"उत्तररामचरितम्" इत्यस्य संस्करणे भेदः

इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे । व... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
'''स्थूलाक्षरैः युक्तः भागः'''
 
<Br>
इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।
विन्देम देवतां वाचममृतामात्मनः कलाम् ॥१॥
 
सूत्रधारः - अलमतिविस्तरेण । अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान् विज्ञापयामि - एवमत्रभवन्तो विदाङ्कुर्वन्तु - अस्ति खलु तत्रभवान् काश्यपः श्रीकण्ठपदलाञ्छ्नः पदवाक्यप्रमाणज्ञो
भवभूतिर्नाम जातुकर्णीपुत्रः ।
 
यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते ।
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥
<Br>
 
सूत्रधारः - एषाऽस्मि कार्यवशादायोध्यकस्तदानींतनश्च संवृत्तः (समन्तादवलोक्य) भो भो ! यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायमपभिषेकसमयो रात्रिन्दिवमसंतनान्दीकः, तत्किमिदानीं विश्रान्तचारणानि चत्वरस्थानानि ?
(प्रविश्य)
Line ४०७ ⟶ ४०३:
चित्रदर्शनो नाम प्रथमोऽङ्कः ॥ १ ॥
 
==: द्वितीयोऽङ्कः :==
 
=== द्वितीयोऽङ्कः
 
 
 
द्वितीयोऽङ्कः
(नेपथ्ये)
स्वागतं तपोधनायाः ।
"https://sa.wikibooks.org/wiki/उत्तररामचरितम्" इत्यस्माद् प्रतिप्राप्तम्