"यजुर्वेदः" इत्यस्य संस्करणे भेदः

===== यजुर्वेदस्य परिचय:- ===== यजुर्वेदस्य उपवेद:धन... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २:
यजुर्वेदस्य उपवेद:धनुर्वेद: अस्ति । तस्मिन् वेदे कर्मकान्डस्य विषय: अधिक: वर्तते
सूर्याग्निवायुआकाशेन्द्रकुवेरादिदेवानां स्तुति: वर्तते । तत्र भेदद्वयम् अस्ति । प्रथम: शुक्ल यजुर्वेद:,द्वितीय:कृष्णयजुर्वेद: । उत्तरभारते पश्चिम भारते च शुक्ल यजुर्वेद: पठ्यते । दक्षिणभारते कृष्णयजुर्वेद: पठ्यते । शुकलयजुर्वेदे चत्वारिंशत् अध्याया: सन्ति । तत्र प्चतु:स्सह्स्रपरिमिताः मन्त्राः सन्ति । यग्यसम्बन्धिमन्त्रा एव प्रायः भवन्ति । तत्र विष्णो: ब्रह्मण: इन्द्रस्य कुबेरस्य यक्षस्य प्रजापतेःरुद्रस्य बहवः मन्त्राः सन्ति।
विविधदेवानां सूक्तानि स्तुतयश्च विशेषरूपेण अस्मिन् वेदे सन्ति।द्वयोः वेदयोः उच्चारणपद्धतिः अपि भिन्ना वर्तते।उच्चारणे वैदिकस्वराणां वैशिष्ट्यं भवति। तदर्थं वैदिकव्याकरणं अवश्यं पठनीयमिति । अपि च गुरुमुखं विना वेदानामुच्चारणं शुद्धं न भवति।
अत: गुरुमुखेनैव वेदानामध्ययनं यदा भवति तदैव शुद्धमुच्चारणं सम्भवति। यतो हि वेदानां शुद्धोच्चारणमेव पुण्यदायकं भवति।
"https://sa.wikibooks.org/wiki/यजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्