"संस्कृतभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
# द्वितीयः पाठः - [[/अक्षरमाला|अक्षरमाला അക്ഷരമാലാ]]
# तृतीयः पाठः - [[/शब्दपरिचयः|शब्दपरिचयः പദപരിചയം]]
# चतुर्थः पाठः - नाम[[/नामानि|नामानि നാമങ്ങൾ]]
# पञ्चमः पाठः - [[/सर्वनामानि|सर्वनामानि സർവനാമങ്ങൾ]]
# षष्ठः पाठः -
# सप्तमः पाठः - [[/विभक्तयःक्रियाः|विभक्तयःक्रियाः]]
# अष्टमः पाठः
# नवमः पाठः
# दशमः पाठः - [[/वाक्यानि|वाक्यानि വാക്യങ്ങള്‍ Sentences]]
# एकादशः पाठः - [[/वाक्यरचनाविभक्तयः|वाक्यरचना വാക്യരചന Sentence makingविभक्तयः]]
# द्वादशः पाठः
# त्रयोदशः पाठः - [[/वाक्यानि|वाक्यानि വാക്യങ്ങള്‍ Sentences]]
# चतुर्दशः पाठः - [[/वाक्यरचना|वाक्यरचना വാക്യരചന Sentence making]]
# पञ्चदशः पाठः - [[/व्याकरणम्|व्याकरणम् വ്യാകരണം Grammar]]
# षोडशः पाठः - [[/सुभाषितानि|सुभाषितानि സുഭാഷിതങ്ങള്‍‌ Good sayings]]
"https://sa.wikibooks.org/wiki/संस्कृतभाषा" इत्यस्माद् प्रतिप्राप्तम्