"प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
आर्य अवलोकितेश्वर बोधिसत्त्वो गम्भीरायामगम्भीरायां प्रज्नापरामितायामप्रज्ञांपारमितायां चर्यामचर्यां चरमानोचरमाण व्यवलोकायतीव्यवलोकयति स्मास्म|
पंच स्कन्धःताम्श्चा स्वभावशून्यान पश्यति स्म ||
पंचा स्कन्धः, ताम्स्चा स्वभावाशून्यान पश्यति स्मा ||
 
इह शारिपुत्र रूपं शून्यता शून्यतैवाशून्यतैव रूपं|
रूपान्न रूपान्ना पृथक पृथक् शून्यता, शून्यताया न पृथग रूपंपृथग्रूपं|
यद्रूपं सा शून्यता , या शून्यता तद्रूपं ||
एवमेव वेदानासंज्ञा संस्कार विज्ञानानी विज्ञानानि ||
 
इहं शरिपुत्र सर्वधर्माः शून्यता लक्षणाशून्यतालक्षणा अनुत्पन्ना अनिरुद्धा
अमला विमलानूना विमला नोना न परिपूर्णः |
तस्माच्छारिपुत्र शून्यतायाम नानरूपं रूपंनवेदना ,नसंज्ञा नानसंस्काराः वेदना , ना संज्ञा , ना संस्काराः, ना विज्ञानानीनविज्ञानानी |
ना चक्षुः श्रोत्र घ्रानघ्राण जिह्वा कायामानाम्सी ,कायामनाम्सी ना रुपशब्दगन्धरस स्पर्श्तव्य धर्मः |
ना चक्षुर धातुरयावान्नाचक्षुर्धातुरर्यावन्ना मनो धातुः ||
न विद्या नाविद्या नविद्याक्षयो नविद्याक्षयो यावन्ना जरामरणं ना जरामरणक्षयो
ना विद्या नाविद्या ना विद्याक्षयो नाविद्याक्षयो यावान्ना जरामरानाम ना जरामारानाक्षयो ना दुःखा समुदाय निरोधामार्गा ना ज्ञानानाम ना प्राप्तित्वं ||
न दुःखसमुदयनिरोधमार्गा नज्ञानानां न प्रप्तिर्नाप्रप्ति: ||
 
बोधिसत्त्वस्य (श्चा ?) प्रज्ञा पारमितामाश्रित्यप्रज्ञापारमितामाश्रित्य विहरति चित्तावारानाचित्तावारण:|
चित्तावरणनास्तित्वादात्रस्तो विपर्यासातिक्रान्तो निष्ठानिर्वाण: |
सित्तावारानानास्तित्वादात्रस्तो विपर्या सातिक्रान्तो निष्ठानिर्वाना: |
त्र्यध्वव्यवस्थिता सर्वबुद्धा: प्रज्ञापारमितामाश्रित्यानुत्तारां सम्याक्सम्बोधिमभिसम्बुद्धा: ||
त्र्यध्वा व्यवस्थिता: सर्वबुद्धा: प्रज्ञा पारमितामाश्रित्य अनुत्ताराम सम्याक्सम्बोधिमाभिसम्बुद्धाह ||
 
तस्माज ज्ञातव्यः तस्माज्ज्ञातव्यः प्रज्ञांपारमितामाहामंत्रो महाविद्यामंत्रो महाविद्यामंत्रो'नुत्तारामंत्रोनुत्तरमंत्रो 'समसममंत्र: सर्वदु:खाप्रशामाना: सत्यामामिथ्यत्वात प्रज्ञांपारमितायामुक्तो मंत्र:|
सर्वदु:खप्रशमन:मंत्र: सत्यममिथ्यत्वात् प्रज्ञांपारमितायामुक्तो मंत्र:|
 
'''प्रज्ञांपारमिता मंत्र:'''
 
तद्यथा | गते गते पारगते पारसंगते बोधी बोधि स्वाहा||
 
|| इति प्रज्ञां-परिमित-हृदय-सूत्र सम्पुर्र्नाम ||
"https://sa.wikibooks.org/wiki/प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्माद् प्रतिप्राप्तम्