"मुख्यपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
* [[संस्कृतभाषा]] - A book to learn sanskrit through malayalam and english
* [[लेखननियमाः]] - संस्कृतेन लेखनावसरे अवधातव्याः अंशाः विद्यन्ते अत्र ।
 
=== वेदाः ===
* [[ऋग्वेदः]]
Line २२ ⟶ २३:
 
=== धर्मपुस्तकानि ===
 
* [[चाणक्यनीतिः]]
* [[महाभारतम्]]
पङ्क्तिः ४१:
* [[मिमांसा|मीमांसा]] - जैमिनिप्रणीता
* [[ब्रह्मसूत्राणि]] - बादरायणप्रणीतानि
* [[पदार्थधर्मसंग्रहः]]
 
===अद्वैतम् - प्रस्थानत्रयभाष्यम् ===
Line ४६ ⟶ ४७:
* [[ब्रह्मसूत्रभाष्यम्]] - श्रीशङ्करभगवत्पादाः
* [[गीताभाष्यम्]] - श्रीशङ्करभगवत्पादाः
 
 
=== साहित्यशास्त्रम् ===
पङ्क्तिः ६६:
* [[समय-मातृका]] - क्षेमेन्द्रः
* [[कालविलासः]] - क्षेमेन्द्रः
 
 
=== आयुर्वेदः ===
"https://sa.wikibooks.org/wiki/मुख्यपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्