"काव्यप्रकाशः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे || 2 ||
 
कालिदासादीनामिव यशः, श्रीहर्षादेः धावकादीनामिव धनम्, राजादिगतोचिताचारपरिज्ञानम्, आदित्यादेः मयूरादीनामिव अनर्थनिवारणम्, सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वदनसमुद्भूतं विगलितवेद्यान्तरम् आनन्दम्, प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोः गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म, तत् कान्तेव सरसतापादनेन अभिमुखीकृत्य रामादिवत् वर्तितव्यं न रावणादिवत् इत्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ।।
 
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् |
Line २७ ⟶ २८:
 
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः || 4 ||
 
 
अतादृशी गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।
 
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृमम्स्मृतम् ।। 5 ।।
 
 
इति प्रधमोल्लासः ।।
"https://sa.wikibooks.org/wiki/काव्यप्रकाशः" इत्यस्माद् प्रतिप्राप्तम्