"प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
आर्य अवलोकितेश्वर बोधिसत्त्वो गम्भीरायाम प्रज्नापरामितायाम चर्याम चरमानो व्यवलोकायती समा स्मा|
पंचा स्कन्धः, ताम्स्चा स्वभावाशून्यान पश्यति स्मा ||
 
इह शारिपुत्र रूपं शून्यता शून्यतैवा रूपं| रूपान्ना पृथक शून्यता, शून्यताया न पृथग रूपं| यद्रूपं सा शून्यता , या शून्यता तद्रूपं ||
Line ५ ⟶ ६:
 
इहं शरिपुत्र सर्वधर्माः शून्यता लक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णः |
 
तस्माच्छारिपुत्र शून्यतायाम ना रूपं , ना वेदना , ना संज्ञा , ना संस्काराः, ना विज्ञानानी |
ना चक्षुः श्रोत्र घ्रान जिह्वा कायामानाम्सी , ना रुपशब्दगन्धरस स्पर्श्तव्य धर्मः | ना चक्षुर धातुरयावान्ना मनो धातुः ||
ना चक्षुर धातुरयावान्ना मनो धातुः ||
ना विद्या नाविद्या ना विद्याक्षयो नाविद्याक्षयो यावान्ना जरामरानाम ना जरामारानाक्षयो ना दुःखा समुदाय निरोधामार्गा ना ज्ञानानाम ना प्राप्तित्वं ||
 
बोधिसत्त्वस्य (श्चा ?) प्रज्ञा पारमितामाश्रित्य विहरति चित्तावाराना:|
ना चक्षुः श्रोत्र घ्रान जिह्वा कायामानाम्सी , ना रुपशब्दगन्धरस स्पर्श्तव्य धर्मः | ना चक्षुर धातुरयावान्ना मनो धातुः ||
सित्तावारानानास्तित्वादात्रस्तो विपर्या सातिक्रान्तो निष्ठानिर्वाना: |
बोधिसत्त्वस्य (श्चा ?) प्रज्ञा पारमितामाश्रित्य विहरति चित्तावाराना:| सित्तावारानानास्तित्वादात्रस्तो विपर्या सातिक्रान्तो निष्ठानिर्वाना: | त्र्यध्वा व्यवस्थिता: सर्वबुद्धा: प्रज्ञा पारमितामाश्रित्य अनुत्ताराम सम्याक्सम्बोधिमाभिसम्बुद्धाह ||
 
तस्माज ज्ञातव्यः प्रज्ञांपारमितामाहामंत्रो महाविद्यामंत्रो'नुत्तारामंत्रो 'समसममंत्र: सर्वदु:खाप्रशामाना: सत्यामामिथ्यत्वात प्रज्ञांपारमितायामुक्तो मंत्र:|
ना विद्या नाविद्या ना विद्याक्षयो नाविद्याक्षयो यावान्ना जरामरानाम ना जरामारानाक्षयो ना दुःखा समुदाय निरोधामार्गा ना ज्ञानानाम ना प्राप्तित्वं ||
 
'''प्रज्ञांपारमितायामुक्तो मंत्र:'''
 
तद्यथा गते गते पारगते पारसंगते बोधी स्वाहा||
 
|| इति प्रज्ञां-परिमित-हृदय-सूत्र सम्पुर्र्नाम ||
बोधिसत्त्वस्य (श्चा ?) प्रज्ञा पारमितामाश्रित्य विहरति चित्तावाराना:| सित्तावारानानास्तित्वादात्रस्तो विपर्या सातिक्रान्तो निष्ठानिर्वाना: | त्र्यध्वा व्यवस्थिता: सर्वबुद्धा: प्रज्ञा पारमितामाश्रित्य अनुत्ताराम सम्याक्सम्बोधिमाभिसम्बुद्धाह ||
"https://sa.wikibooks.org/wiki/प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्माद् प्रतिप्राप्तम्