"पदार्थधर्मसंग्रहः" इत्यस्य संस्करणे भेदः

प्रशस्तपाद - पदार्थधर्मसंग्रह ०.०. प्रशस्तपाद... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः २:
 
०.०. प्रशस्तपादभाष्यम् ।
 
==द्रव्यपदार्थः==
 
१.१. प्रणम्य हेतुम् ईश्वरम् मुनिम् कणादम् अन्वतः ।
Line २११ ⟶ २१३:
६.५.८.) करणभावात् परार्थम् । गुणवत्त्वाद् द्रव्यम् । प्रयत्नादृष्टपरिग्रहवशाद् आशुसञ्चारि चेति । ।
 
६.०.८.) '''इति प्रशस्तपादभाष्ये द्रव्यपदार्थः । ।'''
 
==गुणपदार्थनिरूपणम्==
**********************************************************************
 
७.०.९. ५. अथ गुणपदार्थनिरूपणम् ।
Line ७८४ ⟶ ७८६:
 
 
८.०.२.८.९. इति प्रशस्तपादभाष्ये गुणपदार्थः समाप्तः । ।
 
==कर्मपदार्थनिरूपणम् ==
*******************************************************************
 
९.०.२.०.१. अथ कर्मपदार्थनिरूपणम् ।
Line ९१२ ⟶ ९१४:
अयसो ऽयस्कान्ताभिसर्पणम् चेति । ।
 
९.०.३.९. '''इति प्रशस्तपादभाष्ये कर्मपदार्थः समापतःसमाप्तः । ।'''
 
==सामान्यपदार्थनिरूपणम् ==
९.०.३.९. इति प्रशस्तपादभाष्ये कर्मपदार्थः समापतः । ।
 
१. ०.३.१.१.) अथ सामान्यपदार्थनिरूपणम् ।
 
Line ९३८ ⟶ ९४०:
अन्तराले च सम्योगसमवायवृत्त्यभावाद् अव्यपदेश्यानीति । ।
 
१. ०.३.४.२.) '''इति प्रशस्तपादभाष्ये सामान्यपदार्थः समाप्तः । ।'''
 
==विशेषपदार्थनिरूपणम्==
१. ०.३.४.२.) इति प्रशस्तपादभाष्ये सामान्यपदार्थः समाप्तः । ।
 
१. ०.३.१.१.) अथ विशेषपदार्थनिरूपणम् ।
 
Line ९५५ ⟶ ९५७:
यथा गवाश्वमांसादीनाम् स्वत एवाशुचित्वम् तद्योगाद् अन्येषाम् तथेहापि तादात्म्याद् अन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्व् इति । ।
 
१. ०.३.२.१.) '''इति प्रशस्तपादभाष्ये विशेषपदार्थः समाप्तः । ।'''
 
==समवायपदार्थनिरूपणम्==
१. ०.३.२.१.) इति प्रशस्तपादभाष्ये विशेषपदार्थः समाप्तः । ।
 
१. ०.३.४.१.) अथ समवायपदार्थनिरूपणम् ।
 
Line ९८० ⟶ ९८२:
यथा कुण्डदध्नोः सम्योगैकत्वे भवत्य् आश्रयाश्रयिभावनियमः ।
तथा द्रव्यत्वादीनाम् अपि समवायैकत्वे ऽपि व्यङ्ग्यव्यंजकशक्तिभेदाद् आधाराधेयनियम इति । ।
 
 
१.(३.८.१.) सम्बन्धनित्यत्वे ऽपि न सम्योगवद् अनित्यत्वम् भाववद् अकारणत्वात् ।
Line ९८८ ⟶ ९८९:
न सम्योगः सम्भवति तस्य गुणत्वेन द्रव्याश्रितत्वात् ।
नापि समवायस् तस्यैकत्वात् न चान्या वृत्तिर् अस्तीति ।
 
न ।
तादात्म्यात् ।
 
यथा द्रव्यगुणकर्मणाम् सदात्मकस्य भावस्य नान्यः सत्तायोगो ऽस्ति ।
एवम् अविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिर् अस्ति तस्मात् स्वात्मवृत्तिः ।
Line ९९६ ⟶ ९९९:
तस्माद् इहबुद्ध्यनुमेयः समवाय इति । ।
 
१. ०.३.६.५. '''इति प्रशस्तपादभाष्ये समवायपदार्थः समाप्तः । ।'''
 
१. ०.३.६.५. इति प्रशस्तपादभाष्ये समवायपदार्थः समाप्तः । ।
 
०.०.३.६.७. योगाचारविभूत्या यस् तोषयित्वा महेश्वरम् ।
चक्रे वैशेषिकम् शास्त्रम् तस्मै कणभुजे नमः । ।
 
०.०.३.६.९. '''इति प्रशस्तपादविरचितम् द्रव्यादिषट्पदार्थभाष्यम् समाप्तम् । ।'''
 
०.०.३.६.९. इति प्रशस्तपादविरचितम् द्रव्यादिषट्पदार्थभाष्यम् समाप्तम् । ।
 
==वाह्यसूत्राणि==
"https://sa.wikibooks.org/wiki/पदार्थधर्मसंग्रहः" इत्यस्माद् प्रतिप्राप्तम्