"कामसूत्र" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
Vatsyayana, Kamasutram
 
digitalized by Mizue Sugita
 
September 1, 1998
 
based on the edition of
 
Kamasutram with commentary of Yasodhara,
 
dvitiyam samskaranam, Nirnayasagarayantralaya, 1900
 
 
with reference to
 
Kamasutram edited by Sridevdutta Sastri,
 
Chaukhambha Sanskrit Sansthan, Varanasi, saMvat 2049
 
 
(Page numbers at the end of lines according to Nirnayasagarayantralaya text)
 
(Chapter and verse numbers at head of lines according to Chaukhambha Sanskrit Sansthan text)
 
 
[अन्यत्र :] Chaukahambha's variants
 
 
; सन्धि
 
For the convenience of word search, internal and external
 
vowel Sandhis are decomposed by ^.
 
eg. vizeSa^ukti < vizeSokti
 
ca^iti < ceti
 
horA^anyo < horAnyo
 
ko +api < ko'pi
 
Consonantal sandhis are retained.
 
 
; समास
Members of compound words are sometimes separated by ^, but not consistent.
 
 
; अन्य
Variants for the part beginning with * are supplied in [ ] .
 
 
-----
 
 
== साधारणम् ==
Line १९२ ⟶ १३७:
१.२.३८> बोद्धव्यं तु दोषेष्व् इव/ न हि भिक्षुकाः सन्तिइति स्थाल्यो नअधिश्रीयन्ते/ न हि मृगाः सन्तिइति यवा नौपयन्त इति वात्स्यायनः//(पृष्ठ २५) भवन्ति चअत्र श्लोकाः॒ ---(पृष्ठ २५)
 
१.२.३९अख ३९कख> एवम् अर्थं च कामं च धर्मं चौपाचरन् नरः/(पृष्ठ २५)
 
१.२.३९च्द्३९गघ> इहअमुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते//(पृष्ठ २५)
 
१.२.४०अख ४०कख> किं स्यात् परत्रैत्य् आशङ्का कार्ये यस्मिन् न जायते/(पृष्ठ २६)
 
१.२.४०च्द्४०गघ> न चअर्थघ्नं सुखं चैति शिष्टास् तत्र व्यवस्थिताः//(पृष्ठ २६)
 
१.२.४१अख ४१कख> त्रिवर्गसाधकं यत् स्याद् द्वयोर् एकस्य वा पुनः/(पृष्ठ २६)
 
१.२.४१च्द्४१गघ> कार्यं तद् अपि कुर्वीत न त्व् एकअर्थं द्विबाधकम्//(पृष्ठ २६)
 
 
Line ४४० ⟶ ३८५:
१.५.३६> पटुता धार्ष्ट्यम् इङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सौपाया चैति दूतगुणाः//(पृष्ठ ७२) भवति चअत्र श्लोकः ---(पृष्ठ ७३)
 
१.५.३७अख ३७कख> आत्मवान् मित्रवान् युक्तो भावज्ञो देशकालवित्/(पृष्ठ ७३)
 
१.५.३७च्द्३७गघ> अलभ्याम् अप्य् अयत्नेन स्त्रियं संसाधयेन् नरः//(पृष्ठ ७३)
 
 
Line ७१३ ⟶ ६५८:
२.३.३१> संवाहिकायास् तु नायकम् आकारयन्त्या निद्रावशाद् अकामाया इव तस्यऊर्वोर् वदनस्य निधानम् ऊरुचुम्बनं पादअङ्गुष्ठ*चुम्बनं[अन्यत्र : ोमित्स्] चैत्य् आभियोगिकानि//(पृष्ठ ११५) भवति चअत्र श्लोकः ---(पृष्ठ ११५)
 
२.३.३२अख ३२कख> कृते प्रतिकृतं कुर्यात् ताडिते प्रतिताडितम्//(पृष्ठ ११५)
 
२.३.३२च्द्३२गघ> करणेन च तेनएव चुम्बिते प्रतिचुम्बितम्//(पृष्ठ ११५)
 
 
Line १,००९ ⟶ ९५४:
 
२.६.५०> पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः//(पृष्ठ १४६) भवतश् चअत्र श्लोकौ ---(पृष्ठ १४६)
२.६.५१अख ५१कख> पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः/(पृष्ठ १४६)
 
२.६.५१च्द्५१गघ> तैस् तैस् उपायैश् चित्तज्ञो रतियोगान् विवर्धयेत्//(पृष्ठ १४६)
 
२.६.५२अख ५२कख> तत्सात्म्याद् देशसात्म्याच् च तैस् तैर् भावैः प्रयोजितैः/(पृष्ठ १४६)
 
२.६.५२च्द्५२गघ> स्त्रीणां स्नेहश् च रागश् च बहुमानश् च जायते//(पृष्ठ १४६)
 
 
Line १,०८८ ⟶ १,०३३:
२.७.३०> नरदेवः कुपाणिर् विद्धया दुष्प्रयुक्तया नटीं काणां चकार//(पृष्ठ १५४) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १५४)
 
२.७.३१अख ३१कख> नास्त्य् अत्र गणना का चिन् न च शास्त्रपरिग्रहः/(पृष्ठ १५४)
 
२.७.३१च्द्३१गघ> प्रवृत्ते रतिसंयोगे राग एवअत्र कारणम्//(पृष्ठ १५४)
 
२.७.३२अख ३२कख> स्वप्नेष्व् अपि न दृश्यन्ते ते भावास् ते च विभ्रमाः/(पृष्ठ १५५)
 
२.७.३२च्द्३२गघ> सुरतव्यवहारेषु ये स्युस् तत्क्षणकल्पिताः//(पृष्ठ १५५)
 
२.७.३३अख ३३कख> यथा हि पञ्चमीं धाराम् आस्थाय तुरगः पथि/(पृष्ठ १५५)
 
२.७.३३च्द्३३गघ> स्थाणुम् श्वभ्रं दरीं वाअपि वेगअन्धो न समीक्षते//(पृष्ठ १५५)
 
२.७.३३च्३३ग> एवं सुरतसंमर्दे रागअन्धौ कामिनाव् अपि/(पृष्ठ १५५)
२.७.३३द्३३घ> चण्डवेगौ प्रवर्तेते समीक्षेते न चअत्ययम्//(पृष्ठ १५५)
 
२.७.३४अख ३४कख> तस्मान् मृदुत्वं चण्डत्वं युवत्या बलम् एव च/(पृष्ठ १५५)
 
२.७.३४च्द्३४गघ> आत्मनश् च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित्//(पृष्ठ १५५)
 
२.७.३५अख ३५कख> न सर्वदा न सर्वासु प्रयोगाः सांप्रयोगिकाः/(पृष्ठ १५६)
 
२.७.३५च्द्३५गघ> स्थाने देशे च काले च योग एषां विधीयते//(पृष्ठ १५६)
 
 
Line १,१९४ ⟶ १,१३९:
२.८.३८> विश्रान्तायां च पुरुषस्य पुनर् आवर्तनम्/ इति पुरुषआयितानि//(पृष्ठ १६४) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १६४)
 
२.८.३९अख ३९कख> प्रच्छादितस्वभावाअपि गूढआकाराअपि कामिनी/(पृष्ठ १६४)
 
२.८.३९च्द्३९गघ> विवृणोत्य् एव भावं स्वं रागाद् उपरिवर्तिनी//(पृष्ठ १६४)
 
२.८.४०अख ४०कख> यथाशीला भवेन् नारी यथा च रतिलालसा/(पृष्ठ १६४)
 
२.८.४०च्द्४०गघ> तस्या एव विचेष्टाभिस् तत्सर्वम् उपलक्षयेत्//(पृष्ठ १६४)
 
२.८.४१अख ४१कख> न त्व् एवर्तौ न प्रसूतां न मृगीं न च गर्भिणीम्(पृष्ठ १६५)
 
२.८.४१च्द्४१गघ> न चअतिव्यायतां नारीं योजयेत् पुरुषआयिते//(पृष्ठ १६५)
 
 
Line १,२८१ ⟶ १,२२६:
२.९.३४> शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद् देशस्थितेर् आत्मनश् च वृत्तिप्रत्ययअनुरूपं प्रवर्तेत/ इति वात्स्यायनः//(पृष्ठ १७३) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १७३)
 
२.९.३५अख ३५कख> प्रमृष्टकुण्डलाश् चअपि युवानः परिचारकाः/(पृष्ठ १७३)
 
२.९.३५च्द्३५गघ> केषां चिद् एव कुर्वन्ति नराणाम् औपरिष्टकम्//(पृष्ठ १७३)
 
२.९.३६अख ३६कख> तथा नागरकाः के चिद् अन्योन्यस्य हितएषिणः/(पृष्ठ १७४)
 
२.९.३६च्द्३६गघ> कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम्//(पृष्ठ १७४)
 
२.९.३७अख ३७कख> पुरुषाश् च तथा स्त्रीषु कर्मएतत् किल कुर्वते/(पृष्ठ १७४)
 
२.९.३७च्द्३७गघ> व्यासस् तस्य च विज्ञेयो मुखचुम्बनवद् विधिः//(पृष्ठ १७४)
 
२.९.३८अख ३८कख> परिवर्तितदेहौ तु स्त्रीपुंसौ यत् परस्परम्/(पृष्ठ १७४)
 
२.९.३८च्द्३८गघ> युगपत्संप्रयुज्येते स कामः काकिलः स्मृतः//(पृष्ठ १७४)
 
२.९.३९अख ३९कख> तस्माद् गुणवतस् त्यक्त्वा चतुरांस् त्यागिनो नरान्/(पृष्ठ १७५)
 
२.९.३९च्द्३९गघ> वेश्याः खलेषु रज्यन्ते दासहस्तिपकआदिषु//(पृष्ठ १७५)
 
२.९.४०अख ४०कख> न त्व् एतद् ब्राह्मणो विद्वान् मन्त्री वा राजधूर्धरः//(पृष्ठ १७५)
 
२.९.४०च्द्४०गघ> गृहीतप्रत्ययो वाअपि कारयेद् औपरिष्टकम्//(पृष्ठ १७५)
 
२.९.४१अख ४१कख> न शास्त्रम् अस्तिइत्य् एतावत् प्रयोगे कारणं भवेत्/(पृष्ठ १७५)
 
२.९.४१च्द्४१गघ> शास्त्रअर्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एकदेशिकान्//(पृष्ठ १७५)
 
२.९.४२अख ४२कख> रसवीर्यविपाका हि श्वमांसस्यअपि वैद्यके/(पृष्ठ १७६)
 
२.९.४२च्द्४२गघ> कीर्तिता इति तत् किं स्याद् भक्षणीयं विचक्षणैः//(पृष्ठ १७६)
 
२.९.४३अख ४३कख> सन्त्य् एव पुरुषाः के चित् सन्ति देशास् तथाविधाः/(पृष्ठ १७६)
 
२.९.४३च्द्४३गघ> सन्ति कालाश् च येष्व् एते योगा न स्युर् निरर्थकाः//(पृष्ठ १७६)
 
२.९.४४अख ४४कख> तस्माद् देशं च कालं च प्रयोगं शास्त्रम् एव च/(पृष्ठ १७६)
 
२.९.४४च्द्४४गघ> आत्मानं चअपि संप्रेक्ष्य योगान् युञ्जीत वा न वा//(पृष्ठ १७६)
 
२.९.४५अख ४५कख> अर्थस्यअस्य रहस्यत्वाच् चलत्वान् मनसस् तथा/(पृष्ठ १७६)
 
२.९.४५च्द्४५गघ> कः कदा किं कुतः कुर्याद् इति को ज्ञातुम् अर्हति//(पृष्ठ १७६)
 
 
Line १,३६७ ⟶ १,३१२:
२.१०.१३ख > पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः//(पृष्ठ १८१)
 
२.१०.१३च्१३ग> कीर्तनअन्ते च रागेण परिष्वङ्गैः सचुम्बनैः/(पृष्ठ १८१)
 
२.१०.१३द्१३घ> तैस् तैश् च भावैः संयुक्तो यूनो रागो विवर्धते//(पृष्ठ १८१)
 
२.१०.१४> रागवद् आहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरतम् अयन्त्रितरतम् इति रतविशेषाः//(पृष्ठ १८२)
Line १,४११ ⟶ १,३५६:
२.१०.३३> तत्र पीठमर्दविटविदूषकैर् नायकप्रयुक्तैर् उपशमितरोषा तैर् एवअनुनीता तैः सहएव तद्भवनम् अधिगच्छेत्/ तत्र च वसेत्/ इति प्रणयकलहः//(पृष्ठ १८७) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १८७)
 
२.१०.३४अख ३४कख> एवम् एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम्/(पृष्ठ १८७)
 
२.१०.३४च्द्३४गघ> प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः//(पृष्ठ १८७)
 
२.१०.३५अख ३५कख> ब्रुवन्न् अप्य् अन्यशास्त्राणि चतुःषष्टिविवर्जितः/ (पृष्ठ १८७)
 
२.१०.३५च्द्३५गघ> विद्वत्संसदि नअत्यर्थं कथासु परिपूज्यते//(पृष्ठ १८७)
 
२.१०.३६अख ३६कख> वर्जितो +अप्य् अन्यविज्ञानैर् एतया यस् त्व् अलंकृतः/(पृष्ठ १८८)
 
२.१०.३६च्द्३६गघ> स गोष्ठ्यां नरनारीणां कथास्व् अग्रं विगाहते//(पृष्ठ १८८)
 
२.१०.३७अख ३७कख> विद्वद्भिः पूजिताम् एनां खलैर् अपि सुपूजिताम्/(पृष्ठ १८८)
 
२.१०.३७च्द्३७गघ> पूजितां गणिकासंघैर् नन्दिनीं को न पूजयेत्//(पृष्ठ १८८)
 
२.१०.३८अख ३८कख> नन्दिनी सुभगा सिद्धा सुभगंकरणीइति च/(पृष्ठ १८८)
 
२.१०.३८च्द्३८गघ> नारीप्रियाइति चआचार्यैः शास्त्रेष्व् एषा निरुच्यते//(पृष्ठ १८८)
 
२.१०.३९अख ३९कख> कन्याभिः परयोषिद्भिर् गणिकाभिश् च भावतः/(पृष्ठ १८८)
 
२.१०.३९च्द्३९गघ> वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः//(पृष्ठ १८८)
 
 
Line १,४८६ ⟶ १,४३१:
३.१.१९> देशप्रवृत्तिसात्म्याद् वा ब्राह्मप्राजापत्यआर्षदैवानाम् अन्यतमेन विवाहेन शास्त्रतः परिणयेत्/ इति वरणविधानम्//(पृष्ठ १९६) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १९६)
 
३.१.२०अख २०कख> समस्यआद्याः सहक्रीडा विवाहाः संगतानि च/(पृष्ठ १९६)
 
३.१.२०च्द्२०गघ> समानैर् एव कार्याणि नौत्तमैर् नअपि वाअधमैः//(पृष्ठ १९६)
 
३.१.२१अख २१कख> कन्यां गृहीत्वा वर्तेत प्रेष्यवद् यत्र नायकः/(पृष्ठ १९७)
 
३.१.२१च्द्२१गघ> तं विद्याद् उच्चसंबन्धं परित्यक्तं मनस्विभिः//(पृष्ठ १९७)
 
३.१.२२अख २२कख> स्वामिवद् विचरेद् यत्र बान्धवैः स्वैः पुरस्कृतः/(पृष्ठ १९७)
 
३.१.२२च्द्२२गघ> अश्लाघ्यो हीनसंबन्धः सो +अपि सद्भिर् विनिन्द्यते//(पृष्ठ १९७)
 
३.१.२३अख २३कख> परस्परसुखआस्वादा क्रीडा यत्र प्रयुज्यते/(पृष्ठ १९७)
 
३.१.२३च्द्२३गघ> विशेषयन्ती चअन्योन्यं संबन्धः स विधीयते//(पृष्ठ १९७)
 
३.१.२४अख २४कख> कृत्वाअपि चौच्चसंबन्धं पश्चाज् ज्ञातिषु संनमेत्/(पृष्ठ १९७)
 
३.१.२४च्द्२४गघ> न त्व् एव हीनसंबन्धं कुर्यात् सद्भिर् विनिन्दितम्//(पृष्ठ १९७)
 
 
Line १,५७१ ⟶ १,५१६:
३.२.२९> अनुशिष्याच् च/ आत्मअनुरागं दर्शयेत्/ मनोरथांश् च पूर्वकालिकान् अनुवर्णयेत्/ आयत्यां च तदाअनुकूल्येन प्रवृत्तिं प्रतिजानीयात्/ सपत्नीभ्यश् च साध्वसम् अवच्छिन्द्यात्/ कालेन च क्रमेण विमुक्तकन्याभावाम् अनुद्वेजयन्न् उपक्रमेत/ इति कन्याविस्रम्भणम्//(पृष्ठ २०५) भवन्ति चअत्र श्लोकाः ---
 
३.२.३०अख ३०कख> एवं चित्तअनुगो बालाम् उपायेन प्रसाधयेत्/(पृष्ठ २०६)
 
३.२.३०च्द्३०गघ> तथाअस्य सानुरक्ता च सुविस्रब्धा प्रजायते//(पृष्ठ २०६)
 
३.२.३१अख ३१कख> नअत्यन्तम् आनुलोम्येन न चअतिप्रातिलोम्यतः/(पृष्ठ २०६)
 
३.२.३१च्द्३१गघ> सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत्//(पृष्ठ २०६)
 
३.२.३२अख ३२कख> आत्मनः प्रीतिजननं योषितां मानवर्धनम्/(पृष्ठ २०६)
 
३.२.३२च्द्३२गघ> कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत्//(पृष्ठ २०६)
 
३.२.३३अख ३३कख> अतिलज्जाअन्विताइत्य् *एयं[अन्यत्र : ेवं] यस् तु कन्याम् उपेक्षते/(पृष्ठ २०६)
 
३.२.३३च्द्३३गघ> सो +अनभिप्रायवेदिइति पशुवत् परिभूयते//(पृष्ठ २०६)
 
३.२.३४अख ३४कख> सहसा वाअप्य् उपक्रान्ता कन्याचित्तम् अविन्दता/ (पृष्ठ २०७)
 
३.२.३४च्द्३४गघ> भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति//(पृष्ठ २०७)
 
३.२.३५अख ३५कख> सा प्रीतियोगम् अप्राप्ता तेनौद्वेगेन दूषिता/(पृष्ठ २०७)
 
३.२.३५च्द्३५गघ> पुरुषद्वेषिणी वा स्याद् विद्विष्टा वा ततो +अन्यगा//(पृष्ठ २०७)
 
 
Line १,६६४ ⟶ १,६०९:
च सह न संसृज्यत इति//(पृष्ठ २१५) भवतश् चअत्र श्लोकौ ---(पृष्ठ २१५)
 
३.३.३१अख ३१कख> दृष्ट्वाएतान् भावसंयुक्तान् आकारान् इङ्गितानि च/(पृष्ठ २१५)
 
३.३.३१च्द्३१गघ> कन्यायाः संप्रयोगअर्थं तांस् तान् योगान् विचिन्तयेत्//(पृष्ठ २१५)
 
३.३.३२अख ३२कख> बालक्रीडनकैर् बाला कलाभिर् यौवने स्थिता/
 
३.३.३२च्द्३२गघ> वत्सला चअपि संग्राह्या विश्वास्यजनसंग्रहात्//(पृष्ठ २१६)
 
 
Line १,९८२ ⟶ १,९२७:
४.१.४७> आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनम् उपहाराणां चआहरणम् इति प्रवासचर्या//(पृष्ठ २४१) भवतश् चअत्र श्लोकौ/
 
४.१.४८अख ४८कख> *सद्[अन्यत्र : तद्]वृत्तम् अनुवर्तेत नायकस्य हितएषिणी/(पृष्ठ २४२)
 
४.१.४८च्द्४८गघ> कुलयोषा पुनर्भूर् वा वेश्या वाअप्य् एकचारिणी//(पृष्ठ २४२)
 
४.१.४९अख ४९कख> धर्मम् अर्थं तथा कामं लभन्ते स्थानम् एव च/(पृष्ठ २४२)
 
४.१.४९च्द्४९गघ> निःसपत्नं च भर्तारं नार्यः सद्वृत्तम् आश्रिताः//(पृष्ठ २४२)
 
 
Line २,१२७ ⟶ २,०७२:
४.२.६६> अन्तःपुरचारिणीनां बहिर् अनिष्क्रमो बाह्यानां चअप्रवेशः/ अन्यत्र विदितशौचाभ्यः/ अपरिक्लिष्टश् च कर्मयोग इत्य् आन्तःपुरिकम्//(पृष्ठ २५२) भवन्ति चअत्र श्लोकाः ---
 
४.२.६७अख ६७कख> पुरुषस् तु बहून् दारान् समाहृत्य समो भवेत्/(पृष्ठ २५३)
 
४.२.६७च्द्६७गघ> न चअवज्ञां चरेद् आसु व्यलीकान् न सहेत च//(पृष्ठ २५३)
 
४.२.६८अख ६८कख> एकस्यां या रतिक्रीडा वैकृतं वा शरीरजम्/(पृष्ठ २५३)
 
४.२.६८च्द्६८गघ> विस्रम्भाद् वाअप्य् उपालम्भस् तम् अन्यासु न कीर्तयेत्//(पृष्ठ २५३)
 
४.२.६९अख ६९कख> न दद्यात् प्रसरं स्त्रीणां सपत्न्याः कारणे क्व चित्/(पृष्ठ २५३)
 
४.२.६९च्द्६९गघ> तथाउपालभमानां च दोषैस् ताम् एव योजयेत्//(पृष्ठ २५३)
 
४.२.७०अख ७०कख> अन्यां रहसि विस्रम्भैर् अन्यां प्रत्यक्षपूजनैः/(पृष्ठ २५३)
 
४.२.७०च्द्७०गघ> बहुमानैस् तथा चअन्याम् इत्य् एवं रञ्जयेत् स्त्रियः//(पृष्ठ २५३)
 
४.२.७१अख ७१कख> उद्यानगमनैर् भोगैर् दानैस् तज्ज्ञातिपूजनैः/(पृष्ठ २५४)
 
४.२.७१च्द्७१गघ> रहस्यैः प्रीतियोगैश् चैत्य् एकैकाम् अनुरञ्जयेत्//(पृष्ठ २५४)
 
४.२.७२अख ७२कख> युवतिश् च जितक्रोधा यथाशास्त्रप्रवर्तिनी/(पृष्ठ २५४)
 
४.२.७२च्द्७२गघ> करोति वश्यं भर्तारं सपत्नीश् चअधितिष्ठति//(पृष्ठ २५४)
 
 
Line २,२७१ ⟶ २,२१६:
भवतः --- (पृष्ठ २६४)
 
५.१.५५अख ५५कख> इच्छा स्वभावतो जाता क्रियया परिबृंहिता/ (पृष्ठ २६४)
 
५.१.५५च्द्५५गघ> बुद्ध्या संशोधिताउद्वेगा स्थिरा स्याद् अनपायिनी//(पृष्ठ २६४)
 
५.१.५६अख ५६कख> सिद्धताम् आत्मनो ज्ञात्वा लिङ्गान्य् उन्नीय योषिताम्/(पृष्ठ २६४)
 
५.१.५६च्द्५६गघ> व्यावृत्तिकारणौच्छेदी नरो योषित्सु सिध्यति//(पृष्ठ २६४)
 
 
Line २,३३७ ⟶ २,२८२:
५.२.२५> यत्र चएकअभियुक्ता न तत्रअपराम् अभियुञ्जीत/ तत्र या वृद्धअनुभूतविषया प्रियौपग्रहैश् च ताम् उपगृह्णीयात्//(पृष्ठ २७०) श्लोकाव् अत्र भवतः ---(पृष्ठ २७०)
 
५.२.२७अख २७कख> अन्यत्र दृष्टसंचारस् तद्भर्ता यत्र नायकः/(पृष्ठ २७०)
 
५.२.२७च्द्२७गघ> न तत्र योषितं कां चित् सुप्रापाम् अपि लङ्घयेत्//(पृष्ठ २७०)
 
५.२.२८अख २८कख> शङ्कितां रक्षितां भीतां सश्वश्रूकां च योषितम्//(पृष्ठ २७०)
 
५.२.२८च्द्२८गघ> न तर्कयेत मेधावी जानन् प्रत्ययम् आत्मनः//(पृष्ठ २७०)
 
 
Line २,३९८ ⟶ २,३४३:
५.३.२३> व्यावर्तमाना तु तर्कणीयाइति भावपरीक्षा//(पृष्ठ २७४) भवन्ति चअत्र श्लोकाः ---(पृष्ठ २७५)
 
५.३.२४अख २४कख> आदौ परिचयं कुर्यात् ततश् च परिभाषणम्/(पृष्ठ २७५)
 
५.३.२४च्द्२४गघ> परिभाषणसंमिश्रं मिथश् चआकारवेदनम्//(पृष्ठ २७५)
 
५.३.२५अख २५कख> प्रत्युत्तरेण पश्येच् चेद् आकारस्य परिग्रहम्/(पृष्ठ २७५)
 
५.३.२५च्द्२५गघ> ततो +अभियुञ्जीत नरः स्त्रियं विगतसाध्वसः//(पृष्ठ २७५)
 
५.३.२६अख २६कख> आकारेणआत्मनो भावं या नारी प्राक् प्रयोजयेत्/(पृष्ठ २७५)
 
५.३.२६च्द्२६गघ> क्षिप्रम् एवअभियोज्या सा प्रथमे त्व् एव दर्शने//(पृष्ठ २७५)
 
५.३.२७अख २७कख> श्लक्ष्णम् आकारिता या तु दर्शयेत् स्फुटम् उत्तरम्/(पृष्ठ २७५)
 
५.३.२७च्द्२७गघ> साअपि तत्क्षणसिद्धाइति विज्ञेया रतिलालसा//(पृष्ठ २७५)
 
५.३.२८अख २८कख> धीरआयामप्रगल्भायां परीक्षिण्यां च योषिति/(पृष्ठ २७६)
 
५.३.२८च्द्२८गघ> एष सूक्ष्मो विधिः प्रोक्तः सिद्धा एव स्फुटं स्त्रियः//(पृष्ठ २७६)
 
 
Line २,५४८ ⟶ २,४९३:
५.४.६२> पूर्वप्रस्तुतअर्थलिङ्गसंबद्धम् अन्यजनअग्रहणीयं लौकिकअर्थं द्व्यर्थं वा वचनम् उदासीना या श्रावयेत् सा वातदूती/ तस्या अपि तयाएव प्रत्युत्तरप्रार्थनम् इति तासां विशेषाः//(पृष्ठ २८६) भवन्ति चअत्र श्लोकाः ---(पृष्ठ २८७)
 
५.४.६३अख ६३कख> विधवाईक्षणिका दासी भिक्षुकी शिल्पकारिका/(पृष्ठ २८७)
 
५.४.६३च्द्६३गघ> प्रविशत्य् आशु विश्वासं दूतीकार्यं च विन्दति//(पृष्ठ २८७)
 
५.४.६४अख ६४कख> विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत्/(पृष्ठ २८७)
 
५.४.६४च्द्६४गघ> चित्रान् सुरतसंभोगान् अन्यासाम् अपि दर्शयेत्//(पृष्ठ २८७)
 
५.४.६५अख ६५कख> नायकस्यअनुरागं च पुनश् च रतिकौशलम्/(पृष्ठ २८७)
 
५.४.६५च्द्६५गघ> प्रार्थनां चअधिकस्त्रीभिर् अवष्टम्भं च वर्णयेत्//(पृष्ठ २८७)
 
५.४.६६अख ६६कख> असंकल्पितम् अप्य् अर्थम् उत्सृष्टं दोषकारणात्/(पृष्ठ २८७)
 
५.४.६६च्द्६६गघ> पुनर् आवर्तयत्य् एव दूती वचनकौशलात्//(पृष्ठ २८७)
 
 
Line २,६४२ ⟶ २,५८७:
५.५.३५> राजक्रीडाअर्थं (पृष्ठ २९४) नगरस्त्रियो जनपदस्त्रियश् च सङ्घश एकशश् च राजकुलं प्रविशन्ति सौराष्ट्रकाणाम् इति//(पृष्ठ २९५) श्लोकाव् अत्र भवतः(पृष्ठ २९५)
 
५.५.३६अख ३६कख> एते चअन्ये च बहवः प्रयोगाः पारदारिकाः/(पृष्ठ २९५)
 
५.५.३६च्द्३६गघ> देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः//(पृष्ठ २९५)
 
५.५.३७अख ३७कख> न त्व् एवएतान् प्रयुञ्जीत राजा लोकहिते रतः/(पृष्ठ २९५)
 
५.५.३७च्द्३७गघ> निगृहीतारिषड्वर्गस् तथा विजयते महीम्//(पृष्ठ २९५)
 
 
Line २,७१२ ⟶ २,६५७:
५.६.२७ख > आपानकौत्सवअर्थे +अपि चेटिकानां च संभ्रमे//(पृष्ठ ३००)
 
५.६.२७च्२७ग> व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये/(पृष्ठ ३००)
 
५.६.२७द्२७घ> उद्यानयात्रागमने यात्रातश् च प्रवेशने//(पृष्ठ ३००)
 
५.६.२७ए> दीर्घकालौदयां यात्रां प्रोषिते चापि राजनि/(पृष्ठ ३००)
 
५.६.२७f२७छ> प्रवेशनं भवेत् प्रायो यूनां निष्क्रमणं तथा//(पृष्ठ ३००)
 
५.६.२८क > परस्परस्य कार्याणि ज्ञात्वा चअन्तःपुरआलयाः/(पृष्ठ ३००)
Line २,७२४ ⟶ २,६६९:
५.६.२८ख > एककार्यास् ततः कुर्युः शेषाणाम् अपि भेदनम्//(पृष्ठ ३००)
 
५.६.२८च्२८ग> दूषयित्वा ततो +अन्योन्यम् एककार्यअर्पणे स्थिरः/(पृष्ठ ३००)
 
५.६.२८द्२८घ> अभेद्यतां गतः सद्यो यथेष्टं फलम् अश्नुते//(पृष्ठ ३००)
 
५.६.२९> तत्र राजकुलचारिण्य एव लक्षण्यान् पुरुषान् अन्तःपुरं प्रवेशयन्ति नअतिसुरक्षत्वाद् आपरान्तिकानाम्/
Line २,८४४ ⟶ २,७८९:
६.१.३०> सपीठमर्दायाश् च कारणअपदेशेन स्वयं गमनम् इति गम्यौपावर्तनम्//(पृष्ठ ३१३) भवन्ति चअत्र श्लोकाः ---(पृष्ठ ३१४)
 
६.१.३१अख ३१कख> ताम्बूलानि स्रजश् चैव संस्कृतं चअनुलेपनम्/(पृष्ठ ३१४)
 
६.१.३१च्द्३१गघ> आगतस्यआहरेत् प्रीत्या कलागोष्ठीश् च योजयेत्//(पृष्ठ ३१४)
 
६.१.३२अख ३२कख> द्रव्याणि प्रणये दद्यात् कुर्याच् च परिवर्तनम्/(पृष्ठ ३१४)
 
६.१.३२च्द्३२गघ> संप्रयोगस्य चअकूतं निजेनएव प्रयोजयेत्//(पृष्ठ ३१४)
 
६.१.३३अख ३३कख> प्रीतिदायैर् उपन्यासैर् उपचारैश् च केवलैः/(पृष्ठ ३१४)
 
६.१.३३च्द्३३गघ> गम्येन सह संसृष्टा रञ्जयेत् तं ततः परम्//(पृष्ठ ३१४)
 
 
Line ३,०१० ⟶ २,९५५:
६.२.७४> तद् एतन् निर्दर्शनअर्थं दत्तकशासनाद् उक्तम्/ अनुक्तं च लोकतः शीलयेत् पुरुषप्रकृतितश् च//(पृष्ठ ३२२) भवतश् चअत्र श्लोकौ ---(पृष्ठ ३२३)
 
६.२.७५अख ७५कख> सूक्ष्मत्वाद् अतिलोभाच् च प्रकृत्याज्ञानतस् तथा/(पृष्ठ ३२३)
 
६.२.७५च्द्७५गघ> कामलक्ष्म तु दुर्ज्ञानं स्त्रीणां तद्भावितैर् अपि//(पृष्ठ ३२३)
 
६.२.७६अख ७६कख> कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च/(पृष्ठ ३२३)
 
६.२.७६च्द्७६गघ> कर्षयन्त्यो +अपि सर्वअर्थाञ् ज्ञायन्ते नएव योषितः//(पृष्ठ ३२३)
 
 
Line ३,११३ ⟶ ३,०५८:
६.३.४४> आगते चअदर्शनम्/ अयाच्ययाचनम्/ अन्ते स्वयं मोक्षश् चैति परिग्रहकस्यैति दत्तकस्य//(पृष्ठ ३३१) भवतश् चअत्र श्लोकौ ---(पृष्ठ ३३२)
 
६.३.४५अख ४५कख> परीक्ष्य गम्यैः संयोगः संयुक्तस्यअनुरञ्जनम्/(पृष्ठ ३३२)
 
६.३.४५च्द्४५गघ> रक्ताद् अर्थस्य चआदानम् अन्ते मोक्षश् च वैशिकम्//(पृष्ठ ३३२)
 
६.३.४६अख ४६कख> एवम् एतेन कल्पेन स्थिता वेश्या परिग्रहे/(पृष्ठ ३३२)
 
६.३.४६च्द्४६गघ> नअतिसंधीयते गम्यैः करोत्य् अर्थांश् च पुष्कलान्//(पृष्ठ ३३२)
 
 
Line ३,२०३ ⟶ ३,१४८:
६.४.३८अख > अन्यां भेदयितुं गम्याद् अन्यतो गम्यम् एव वा/(पृष्ठ ३४०)
 
६.४.३८च्द्३८गघ> स्थितस्य चौपघाताअर्थं पुनः संधानम् इष्यते//(पृष्ठ ३४०)
 
६.४.३९अख ३९कख> बिभेत्यन्यस्य संयोगाद् व्यलीकानि च नईक्षते/(पृष्ठ ३४०)
 
६.४.३९च्द्३९गघ> अतिसक्तः पुमान् यत्र भयाद् बहु ददाति च//(पृष्ठ ३४०)
 
६.४.४०अख ४०कख> असक्तम् अभिनन्देत सक्तं परिभवेत् तथा/(पृष्ठ ३४०)
 
६.४.४०च्द्४०गघ> अन्यदूतअनुपाते च यः स्याद् अतिविशारदः//(पृष्ठ ३४०)
 
६.४.४१अख ४१कख> तत्रौपयायिनं पूर्वं नारी कालेन योजयेत्/(पृष्ठ ३४०)
 
६.४.४१च्द्४१गघ> भवेच् चअच्छिन्नसंधाना न च सक्तं परित्यजेत्//(युग्मम्)(पृष्ठ ३४०)
 
६.४.४२अख ४२कख> सक्तं तु वशिनं नारी संभाष्यअप्य् अन्यतो व्रजेत्/(पृष्ठ ३४०)
 
६.४.४२च्द्४२गघ> ततश् चअर्थम् उपादाय सक्तम् एवअनुरञ्जयेत्//(पृष्ठ ३४०)
 
६.४.४३अख ४३कख> आयतिं प्रसमीक्ष्याआदौ लाभं प्रीतिं च पुष्कलाम्/(पृष्ठ ३४०)
 
६.४.४३च्द्४३गघ> सौहृदं प्रतिसंदध्याद् विशीर्णं स्त्री विचक्षणा//(पृष्ठ ३४०)
 
 
Line ३,३०५ ⟶ ३,२५०:
६.५.३६> प्रतिज्ञातम् ईश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं वा प्राप्स्यति वृत्तिकालो +अस्य वा आसन्नः वाहनम् अस्या गमिष्यति स्थलपत्त्रं वा सस्यम् अस्य पक्ष्यते कृतम् अस्मिन् न नश्यति नित्यम् अविसंवादको वाइत्य् आयत्याम् इच्छेत्/ परिग्रहकल्पं वाआचरेत्//(पृष्ठ ३५०) भवन्ति चअत्र श्लोकाः---(पृष्ठ ३५१)
 
६.५.३७अख ३७कख> कृच्छ्रअधिगतवित्तांश् च राजवल्लभनिष्ठुरान्/(पृष्ठ ३५१)
 
६.५.३७च्द्३७गघ> आयात्यां च तदात्वे च दूराद् एव विवर्जयेत्//(पृष्ठ ३५१)
 
६.५.३८अख ३८कख> अनर्थो वर्जने येषां गमने +अभ्युदयस् तथा/(पृष्ठ ३५१)
 
६.५.३८च्द्३८गघ> प्रयत्नेनअपि तान् गृह्य सअपदेशम् उपक्रमेत्//(पृष्ठ ३५१)
 
६.५.३९अख ३९कख> प्रसन्ना ये प्रयच्छन्ति स्वल्पे +अप्य् अगणितं वसु/(पृष्ठ ३५१)
 
६.५.३९च्द्३९गघ> स्थूललक्षान् महोत्साहांस् तान् गच्छेत् स्वैर् अपि व्ययैः//(पृष्ठ ३५१)
 
 
Line ३,४२६ ⟶ ३,३७१:
६.६.५१> सर्वासां चअनुरूपेण गम्याः सहायास् तद् उपरञ्जनम् अर्थआगमौपाया निष्कासनं पुनः सधानं लाभविशेषअनुबन्धा अर्थअनर्थअनुबन्धसंशयविचाराश् चैति वैशिकम्//(पृष्ठ ३६३) भवतश् चअत्र श्लोकौ ---(पृष्ठ ३६४)
 
६.६.५२अख ५२कख> रत्यर्थाः पुरुषा येन रत्यर्थाश् चएव योषितः//(पृष्ठ ३६४)
 
६.६.५२च्द्५२गघ> शास्त्रस्यअर्थप्रधानत्वात् तेन योगो +अत्र योषिताम्//(पृष्ठ ३६४)
 
६.६.५३अख ५३कख> सन्ति रागपरा नार्यः सन्ति चअर्थपरा अपि/(पृष्ठ ३६४)
 
६.६.५३च्द्५३गघ> प्राक् तत्र वर्णितो रागो वेश्यायोगाश् च वैशिके//(पृष्ठ ३६४)
 
 
Line ३,६८९ ⟶ ३,६३४:
 
 
----------
 
Vatsyayana, Kamasutram
 
digitalized by Mizue Sugita
 
September 1, 1998
 
based on the edition of
 
Kamasutram with commentary of Yasodhara,
 
dvitiyam samskaranam, Nirnayasagarayantralaya, 1900
 
 
with reference to
 
Kamasutram edited by Sridevdutta Sastri,
 
Chaukhambha Sanskrit Sansthan, Varanasi, saMvat 2049
 
 
(Page numbers at the end of lines according to Nirnayasagarayantralaya text)
 
(Chapter and verse numbers at head of lines according to Chaukhambha Sanskrit Sansthan text)
 
 
[अन्यत्र :] Chaukahambha's variants
 
 
; सन्धि
 
For the convenience of word search, internal and external
 
vowel Sandhis are decomposed by ^.
 
eg. vizeSa^ukti < vizeSokti
 
ca^iti < ceti
 
horA^anyo < horAnyo
 
ko +api < ko'pi
 
Consonantal sandhis are retained.
 
 
; समास
Members of compound words are sometimes separated by ^, but not consistent.
 
 
; अन्य
Variants for the part beginning with * are supplied in [ ] .
 
-----------
 
==सन्दर्भ==
"https://sa.wikibooks.org/wiki/कामसूत्र" इत्यस्माद् प्रतिप्राप्तम्