"वृत्तरत्नाकरः" इत्यस्य संस्करणे भेदः

सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माsच्युताsर्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माsच्युताsर्चितम्!गौरीविनायकोपेतं शङ्करं लोक्शङ्करम्!१!२)वेदार्थशैवशास्त्रद्नः पव्येकोभूत् द्विजोत्तमः!तस्य पुत्रोSस्ति केदारः शिवपादार्चने रतः!३)तेनेदं क्रियते छन्दः लक्ष्यलक्षणसंयुतम्!वृत्तरत्नाकरं नाम बालानां सुखसिद्धये!4) पिङ्गलादिभिराचार्यैः र्यदुक्तं लौकिकं द्विधा!मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते!
"https://sa.wikibooks.org/wiki/वृत्तरत्नाकरः" इत्यस्माद् प्रतिप्राप्तम्