"प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
 
इहं शरिपुत्र सर्वधर्माः शून्यता लक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णः |
 
तस्माच्छारिपुत्र शून्यतायाम ना रूपं , ना वेदना , ना संज्ञा , ना संस्काराः, ना विज्ञानानी |
 
ना चक्षुः श्रोत्र घ्रान जिह्वा कायामानाम्सी , ना रुपशब्दगन्धरस स्पर्श्तव्य धर्मः | ना चक्षुर धातुरयावान्ना मनो धातुः ||
 
ना विद्या नाविद्या ना विद्याक्षयो नाविद्याक्षयो यावान्ना जरामरानाम ना जरामारानाक्षयो ना दुःखा समुदाय निरोधामार्गा ना ज्ञानानाम ना प्राप्तित्वं ||
"https://sa.wikibooks.org/wiki/प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्माद् प्रतिप्राप्तम्