"प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
प्रज्ञां-परिमित-हृदय-सूत्र
आर्य अवलोकितेश्वर बोधिसत्त्वो गम्भीरायां प्रज्ञांपारमितायां चर्यां चरमाण व्यवलोकयति स्म|
पंच स्कन्धःताम्श्चा स्वभावशून्यान पश्यति स्म ||
 
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं|
रूपान्न पृथक् शून्यता शून्यताया न पृथग्रूपं|
यद्रूपं सा शून्यता या शून्यता तद्रूपं ||
एवमेव वेदानासंज्ञा संस्कार विज्ञानानि ||
 
इहं शरिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा
अमला विमलानूना न परिपूर्णः |
तस्माच्छारिपुत्र शून्यतायाम नरूपं नवेदना नसंज्ञा नसंस्काराः नविज्ञानानी |
न चक्षुः श्रोत्र घ्राण जिह्वा कायामनाम्सी ना रुपशब्दगन्धरस स्पर्श्तव्य धर्मः |
न चक्षुर्धातुरर्यावन्ना मनो धातुः ||
न विद्या नाविद्या नविद्याक्षयो नविद्याक्षयो यावन्ना जरामरणं ना जरामरणक्षयो
न दुःखसमुदयनिरोधमार्गा नज्ञानानां न प्रप्तिर्नाप्रप्ति: ||
 
बोधिसत्त्वस्य(श्चा?) प्रज्ञापारमितामाश्रित्य विहरति चित्तावारण:|
चित्तावरणनास्तित्वादात्रस्तो विपर्यासातिक्रान्तो निष्ठानिर्वाण: |
त्र्यध्वव्यवस्थिता सर्वबुद्धा: प्रज्ञापारमितामाश्रित्यानुत्तारां सम्याक्सम्बोधिमभिसम्बुद्धा: ||
 
तस्माज्ज्ञातव्यः प्रज्ञांपारमितामाहामंत्रो महाविद्यामंत्रो 'नुत्तरमंत्रो 'समसममंत्र:
Line २४ ⟶ २५:
'''प्रज्ञांपारमिता मंत्र:'''
 
तद्यथा | गते गते पारगते पारसंगते बोधि स्वाहा||
 
|| इति: प्रज्ञां-परिमित-हृदय-सूत्र सम्पूर्णम् ||
"https://sa.wikibooks.org/wiki/प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्माद् प्रतिप्राप्तम्