"चाणक्यनीतिः" इत्यस्य संस्करणे भेदः

<br> ;प्रथमोऽध्यायः<br> प्रणम्य शिरसा विष्णुं त्रैल... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<br>
;==प्रथमोऽध्यायः<br>==
प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।<br>
नानाशास्त्रोदधृतं वज्ञ्ये राजनीतिसमुच्चयम् ।।१।।<br>
पङ्क्तिः ५६:
<br>
<br>
;==द्वितीयोऽध्यायः<br>==
अनृतं साहसं माया मूर्खत्वमातिलोभिता ।<br>
अशौचत्वं निर्दयत्वं स्त्रीणांदोषाःस्वभावजाः ।।१।।<br>
पङ्क्तिः १२५:
<br>
<br>
;==तृतीयोऽध्यायः<br>==
कस्य दोषः कुलेनास्ति व्याधिना के न पीडितः ।<br>
व्यसनं के न संप्राप्तं कस्य सौख्यं निरन्तरम् ।।१।।<br>
पङ्क्तिः १९३:
<br>
<br>
;==चतुर्थोऽध्यायः<br>==
आयुः कर्म च वित्तञ्च विद्या निधनमेव च ।<br>
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ।।१।।<br>
पङ्क्तिः २५८:
<br>
<br>
;==पञ्चमोऽध्यायः<br>==
गुरुरग्निर्द्वि जातीनां वर्णानां ब्राह्मणो गुरुः ।<br>
पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ।।१।।<br>
पङ्क्तिः ३३४:
<br>
<br>
;==षष्ठोऽध्यायः<br>==
श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।<br>
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ।।१।।<br>
पङ्क्तिः ४०९:
<br>
<br>
;==सप्तमोऽध्यायः<br>==
अर्थनाशं मनस्तापं गृहिणीचरितानि च ।<br>
नीचवाक्यं चाऽपमानं मतिमान्न प्रकाशयेत् ।।१।।<br>
पङ्क्तिः ४८५:
<br>
<br>
;==अष्टमोऽध्यायः<br>==
अधमा धनमिइच्छन्ति धनं मानं च मध्यमाः ।<br>
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ।।१।।<br>
पङ्क्तिः ५६१:
<br>
<br>
;==नवमोऽध्यायः<br>==
मुक्तिमिच्छासि चेत्तात ! विषयान् विषवत्त्यज ।<br>
क्षमाऽऽर्जवं दया शौचं सत्यं पीयूषवत्पिब ।।१।।<br>
पङ्क्तिः ६१८:
<br>
<br>
;==दशमिऽध्यायः<br>==
अथ वृध्द चाणक्यस्योत्तरार्ध्दम् ।<br>
धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।<br>
पङ्क्तिः ६९८:
<br>
<br>
;==एकादशोऽध्यायः<br>==
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।<br>
अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ।।१।।<br>
पङ्क्तिः ७६४:
<br>
<br>
;==द्वादशोऽध्यायः<br>==
सानन्दं सदनं सुतास्तु सधियः कांता प्रियालापिनी<br>
इच्छापूर्तिधनं स्वयोषितिरतिः स्वाज्ञापराः सेवकाः<br>
पङ्क्तिः ८६२:
<br>
<br>
;==त्रयोदशोऽध्यायः<br>==
मुहूर्त्तं माप जीवेच्च नरः शुक्लेण कर्मणा ।<br>
न कल्पमापि कष्टेन लोकद्वयविरोधिना ।।१।।<br>
पङ्क्तिः ९३०:
<br>
<br>
;==चतुर्दशोऽध्यायः<br>==
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।<br>
दारिद्र्य-रोग-दुःखानि बन्धनव्यसनानि च ।।१।।<br>
पङ्क्तिः ९९२:
<br>
<br>
;==पञ्चदशोऽध्यायः<br>==
यस्य चितं द्रवीभूतं कृपया सर्वजन्तुषु ।<br>
तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ।।१।।<br>
"https://sa.wikibooks.org/wiki/चाणक्यनीतिः" इत्यस्माद् प्रतिप्राप्तम्