"काव्यप्रकाशः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ११:
 
नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षट्रसा न च हृद्यैव तैः तादृशी ब्रह्मणो निर्मितर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यत इति तां प्रत्यस्मि प्रणत इति लभ्यते ।
 
इहाभिधेयं सप्रयोजनमित्याह-
 
"https://sa.wikibooks.org/wiki/काव्यप्रकाशः" इत्यस्माद् प्रतिप्राप्तम्