्रतिप्राप्तम्