"प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
प्रज्ञां-परिमित-हृदय-सूत्र
आर्य अवलोकितेश्वरआर्यावलोकितेश्वर बोधिसत्त्वो गम्भीरायां प्रज्ञांपारमितायां चर्यां चरमाणचरमाणो व्यवलोकयति स्म|
पंच स्कन्धा:ताम्श्चा स्वभावशून्यान्पश्यति स्म ||
पंच स्कन्धःताम्श्चा स्वभावशून्यान पश्यति स्म ||
 
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं|
पङ्क्तिः ९:
 
इहं शरिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा
अमला विमलानूनाविमलानोना न परिपूर्णः |
तस्माच्छारिपुत्र शून्यतायाम नरूपं नवेदना नसंज्ञा नसंस्काराःनसंस्कारा नविज्ञानानी |
न चक्षुः श्रोत्र घ्राण जिह्वा कायामनाम्सीकायमनाम्सि ना रुपशब्दगन्धरस स्पर्श्तव्य धर्मः |
न चक्षुर्धातुरर्यावन्ना मनो धातुःमनोविज्ञानधातुः ||
न विद्या नाविद्या नविद्याक्षयो नविद्याक्षयो यावन्ना जरामरणं ना जरामरणक्षयो
न दुःखसमुदयनिरोधमार्गा नज्ञानानां न प्रप्तिर्नाप्रप्ति: ||
"https://sa.wikibooks.org/wiki/प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्माद् प्रतिप्राप्तम्