"वृत्तरत्नाकरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माsच्युताsर्चितम्!गौरीविनायकोपेतं शङ्करं लोक्शङ्करम्!१!२)वेदार्थशैवशास्त्रद्नः पव्येकोभूत् द्विजोत्तमः!तस्य पुत्रोSस्ति केदारः शिवपादार्चने रतः!३)तेनेदं क्रियते छन्दः लक्ष्यलक्षणसंयुतम्!वृत्तरत्नाकरं नाम बालानां सुखसिद्धये!4) पिङ्गलादिभिराचार्यैः र्यदुक्तं लौकिकं द्विधा!मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते!5)षडध्यायनिबद्धस्य च्छन्दसोsस्य परिस्फुटम्!प्रमाणमपि विद्नेयं षट्त्रिंशदधिकं शतम्!६)म्यरस्तजभ्नगैर्लान्तैः एभिर्दशभिक्षरैः!समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना!७)सर्वगुर्मो मुखान्तलौ यरावन्तगलौ सतौ!ग्मध्याद्यौ ज्भौ त्रिलो नोsष्टौ भवन्त्यत्र गणास्त्रिकाः!८ज्ञेयाः सर्वान्तमध्यदिगुरवोSत्र चतुष्कलाः!गणाश्चतुर्लघूपेताःपञ्चार्यादिषु संस्थिताः!९)सानुस्वारो विसर्गान्तः दीर्घो युक्तपरश्चयः!वा पादान्ते त्वसौ ग्वक्रो ज्ञेयोSन्यो मात्रिको लृजुः!१०)पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः!पुरःस्थितेन तेन स्याल्लघुताSपि क्वचिद् गुरोः!
"https://sa.wikibooks.org/wiki/वृत्तरत्नाकरः" इत्यस्माद् प्रतिप्राप्तम्