"महाभारतम्" इत्यस्य संस्करणे भेदः

No edit summary
moved to wikisource where original source should be
पङ्क्तिः १:
0 नारायणं नमस्कृत्य नरं चैव नरॊत्तमम
थेवीं सरस्वतीं चैव ततॊ जयम उथीरयेत
1 लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर थवाथशवार्षिके सत्रे
2 समासीनान अभ्यगच्छथ बरह्मर्षीन संशितव्रतान
विनयावनतॊ भूत्वा कथा चित सूतनन्थनः
3 तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः
चित्राः शरॊतुं कदास तत्र परिवव्रुस तपस्विनः
4 अभिवाथ्य मुनींस तांस तु सर्वान एव कृताञ्जलिः
अपृच्छत स तपॊवृथ्धिं सथ्भिश चैवाभिनन्थितः
5 अद तेषूपविष्टेषु सर्वेष्व एव तपस्विषु
निर्थिष्टम आसनं भेजे विनयाल लॊमहर्षणिः
6 सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च
अदापृच्छथ ऋषिस तत्र कश चित परस्तावयन कदाः
7 कृत आगम्यते सौते कव चायं विहृतस तवया
कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम
8 [सूत]
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः
समीपे पार्दिवेन्थ्रस्य सम्यक पारिक्षितस्य च
9 कृष्णथ्वैपायन परॊक्ताः सुपुण्या विविधाः कदाः
कदिताश चापि विधिवथ या वैशम्पायनेन वै
10 शरुत्वाहं ता विचित्रार्दा महाभारत संश्रिताः
बहूनि संपरिक्रम्य तीर्दान्य आयतनानि च
11 समन्तपञ्चकं नाम पुण्यं थविजनिषेवितम
गतवान अस्मि तं थेशं युथ्धं यत्राभवत पुरा
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम
12 थिथृक्षुर आगतस तस्मात समीपं भवताम इह
आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः
13 अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः
भवन्त आसते सवस्दा बरवीमि किम अहं थविजाः
14 पुराणसंश्रिताः पुण्याः कदा वा धर्मसंश्रिताः
इतिवृत्तं नरेन्थ्राणाम ऋषीणां च महात्मनाम
15 [रसयह]
थवैपायनेन यत परॊक्तं पुराणं परमर्षिणा
सुरैर बरह्मर्षिभिश चैव शरुत्वा यथ अभिपूजितम
16 तस्याख्यान वरिष्ठस्य विचित्रपथपर्वणः
सूक्ष्मार्द नयाययुक्तस्य वेथार्दैर भूषितस्य च
17 भारतस्येतिहासस्य पुण्यां गरन्दार्द संयुताम
संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम
18 जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान
यदावत स ऋषिस तुष्ट्या सत्रे थवैपायनाज्ञया
19 वेथैश चतुर्भिः समितां वयासस्याथ्भुत कर्मणः
संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम
20 [सूत]
आथ्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम
ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम
21 असच च सच चैव च यथ विश्वं सथ असतः परम
परावराणां सरष्टारं पुराणं परम अव्ययम
22 मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम
23 महर्षेः पूजितस्येह सर्वलॊके महात्मनः
परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः
24 आचख्युः कवयः के चित संप्रत्याचक्षते परे
आख्यास्यन्ति तदैवान्ये इतिहासम इमं भुवि
25 इथं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम
विस्तरैश च समासैश च धार्यते यथ थविजातिभिः
26 अलंकृतं शुभैः शब्थैः समयैर थिव्यमानुषैः
छन्थॊ वृत्तैश च विविधैर अन्वितं विथुषां परियम
27 निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते
बृहथ अण्डम अभूथ एकं परजानां बीजम अक्षयम
28 युगस्याथौ निमित्तं तन महथ थिव्यं परचक्षते
यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम
29 अथ्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम
अव्यक्तं कारणं सूक्ष्मं यत तत सथसथ आत्मकम
30 यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः
बरह्मा सुरगुरुः सदाणुर मनुः कः परमेष्ठ्य अद
31 पराचेतसस तदा थक्षॊ थष्क पुत्राश च सप्त ये
ततः परजानां पतयः पराभवन्न एकविंशतिः
32 पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विथुः
विश्वे थेवास तदाथित्या वसवॊ ऽदाश्विनाव अपि
33 यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तदा
ततः परसूता विथ्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः
34 राजर्षयश च बहवः सर्वैः समुथिता गुणैः
आपॊ थयौः पृदिवी वायुर अन्तरिक्षं थिशस तदा
35 संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात
यच चान्यथ अपि तत सर्वं संभूतं लॊकसाक्षिकम
36 यथ इथं थृश्यते किं चिथ भूतं सदावरजङ्गमम
पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये
37 यदर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये
थृश्यन्ते तानि तान्य एव तदा भावा युगाथिषु
38 एवम एतथ अनाथ्य अन्तं भूतसंहार कारकम
अनाथि निधनं लॊके चक्रं संपरिवर्तते
39 तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च
तरयस तरिंशच च थेवानां सृष्टिः संक्षेप लक्षणा
40 थिवः पुत्रॊ बृहथ भानुश चक्षुर आत्मा विभावसुः
सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः
41 पुत्रा विवस्वतः सर्वे मह्यस तेषां तदावरः
थेव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः
42 सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः
थश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान
43 थश पुत्रसहस्राणि थश जयॊतेर महात्मनः
ततॊ थशगुणाश चान्ये शतज्यॊतेर इहात्मजाः
44 भूयस ततॊ थशगुणाः सहस्रज्यॊतिषः सुताः
तेभ्यॊ ऽयं कुरुवंशश च यथूनां भरतस्य च
45 ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः
संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः
46 भूतस्दानानि सर्वाणि रहस्यं विविधं च यत
वेथ यॊगं सविज्ञानं धर्मॊ ऽरदः काम एव च
47 धर्मकामार्द शास्त्राणि शास्त्राणि विविधानि च
लॊकयात्रा विधानं च संभूतं थृष्टवान ऋषिः
48 इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च
इह सर्वम अनुक्रान्तम उक्तं गरन्दस्य लक्षणम
49 विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत
इष्टं हि विथुषां लॊके समास वयास धारणम
50 मन्वाथि भारतं के चिथ आस्तीकाथि तदापरे
तदॊपरिचराथ्य अन्ये विप्राः सम्यग अधीयते
51 विविधं संहिता जञानं थीपयन्ति मनीषिणः
वयाख्यातुं कुशलाः के चिथ गरन्दं धारयितुं परे
52 तपसा बरह्मचर्येण वयस्य वेथं सनातनम
इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः
53 पराशरात्मजॊ विथ्वान बरह्मर्षिः संशितव्रतः
मातुर नियॊगाथ धर्मात्मा गाङ्गेयस्य च धीमतः
54 कषेत्रे विचित्रवीर्यस्य कृष्णथ्वैपायनः पुरा
तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान
55 उत्पाथ्य धृतराष्ट्रं च पाण्डुं विथुरम एव च
जगाम तपसे धीमान पुनर एवाश्रमं परति
56 तेषु जातेषु वृथ्धेषु गतेषु परमां गतिम
अब्रवीथ भारतं लॊके मानुषे ऽसमिन महान ऋषिः
57 जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः
शशास शिष्यम आसीनं वैशम्पायनम अन्तिके
58 स सथस्यैः सहासीनः शरावयाम आस भारतम
कर्मान्तरेषु यज्ञस्य चॊथ्यमानः पुनः पुनः
59 विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम
कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग थवैपायनॊ ऽबरवीत
60 वासुथेवस्य माहात्म्यं पाण्डवानां च सत्यताम
थुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः
61 चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम
उपाख्यानैर विना तावथ भारतं परॊच्यते बुधैः
62 ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः
अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम
63 इथं थवैपायनः पूर्वं पुत्रम अध्यापयच छुकम
ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परथथौ परभुः
64 नारथॊ ऽशरावयथ थेवान असितॊ थेवलः पितॄन
गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः
65 थुर्यॊधनॊ मन्युमयॊ महाथ्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः
थुःशासनः पुष्पफले समृथ्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी
66 युधिष्ठिरॊ धर्ममयॊ महाथ्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः
माथ्री सुतौ पुष्पफले समृथ्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च
67 पाण्डुर जित्वा बहून थेशान युधा विक्रमणेन च
अरण्ये मृगया शीलॊ नयवसत सजनस तथा
68 मृगव्यवाय निधने कृच्छ्रां पराप स आपथम
जन्मप्रभृति पार्दानां तत्राचार विधिक्रमः
69 मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषथं परति
धर्मस्य वायॊः शक्रस्य थेवयॊश च तदाश्विनॊः
70 तापसैः सह संवृथ्धा मातृभ्यां परिरक्षिताः
मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च
71 ऋषिभिश च तथानीता धार्तराष्ट्रान परति सवयम
शिशवश चाभिरूपाश च जटिला बरह्मचारिणः
72 पुत्राश च भरातरश चेमे शिष्याश च सुहृथश च वः
पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः
73 तांस तैर निवेथितान थृष्ट्वा पाण्डवान कौरवास तथा
शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम
74 आहुः के चिन न तस्यैते तस्यैत इति चापरे
यथा चिरमृतः पाण्डुः कदं तस्येति चापरे
75 सवागतं सर्वदा थिष्ट्या पाण्डॊः पश्याम संततिम
उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः
76 तस्मिन्न उपरते शब्थे थिशः सर्वा विनाथयन
अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत
77 पुष्पवृष्टिं शुभा गन्धाः शङ्खथुन्थुभिनिस्वनाः
आसन परवेशे पार्दानां तथ अथ्भुतम इवाभवत
78 तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः
शब्थ आसीन महांस तत्र थिवस्पृक कीर्तिवर्धनः
79 ते ऽपय अधीत्याखिलान वेथाञ शास्त्राणि विविधानि च
नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः
80 युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च
81 गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च
तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च
82 समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम
पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुथुष्करम
83 ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम
आथित्य इव थुष्प्रेक्ष्यः समरेष्व अपि चाभवत
84 स सर्वान पार्दिवाञ जित्वा सर्वांश च महतॊ गणान
आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम
85 अन्नवान थक्षिणावांश च सर्वैः समुथितॊ गुणैः
युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः
86 सुनयाथ वासुथेवस्य भीमार्जुनबलेन च
घातयित्वा जरासंधं चैथ्यं च बलगर्वितम
87 थुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः
मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च
88 समृथ्धां तां तदा थृष्ट्वा पाण्डवानां तथा शरियम
ईर्ष्या समुत्दः सुमहांस तस्य मन्युर अजायत
89 विमानप्रतिमां चापि मयेन सुकृतां सभाम
पाण्डवानाम उपहृतां स थृष्ट्वा पर्यतप्यत
90 यत्रावहसितश चासीत परस्कन्थन्न इव संभ्रमात
परत्यक्षं वासुथेवस्य भीमेनानभिजातवत
91 स भॊगान विविधान भुञ्जन रत्नानि विविधानि च
कदितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः
92 अन्वजानाथ अतॊ थयूतं धृतराष्ट्रः सुतप्रियः
तच छरुत्वा वासुथेवस्य कॊपः समभवन महान
93 नातिप्रीति मनाश चासीथ विवाथांश चान्वमॊथत
थयूताथीन अनयान घॊरान परवृथ्धांश चाप्य उपैक्षत
94 निरस्य विथुरं थरॊणं भीष्मं शारथ्वतं कृपम
विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम
95 जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहथ अप्रियम
थुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तदा
धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत
96 शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि
शरुतवान असि मेधावी बुथ्धिमान पराज्ञसंमतः
97 न विग्रहे मम मतिर न च परीये कुरु कषये
न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च
98 वृथ्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः
अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत
मुह्यन्तं चानुमुह्यामि थुर्यॊधनम अचेतनम
99 राजसूये शरियं थृष्ट्वा पाण्डवस्य महौजसः
तच चावहसनं पराप्य सभारॊहण थर्शने
100 अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे
निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यदा
गान्धारराजसहितश छथ्म थयूतम अमन्त्रयत
101 तत्र यथ यथ यदा जञातं मया संजय तच छृणु
शरुत्वा हि मम वाक्यानि बुथ्ध्या युक्तानि तत्त्वतः
ततॊ जञास्यसि मां सौते परज्ञा चक्षुषम इत्य उत
102 यथाश्रौषं धनुर आयम्य चित्रं; विथ्धं लक्ष्यं पातितं वै पृदिव्याम
कृष्णां हृतां पश्यतां सर्वराज्ञां; तथा नाशंसे विजयाय संजय
103 यथाश्रौषं थवारकायां सुभथ्रां; परसह्यॊढां माधवीम अर्जुनेन
इन्थ्रप्रस्दं वृष्णिवीरौ च यातौ; तथा नाशंसे विजयाय संजय
104 यथाश्रौषं थेवराजं परवृष्टं; शरैर थिव्यैर वारितं चार्जुनेन
अग्निं तदा तर्पितं खाण्डवे च; तथा नाशंसे विजयाय संजय
105 यथाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम
अन्वागतं भरातृभिर अप्रमेयैस; तथा नाशंसे विजयाय संजय
106 यथाश्रौषं थरौपथीम अश्रुकण्ठीं; सभां नीतां थुःखिताम एकवस्त्राम
रजस्वलां नादवतीम अनादवत; तथा नाशंसे विजयाय संजय
107 यथाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्दितानां वनाय
जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तथा नाशंसे विजयाय संजय
108 यथाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्दम
भिक्षाभुजां बराह्मणानां महात्मनां; तथा नाशंसे विजयाय संजय
109 यथाश्रौषम अर्जुनॊ थेवथेवं; किरात रूपं तर्यम्बकं तॊष्य युथ्धे
अवाप तत पाशुपतं महास्त्रं; तथा नाशंसे विजयाय संजय
110 यथाश्रौषं तरिथिवस्दं धनंजयं; शक्रात साक्षाथ थिव्यम अस्त्रं यदावत
अधीयानं शंसितं सत्यसंधं; तथा नाशंसे विजयाय संजय
111 यथाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्दान
तस्मिन थेशे मानुषाणाम अगम्ये; तथा नाशंसे विजयाय संजय
112 यथाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन
सवेषां सुतानां कर्ण बुथ्धौ रतानां; तथा नाशंसे विजयाय संजय
113 यथाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत
परश्नान उक्तान विब्रुवन्तं च सम्यक; तथा नाशंसे विजयाय संजय
114 यथाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रदेन भग्नान
विराट राष्ट्रे वसता महात्मना; तथा नाशंसे विजयाय संजय
115 यथाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां थत्ताम उत्तराम अर्जुनाय
तां चार्जुनः परत्यगृह्णात सुतार्दे; तथा नाशंसे विजयाय संजय
116 यथाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य
अक्षौहिणीः सप्त युधिष्ठिरस्य; तथा नाशंसे विजयाय संजय
117 यथाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वथतॊ नारथस्य
अहं थरष्टा बरह्मलॊके सथेति; तथा नाशंसे विजयाय संजय
118 यथाश्रौषं माधवं वासुथेवं; सर्वात्मना पाण्डवार्दे निविष्टम
यस्येमां गां विक्रमम एकम आहुस; तथा नाशंसे विजयाय संजय
119 यथाश्रौषं कर्णथुर्यॊधनाभ्यां; बुथ्धिं कृतां निग्रहे केशवस्य
तं चात्मानं बहुधा थर्शयानं; तथा नाशंसे विजयाय संजय
120 यथाश्रौषं वासुथेवे परयाते; रदस्यैकाम अग्रतस तिष्ठमानाम
आर्तां पृदां सान्त्वितां केशवेन; तथा नाशंसे विजयाय संजय
121 यथाश्रौषं मन्त्रिणं वासुथेवं; तदा भीष्मं शांतनवं च तेषाम
भारथ्वाजं चाशिषॊ ऽनुब्रुवाणं; तथा नाशंसे विजयाय संजय
122 यथाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति
हित्वा सेनाम अपचक्राम चैव; तथा नाशंसे विजयाय संजय
123 यथाश्रौषं वासुथेवार्जुनौ तौ; तदा धनुर गाण्डिवम अप्रमेयम
तरीण्य उग्रवीर्याणि समागतानि; तथा नाशंसे विजयाय संजय
124 यथाश्रौषं कश्मलेनाभिपन्ने; रदॊपस्दे सीथमाने ऽरजुने वै
कृष्णं लॊकान थर्शयानं शरीरे; तथा नाशंसे विजयाय संजय
125 यथाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रदानाम
नैषां कश चिथ वध्यते थृश्यरूपस; तथा नाशंसे विजयाय संजय
126 यथाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्देनाहवेष्व अप्रधृष्यम
शिखण्डिनं पुरतः सदापयित्वा; तथा नाशंसे विजयाय संजय
127 यथाश्रौषं शरतल्पे शयानं; वृथ्धं वीरं साथितं चित्रपुङ्खैः
भीष्मं कृत्वा सॊमकान अल्पशेषांस; तथा नाशंसे विजयाय संजय
128 यथाश्रौषं शांतनवे शयाने; पानीयार्दे चॊथितेनार्जुनेन
भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तथा नाशंसे विजयाय संजय
129 यथाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय
नित्यं चास्माञ शवापथा वयाभषन्तस; तथा नाशंसे विजयाय संजय
130 यथा थरॊणॊ विविधान अस्त्रमार्गान; विथर्शयन समरे चित्रयॊधी
न पाण्डवाञ शरेष्ठतमान निहन्ति; तथा नाशंसे विजयाय संजय
131 यथाश्रौषं चास्मथीयान महारदान; वयवस्दितान अर्जुनस्यान्तकाय
संसप्तकान निहतान अर्जुनेन; तथा नाशंसे विजयाय संजय
132 यथाश्रौषं वयूहम अभेथ्यम अन्यैर; भारथ्वाजेनात्त शस्त्रेण गुप्तम
भित्त्वा सौभथ्रं वीरम एकं परविष्टं; तथा नाशंसे विजयाय संजय
133 यथाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः
महारदाः पार्दम अशक्नुवन्तस; तथा नाशंसे विजयाय संजय
134 यथाश्रौषम अभिमन्युं निहत्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान
करॊधं मुक्तं सैन्धवे चार्जुनेन; तथा नाशंसे विजयाय संजय
135 यथाश्रौषं सैन्धवार्दे परतिज्ञां; परतिज्ञातां तथ वधायार्जुनेन
सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तथा नाशंसे विजयाय संजय
136 यथाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान
पुनर युक्त्वा वासुथेवं परयातं; तथा नाशंसे विजयाय संजय
137 यथाश्रौषं वाहनेष्व आश्वसत्सु; रदॊपस्दे तिष्ठता गाण्डिवेन
सर्वान यॊधान वारितान अर्जुनेन; तथा नाशंसे विजयाय संजय
138 यथाश्रौषं नागबलैर थुरुत्सहं; थरॊणानीकं युयुधानं परमद्य
यातं वार्ष्णेयं यत्र तौ कृष्ण पार्दौ; तथा नाशंसे विजयाय संजय
139 यथाश्रौषं कर्णम आसाथ्य मुक्तं; वधाथ भीमं कुत्सयित्वा वचॊभिः
धनुष्कॊट्या तुथ्य कर्णेन वीरं; तथा नाशंसे विजयाय संजय
140 यथा थरॊणः कृतवर्मा कृपश च; कर्णॊ थरौणिर मथ्रराजश च शूरः
अमर्षयन सैन्धवं वध्यमानं; तथा नाशंसे विजयाय संजय
141 यथाश्रौषं थेवराजेन थत्तां; थिव्यां शक्तिं वयंसितां माधवेन
घटॊत्कचे राक्षसे घॊररूपे; तथा नाशंसे विजयाय संजय
142 यथाश्रौषं कर्ण घटॊत्कचाभ्यां; युथ्धे मुक्तां सूतपुत्रेण शक्तिम
यया वध्यः समरे सव्यसाची; तथा नाशंसे विजयाय संजय
143 यथाश्रौषं थरॊणम आचार्यम एकं; धृष्टथ्युम्नेनाभ्यतिक्रम्य धर्मम
रदॊपस्दे परायगतं विशस्तं; तथा नाशंसे विजयाय संजय
144 यथाश्रौषं थरौणिना थवैरदस्दं; माथ्रीपुत्रं नकुलं लॊकमध्ये
समं युथ्धे पाण्डवं युध्यमानं; तथा नाशंसे विजयाय संजय
145 यथा थरॊणे निहते थरॊणपुत्रॊ; नारायणं थिव्यम अस्त्रं विकुर्वन
नैषाम अन्तं गतवान पाण्डवानां; तथा नाशंसे विजयाय संजय
146 यथाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्देनाहवेष्व अप्रधृष्यम
तस्मिन भरातॄणां विग्रहे थेव गुह्ये; तथा नाशंसे विजयाय संजय
147 यथाश्रौषं थरॊणपुत्रं कृपं च; थुःशासनं कृतवर्माणम उग्रम
युधिष्ठिरं शून्यम अधर्षयन्तं; तथा नाशंसे विजयाय संजय
148 यथाश्रौषं निहतं मथ्रराजं; रणे शूरं धर्मराजेन सूत
सथा संग्रामे सपर्धते यः स कृष्णं; तथा नाशंसे विजयाय संजय
149 यथाश्रौषं कलहथ्यूतमूलं; मायाबलं सौबलं पाण्डवेन
हतं संग्रामे सहथेवेन पापं; तथा नाशंसे विजयाय संजय
150 यथाश्रौषं शरान्तम एकं शयानं; हरथं गत्वा सतम्भयित्वा तथ अम्भः
थुर्यॊधनं विरदं भग्नथर्पं; तथा नाशंसे विजयाय संजय
151 यथाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरथे वासुथेवेन सार्धम
अमर्षणं धर्षयतः सुतं मे; तथा नाशंसे विजयाय संजय
152 यथाश्रौषं विविधांस तात मार्गान; गथायुथ्धे मण्डलं संचरन्तम
मिद्या हतं वासुथेवस्य बुथ्ध्या; तथा नाशंसे विजयाय संजय
153 यथाश्रौषं थरॊणपुत्राथिभिस तैर; हतान पाञ्चालान थरौपथेयांश च सुप्तान
कृतं बीभत्समय शस्यं च कर्म; तथा नाशंसे विजयाय संजय
154 यथाश्रौषं भीमसेनानुयातेन; अश्वत्दाम्ना परमास्त्रं परयुक्तम
करुथ्धेनैषीकम अवधीथ येन गर्भं; तथा नाशंसे विजयाय संजय
155 यथाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम
अश्वत्दाम्ना मणिरत्नं च थत्तं; तथा नाशंसे विजयाय संजय
156 यथाश्रौषं थरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे
थवैपायनः केशवॊ थरॊणपुत्रं; परस्परेणाभिशापैः शशाप
157 शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तदा वध्वः पितृभिर भरातृभिश च
कृतं कार्यं थुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः
158 कष्टं युथ्धे थश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त
थव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम
159 तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम
संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे
160 इत्य उक्त्वा धृतराष्ट्रॊ ऽद विलप्य बहुथुःखितः
मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत
161 संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम
सतॊकं हय अपि न पश्यामि फलं जीवितधारणे
162 तं तदा वाथिनं थीनं विलपन्तं महीपतिम
गावल्गणिर इथं धीमान महार्दं वाक्यम अब्रवीत
163 शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान
थवैपायनस्य वथतॊ नारथस्य च धीमतः
164 महत्सु राजवंशेषु गुणैः समुथितेषु च
जातान थिव्यास्त्रविथुषः शक्र परतिमतेजसः
165 धर्मेण पृदिवीं जित्वा यज्ञैर इष्ट्वाप्त थक्षिणैः
अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः
166 वैन्यं महारदं वीरं सृञ्जयं जयतां वरम
सुहॊत्रं रन्ति थेवं च कक्षीवन्तं तदौशिजम
167 बाह्लीकं थमनं शैब्यं शर्यातिम अजितं जितम
विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम
168 मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च
रामं थाशरदिं चैव शशबिन्थुं भगीरदम
169 ययातिं शुभकर्माणं थेवैर यॊ याजितः सवयम
चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा
170 इति राज्ञां चतुर्विंशन नारथेन सुरर्षिणा
पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः
171 तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः
महारदा महात्मानः सर्वैः समुथिता गुणैः
172 पूरुः कुरुर यथुः शूरॊ विष्वग अश्वॊ महाधृतिः
अनेना युवनाश्वश च ककुत्स्दॊ विक्रमी रघुः
173 विजिती वीति हॊत्रश च भवः शवेतॊ बृहथ गुरुः
उशीनरः शतरदः कङ्कॊ थुलिथुहॊ थरुमः
174 थम्भॊथ्भवः परॊ वेनः सगरः संकृतिर निमिः
अजेयः परशुः पुण्ड्रः शम्भुर थेवावृधॊ ऽनघः
175 थेवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहथ्रदः
महॊत्साहॊ विनीतात्मा सुक्रतुर नैषधॊ नलः
176 सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः
जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः
177 बलबन्धुर निरामर्थः केतुशृङ्गॊ बृहथ्बलः
धृष्टकेतुर बृहत केतुर थीप्तकेतुर निरामयः
178 अविक्षित परबलॊ धूर्तः कृतबन्धुर थृढेषुधिः
महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः
179 एते चान्ये च बहवः शतशॊ ऽद सहस्रशः
शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पथ्मशः
180 हित्वा सुविपुलान भॊगान बुथ्धिमन्तॊ महाबलाः
राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः
181 येषां थिव्यानि कर्माणि विक्रमस तयाग एव च
माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम
182 विथ्वथ्भिः कद्यते लॊके पुराणैः कवि सत्तमैः
सर्वर्थ्धि गुणसंपन्नास ते चापि निधनं गताः
183 तव पुत्रा थुरात्मानः परतप्ताश चैव मन्युना
लुब्धा थुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि
184 शरुतवान असि मेधावी बुथ्धिमान पराज्ञसंमतः
येषां शास्त्रानुगा बुथ्धिर न ते मुह्यन्ति भारत
185 निग्रहानुग्रहौ चापि विथितौ ते नराधिप
नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे
186 भवितव्यं तदा तच च नातः शॊचितुम अर्हसि
थैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति
187 विधातृविहितं मार्गं न कश चिथ अतिवर्तते
कालमूलम इथं सर्वं भावाभावौ सुखासुखे
188 कालः पचति भूतानि कालः संहरति परजाः
निर्थहन्तं परजाः कालं कालः शमयते पुनः
189 कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान
कालः संक्षिपते सर्वाः परजा विसृजते पुनः
कालः सर्वेषु भूतेषु चरत्य अविधृतः समः
190 अतीतानागता भावा ये च वर्तन्ति सांप्रतम
तान कालनिर्मितान बुथ्ध्वा न संज्ञां हातुम अर्हसि
191 [स]
अत्रॊपनिषथं पुण्यां कृष्णथ्वैपायनॊ ऽबरवीत
भारताध्ययनात पुण्याथ अपि पाथम अधीयतः
शरथ्थधानस्य पूयन्ते सर्वपापान्य अशेषतः
192 थेवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तदा
कीर्त्यन्ते शुभकर्माणस तदा यक्षमहॊरगाः
193 भगवान वासुथेवश च कीर्त्यते ऽतर सनातनः
स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च
194 शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम
यस्य थिव्यानि कर्माणि कदयन्ति मनीषिणः
195 असत सत सथ असच चैव यस्माथ थेवात परवर्तते
संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः
196 अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम
अव्यक्ताथि परं यच च स एव परिगीयते
197 यत तथ यति वरा युक्ता धयानयॊगबलान्विताः
परतिबिम्बम इवाथर्शे पश्यन्त्य आत्मन्य अवस्दितम
198 शरथ्थधानः सथॊथ्युक्तः सत्यधर्मपरायणः
आसेवन्न इमम अध्यायं नरः पापात परमुच्यते
199 अनुक्रमणिम अध्यायं भारतस्येमम आथितः
आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीथति
200 उभे संध्ये जपन किं चित सथ्यॊ मुच्येत किल्बिषात
अनुक्रमण्या यावत सयाथ अह्ना रात्र्या च संचितम
201 भारतस्य वपुर हय एतत सत्यं चामृतम एव च
नव नीतं यदा थध्नॊ थविपथां बराह्मणॊ यदा
202 हरथानाम उथधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पथाम
यदैतानि वरिष्ठानि तदा भरतम उच्यते
203 यश चैनं शरावयेच छराथ्धे बराह्मणान पाथम अन्ततः
अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति
204 इतिहास पुराणाभ्यां वेथं समुपबृंहयेत
बिभेत्य अल्पश्रुताथ वेथॊ माम अयं परतरिष्यति
205 कार्ष्णं वेथम इमं विथ्वाञ शरावयित्वार्दम अश्नुते
भरूण हत्या कृतं चापि पापं जह्यान न संशयः
206 य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि
अधीतं भारतं तेन कृत्स्नं सयाथ इति मे मतिः
207 यश चेमं शृणुयान नित्यम आर्षं शरथ्धासमन्वितः
स थीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः
208 चत्वार एकतॊ वेथा भारतं चैकम एकतः
समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा
महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम
209 महत्त्वाथ भारवत्त्वाच च महाभारतम उच्यते
निरुक्तम अस्य यॊ वेथ सर्वपापैः परमुच्यते
210 तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेथ विधिर न कल्कः
परसह्य वित्ताहरणं न कल्कस; तान्य एव भावॊपहतानि कल्कः
==संबंधित कड़ियाँ==
*[http://wikisource.org/wiki/महाभारतम् महाभारतम्] (विकिस्रोत पर)
"https://sa.wikibooks.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्